Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Asceticism, tapas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9270
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
tataḥ sa rājā rātryante pratibuddho mahāmanāḥ / (1.2) Par.?
kṛtapūrvāhṇikaḥ prāyāt sabhāryastad vanaṃ prati // (1.3) Par.?
tato dadarśa nṛpatiḥ prāsādaṃ sarvakāñcanam / (2.1) Par.?
maṇistambhasahasrāḍhyaṃ gandharvanagaropamam / (2.2) Par.?
tatra divyān abhiprāyān dadarśa kuśikastadā // (2.3) Par.?
parvatān ramyasānūṃśca nalinīśca sapaṅkajāḥ / (3.1) Par.?
citraśālāśca vividhāstoraṇāni ca bhārata / (3.2) Par.?
śādvalopacitāṃ bhūmiṃ tathā kāñcanakuṭṭimām // (3.3) Par.?
sahakārān praphullāṃśca ketakoddālakān dhavān / (4.1) Par.?
aśokānmucukundāṃśca phullāṃścaivātimuktakān // (4.2) Par.?
campakāṃstilakān bhavyān panasān vañjulān api / (5.1) Par.?
puṣpitān karṇikārāṃśca tatra tatra dadarśa ha // (5.2) Par.?
śyāmāṃ vāraṇapuṣpīṃ ca tathāṣṭāpadikāṃ latām / (6.1) Par.?
tatra tatra parikᄆptā dadarśa sa mahīpatiḥ // (6.2) Par.?
vṛkṣān padmotpaladharān sarvartukusumāṃstathā / (7.1) Par.?
vimānacchandakāṃścāpi prāsādān padmasaṃnibhān // (7.2) Par.?
śītalāni ca toyāni kvacid uṣṇāni bhārata / (8.1) Par.?
āsanāni vicitrāṇi śayanapravarāṇi ca // (8.2) Par.?
paryaṅkān sarvasauvarṇān parārdhyāstaraṇāstṛtān / (9.1) Par.?
bhakṣyabhojyam anantaṃ ca tatra tatropakalpitam // (9.2) Par.?
vāṇīvādāñchukāṃścāpi śārikābhṛṅgarājakān / (10.1) Par.?
kokilāñchatapatrāṃśca koyaṣṭibhakakukkuṭān // (10.2) Par.?
mayūrān kukkuṭāṃścāpi putrakāñ jīvajīvakān / (11.1) Par.?
cakorān vānarān haṃsān sārasāṃścakrasāhvayān // (11.2) Par.?
samantataḥ praṇaditān dadarśa sumanoharān / (12.1) Par.?
kvacid apsarasāṃ saṃghān gandharvāṇāṃ ca pārthiva // (12.2) Par.?
kāntābhir aparāṃstatra pariṣvaktān dadarśa ha / (13.1) Par.?
na dadarśa ca tān bhūyo dadarśa ca punar nṛpaḥ // (13.2) Par.?
gītadhvaniṃ sumadhuraṃ tathaivādhyayanadhvanim / (14.1) Par.?
haṃsān sumadhurāṃś cāpi tatra śuśrāva pārthivaḥ // (14.2) Par.?
taṃ dṛṣṭvātyadbhutaṃ rājā manasācintayat tadā / (15.1) Par.?
svapno 'yaṃ cittavibhraṃśa utāho satyam eva tu // (15.2) Par.?
aho saha śarīreṇa prāpto 'smi paramāṃ gatim / (16.1) Par.?
uttarān vā kurūn puṇyān atha vāpyamarāvatīm // (16.2) Par.?
kiṃ tvidaṃ mahad āścaryaṃ saṃpaśyāmītyacintayat / (17.1) Par.?
evaṃ saṃcintayann eva dadarśa munipuṃgavam // (17.2) Par.?
tasmin vimāne sauvarṇe maṇistambhasamākule / (18.1) Par.?
mahārhe śayane divye śayānaṃ bhṛgunandanam // (18.2) Par.?
tam abhyayāt praharṣeṇa narendraḥ saha bhāryayā / (19.1) Par.?
antarhitastato bhūyaścyavanaḥ śayanaṃ ca tat // (19.2) Par.?
tato 'nyasmin vanoddeśe punar eva dadarśa tam / (20.1) Par.?
kauśyāṃ bṛsyāṃ samāsīnaṃ japamānaṃ mahāvratam / (20.2) Par.?
evaṃ yogabalād vipro mohayāmāsa pārthivam // (20.3) Par.?
kṣaṇena tad vanaṃ caiva te caivāpsarasāṃ gaṇāḥ / (21.1) Par.?
gandharvāḥ pādapāścaiva sarvam antaradhīyata // (21.2) Par.?
niḥśabdam abhavaccāpi gaṅgākūlaṃ punar nṛpa / (22.1) Par.?
kuśavalmīkabhūyiṣṭhaṃ babhūva ca yathā purā // (22.2) Par.?
tataḥ sa rājā kuśikaḥ sabhāryastena karmaṇā / (23.1) Par.?
vismayaṃ paramaṃ prāptastad dṛṣṭvā mahad adbhutam // (23.2) Par.?
tataḥ provāca kuśiko bhāryāṃ harṣasamanvitaḥ / (24.1) Par.?
paśya bhadre yathā bhāvāścitrā dṛṣṭāḥ sudurlabhāḥ // (24.2) Par.?
prasādād bhṛgumukhyasya kim anyatra tapobalāt / (25.1) Par.?
tapasā tad avāpyaṃ hi yanna śakyaṃ manorathaiḥ // (25.2) Par.?
trailokyarājyād api hi tapa eva viśiṣyate / (26.1) Par.?
tapasā hi sutaptena krīḍatyeṣa tapodhanaḥ // (26.2) Par.?
aho prabhāvo brahmarṣeścyavanasya mahātmanaḥ / (27.1) Par.?
icchann eṣa tapovīryād anyāṃllokān sṛjed api // (27.2) Par.?
brāhmaṇā eva jāyeran puṇyavāgbuddhikarmaṇaḥ / (28.1) Par.?
utsahed iha kartuṃ hi ko 'nyo vai cyavanād ṛte // (28.2) Par.?
brāhmaṇyaṃ durlabhaṃ loke rājyaṃ hi sulabhaṃ naraiḥ / (29.1) Par.?
brāhmaṇyasya prabhāvāddhi rathe yuktau svadhuryavat // (29.2) Par.?
ityevaṃ cintayānaḥ sa viditaścyavanasya vai / (30.1) Par.?
samprekṣyovāca sa nṛpaṃ kṣipram āgamyatām iti // (30.2) Par.?
ityuktaḥ sahabhāryastam abhyagacchanmahāmunim / (31.1) Par.?
śirasā vandanīyaṃ tam avandata sa pārthivaḥ // (31.2) Par.?
tasyāśiṣaḥ prayujyātha sa munistaṃ narādhipam / (32.1) Par.?
niṣīdetyabravīd dhīmān sāntvayan puruṣarṣabha // (32.2) Par.?
tataḥ prakṛtim āpanno bhārgavo nṛpate nṛpam / (33.1) Par.?
uvāca ślakṣṇayā vācā tarpayann iva bhārata // (33.2) Par.?
rājan samyag jitānīha pañca pañcasu yat tvayā / (34.1) Par.?
manaḥṣaṣṭhānīndriyāṇi kṛcchrānmukto 'si tena vai // (34.2) Par.?
samyag ārādhitaḥ putra tvayāhaṃ vadatāṃ vara / (35.1) Par.?
na hi te vṛjinaṃ kiṃcit susūkṣmam api vidyate // (35.2) Par.?
anujānīhi māṃ rājan gamiṣyāmi yathāgatam / (36.1) Par.?
prīto 'smi tava rājendra varaśca pratigṛhyatām // (36.2) Par.?
kuśika uvāca / (37.1) Par.?
agnimadhyagatenedaṃ bhagavan saṃnidhau mayā / (37.2) Par.?
vartitaṃ bhṛguśārdūla yanna dagdho 'smi tad bahu // (37.3) Par.?
eṣa eva varo mukhyaḥ prāpto me bhṛgunandana / (38.1) Par.?
yat prīto 'si samācārāt kulaṃ pūtaṃ mamānagha // (38.2) Par.?
eṣa me 'nugraho vipra jīvite ca prayojanam / (39.1) Par.?
etad rājyaphalaṃ caiva tapaścaitat paraṃ mama // (39.2) Par.?
yadi tu prītimān vipra mayi tvaṃ bhṛgunandana / (40.1) Par.?
asti me saṃśayaḥ kaścit tanme vyākhyātum arhasi // (40.2) Par.?
Duration=0.16478586196899 secs.