Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9272
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
cyavana uvāca / (1.1) Par.?
avaśyaṃ kathanīyaṃ me tavaitannarapuṃgava / (1.2) Par.?
yadarthaṃ tvāham ucchettuṃ samprāpto manujādhipa // (1.3) Par.?
bhṛgūṇāṃ kṣatriyā yājyā nityam eva janādhipa / (2.1) Par.?
te ca bhedaṃ gamiṣyanti daivayuktena hetunā // (2.2) Par.?
kṣatriyāśca bhṛgūn sarvān vadhiṣyanti narādhipa / (3.1) Par.?
ā garbhād anukṛntanto daivadaṇḍanipīḍitāḥ // (3.2) Par.?
tata utpatsyate 'smākaṃ kule gotravivardhanaḥ / (4.1) Par.?
aurvo nāma mahātejā jvalanārkasamadyutiḥ // (4.2) Par.?
sa trailokyavināśāya kopāgniṃ janayiṣyati / (5.1) Par.?
mahīṃ saparvatavanāṃ yaḥ kariṣyati bhasmasāt // (5.2) Par.?
kaṃcit kālaṃ tu taṃ vahniṃ sa eva śamayiṣyati / (6.1) Par.?
samudre vaḍavāvaktre prakṣipya munisattamaḥ // (6.2) Par.?
putraṃ tasya mahābhāgam ṛcīkaṃ bhṛgunandanam / (7.1) Par.?
sākṣāt kṛtsno dhanurvedaḥ samupasthāsyate 'nagha // (7.2) Par.?
kṣatriyāṇām abhāvāya daivayuktena hetunā / (8.1) Par.?
sa tu taṃ pratigṛhyaiva putre saṃkrāmayiṣyati // (8.2) Par.?
jamadagnau mahābhāge tapasā bhāvitātmani / (9.1) Par.?
sa cāpi bhṛguśārdūlastaṃ vedaṃ dhārayiṣyati // (9.2) Par.?
kulāt tu tava dharmātman kanyāṃ so 'dhigamiṣyati / (10.1) Par.?
udbhāvanārthaṃ bhavato vaṃśasya nṛpasattama // (10.2) Par.?
gādher duhitaraṃ prāpya pautrīṃ tava mahātapāḥ / (11.1) Par.?
brāhmaṇaṃ kṣatradharmāṇaṃ rāmam utpādayiṣyati // (11.2) Par.?
kṣatriyaṃ viprakarmāṇaṃ bṛhaspatim ivaujasā / (12.1) Par.?
viśvāmitraṃ tava kule gādheḥ putraṃ sudhārmikam / (12.2) Par.?
tapasā mahatā yuktaṃ pradāsyati mahādyute // (12.3) Par.?
striyau tu kāraṇaṃ tatra parivarte bhaviṣyataḥ / (13.1) Par.?
pitāmahaniyogād vai nānyathaitad bhaviṣyati // (13.2) Par.?
tṛtīye puruṣe tubhyaṃ brāhmaṇatvam upaiṣyati / (14.1) Par.?
bhavitā tvaṃ ca saṃbandhī bhṛgūṇāṃ bhāvitātmanām // (14.2) Par.?
bhīṣma uvāca / (15.1) Par.?
kuśikastu muner vākyaṃ cyavanasya mahātmanaḥ / (15.2) Par.?
śrutvā hṛṣṭo 'bhavad rājā vākyaṃ cedam uvāca ha / (15.3) Par.?
evam astviti dharmātmā tadā bharatasattama // (15.4) Par.?
cyavanastu mahātejāḥ punar eva narādhipam / (16.1) Par.?
varārthaṃ codayāmāsa tam uvāca sa pārthivaḥ // (16.2) Par.?
bāḍham evaṃ grahīṣyāmi kāmaṃ tvatto mahāmune / (17.1) Par.?
brahmabhūtaṃ kulaṃ me 'stu dharme cāsya mano bhavet // (17.2) Par.?
evam uktastathetyevaṃ pratyuktvā cyavano muniḥ / (18.1) Par.?
abhyanujñāya nṛpatiṃ tīrthayātrāṃ yayau tadā // (18.2) Par.?
etat te kathitaṃ sarvam aśeṣeṇa mayā nṛpa / (19.1) Par.?
bhṛgūṇāṃ kuśikānāṃ ca prati saṃbandhakāraṇam // (19.2) Par.?
yathoktaṃ muninā cāpi tathā tad abhavannṛpa / (20.1) Par.?
janma rāmasya ca muner viśvāmitrasya caiva ha // (20.2) Par.?
Duration=0.10941004753113 secs.