Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dāna, giving

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9273
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
muhyāmīva niśamyādya cintayānaḥ punaḥ punaḥ / (1.2) Par.?
hīnāṃ pārthivasaṃghātaiḥ śrīmadbhiḥ pṛthivīm imām // (1.3) Par.?
prāpya rājyāni śataśo mahīṃ jitvāpi bhārata / (2.1) Par.?
koṭiśaḥ puruṣān hatvā paritapye pitāmaha // (2.2) Par.?
kā nu tāsāṃ varastrīṇām avasthādya bhaviṣyati / (3.1) Par.?
yā hīnāḥ patibhiḥ putrair mātulair bhrātṛbhistathā // (3.2) Par.?
vayaṃ hi tān gurūn hatvā jñātīṃśca suhṛdo 'pi ca / (4.1) Par.?
avākśīrṣāḥ patiṣyāmo narake nātra saṃśayaḥ // (4.2) Par.?
śarīraṃ yoktum icchāmi tapasogreṇa bhārata / (5.1) Par.?
upadiṣṭam ihecchāmi tattvato 'haṃ viśāṃ pate // (5.2) Par.?
vaiśaṃpāyana uvāca / (6.1) Par.?
yudhiṣṭhirasya tad vākyaṃ śrutvā bhīṣmo mahāmanāḥ / (6.2) Par.?
parīkṣya nipuṇaṃ buddhyā yudhiṣṭhiram abhāṣata // (6.3) Par.?
rahasyam adbhutaṃ caiva śṛṇu vakṣyāmi yat tvayi / (7.1) Par.?
yā gatiḥ prāpyate yena pretyabhāveṣu bhārata // (7.2) Par.?
tapasā prāpyate svargastapasā prāpyate yaśaḥ / (8.1) Par.?
āyuḥprakarṣo bhogāśca labhyante tapasā vibho // (8.2) Par.?
jñānaṃ vijñānam ārogyaṃ rūpaṃ saṃpat tathaiva ca / (9.1) Par.?
saubhāgyaṃ caiva tapasā prāpyate bharatarṣabha // (9.2) Par.?
dhanaṃ prāpnoti tapasā maunaṃ jñānaṃ prayacchati / (10.1) Par.?
upabhogāṃstu dānena brahmacaryeṇa jīvitam // (10.2) Par.?
ahiṃsāyāḥ phalaṃ rūpaṃ dīkṣāyā janma vai kule / (11.1) Par.?
phalamūlāśināṃ rājyaṃ svargaḥ parṇāśināṃ bhavet // (11.2) Par.?
payobhakṣo divaṃ yāti snānena draviṇādhikaḥ / (12.1) Par.?
guruśuśrūṣayā vidyā nityaśrāddhena saṃtatiḥ // (12.2) Par.?
gavāḍhyaḥ śākadīkṣābhiḥ svargam āhustṛṇāśanāt / (13.1) Par.?
striyastriṣavaṇasnānād vāyuṃ pītvā kratuṃ labhet // (13.2) Par.?
nityasnāyī bhaved dakṣaḥ saṃdhye tu dve japan dvijaḥ / (14.1) Par.?
maruṃ sādhayato rājyaṃ nākapṛṣṭham anāśake // (14.2) Par.?
sthaṇḍile śayamānānāṃ gṛhāṇi śayanāni ca / (15.1) Par.?
cīravalkalavāsobhir vāsāṃsyābharaṇāni ca // (15.2) Par.?
śayyāsanāni yānāni yogayukte tapodhane / (16.1) Par.?
agnipraveśe niyataṃ brahmaloko vidhīyate // (16.2) Par.?
rasānāṃ pratisaṃhārāt saubhāgyam iha vindati / (17.1) Par.?
āmiṣapratisaṃhārāt prajāsyāyuṣmatī bhavet // (17.2) Par.?
udavāsaṃ vased yastu sa narādhipatir bhavet / (18.1) Par.?
satyavādī naraśreṣṭha daivataiḥ saha modate // (18.2) Par.?
kīrtir bhavati dānena tathārogyam ahiṃsayā / (19.1) Par.?
dvijaśuśrūṣayā rājyaṃ dvijatvaṃ vāpi puṣkalam // (19.2) Par.?
pānīyasya pradānena kīrtir bhavati śāśvatī / (20.1) Par.?
annapānapradānena tṛpyate kāmabhogataḥ // (20.2) Par.?
sāntvadaḥ sarvabhūtānāṃ sarvaśokair vimucyate / (21.1) Par.?
devaśuśrūṣayā rājyaṃ divyaṃ rūpaṃ niyacchati // (21.2) Par.?
dīpālokapradānena cakṣuṣmān bhavate naraḥ / (22.1) Par.?
prekṣaṇīyapradānena smṛtiṃ medhāṃ ca vindati // (22.2) Par.?
gandhamālyanivṛttyā tu kīrtir bhavati puṣkalā / (23.1) Par.?
keśaśmaśrūn dhārayatām agryā bhavati saṃtatiḥ // (23.2) Par.?
upavāsaṃ ca dīkṣāṃ ca abhiṣekaṃ ca pārthiva / (24.1) Par.?
kṛtvā dvādaśa varṣāṇi vīrasthānād viśiṣyate // (24.2) Par.?
dāsīdāsam alaṃkārān kṣetrāṇi ca gṛhāṇi ca / (25.1) Par.?
brahmadeyāṃ sutāṃ dattvā prāpnoti manujarṣabha // (25.2) Par.?
kratubhiścopavāsaiśca tridivaṃ yāti bhārata / (26.1) Par.?
labhate ca ciraṃ sthānaṃ balipuṣpaprado naraḥ // (26.2) Par.?
suvarṇaśṛṅgaistu vibhūṣitānāṃ gavāṃ sahasrasya naraḥ pradātā / (27.1) Par.?
prāpnoti puṇyaṃ divi devalokam ityevam āhur munidevasaṃghāḥ // (27.2) Par.?
prayacchate yaḥ kapilāṃ sacailāṃ kāṃsyopadohāṃ kanakāgraśṛṅgīm / (28.1) Par.?
taistair guṇaiḥ kāmadughāsya bhūtvā naraṃ pradātāram upaiti sā gauḥ // (28.2) Par.?
yāvanti lomāni bhavanti dhenvās tāvat phalaṃ prāpnute gopradātā / (29.1) Par.?
putrāṃśca pautrāṃśca kulaṃ ca sarvam āsaptamaṃ tārayate paratra // (29.2) Par.?
sadakṣiṇāṃ kāñcanacāruśṛṅgīṃ kāṃsyopadohāṃ draviṇottarīyām / (30.1) Par.?
dhenuṃ tilānāṃ dadato dvijāya lokā vasūnāṃ sulabhā bhavanti // (30.2) Par.?
svakarmabhir mānavaṃ saṃnibaddhaṃ tīvrāndhakāre narake patantam / (31.1) Par.?
mahārṇave naur iva vāyuyuktā dānaṃ gavāṃ tārayate paratra // (31.2) Par.?
yo brahmadeyāṃ tu dadāti kanyāṃ bhūmipradānaṃ ca karoti vipre / (32.1) Par.?
dadāti cānnaṃ vidhivacca yaśca sa lokam āpnoti puraṃdarasya // (32.2) Par.?
naiveśikaṃ sarvaguṇopapannaṃ dadāti vai yastu naro dvijāya / (33.1) Par.?
svādhyāyacāritraguṇānvitāya tasyāpi lokāḥ kuruṣūttareṣu // (33.2) Par.?
dhuryapradānena gavāṃ tathāśvair lokān avāpnoti naro vasūnām / (34.1) Par.?
svargāya cāhur hi hiraṇyadānaṃ tato viśiṣṭaṃ kanakapradānam // (34.2) Par.?
chatrapradānena gṛhaṃ variṣṭhaṃ yānaṃ tathopānahasaṃpradāne / (35.1) Par.?
vastrapradānena phalaṃ surūpaṃ gandhapradāne surabhir naraḥ syāt // (35.2) Par.?
puṣpopagaṃ vātha phalopagaṃ vā yaḥ pādapaṃ sparśayate dvijāya / (36.1) Par.?
sa strīsamṛddhaṃ bahuratnapūrṇaṃ labhatyayatnopagataṃ gṛhaṃ vai // (36.2) Par.?
bhakṣānnapānīyarasapradātā sarvān avāpnoti rasān prakāmam / (37.1) Par.?
pratiśrayācchādanasaṃpradātā prāpnoti tān eva na saṃśayo 'tra // (37.2) Par.?
sragdhūpagandhānyanulepanāni snānāni mālyāni ca mānavo yaḥ / (38.1) Par.?
dadyād dvijebhyaḥ sa bhaved arogas tathābhirūpaśca narendraloke // (38.2) Par.?
bījair aśūnyaṃ śayanair upetaṃ dadyād gṛhaṃ yaḥ puruṣo dvijāya / (39.1) Par.?
puṇyābhirāmaṃ bahuratnapūrṇaṃ labhatyadhiṣṭhānavaraṃ sa rājan // (39.2) Par.?
sugandhacitrāstaraṇopapannaṃ dadyānnaro yaḥ śayanaṃ dvijāya / (40.1) Par.?
rūpānvitāṃ pakṣavatīṃ manojñāṃ bhāryām ayatnopagatāṃ labhet saḥ // (40.2) Par.?
pitāmahasyānucaro vīraśāyī bhavennaraḥ / (41.1) Par.?
nādhikaṃ vidyate tasmād ityāhuḥ paramarṣayaḥ // (41.2) Par.?
vaiśaṃpāyana uvāca / (42.1) Par.?
tasya tad vacanaṃ śrutvā prītātmā kurunandanaḥ / (42.2) Par.?
nāśrame 'rocayad vāsaṃ vīramārgābhikāṅkṣayā // (42.3) Par.?
tato yudhiṣṭhiraḥ prāha pāṇḍavān bharatarṣabha / (43.1) Par.?
pitāmahasya yad vākyaṃ tad vo rocatviti prabhuḥ // (43.2) Par.?
tatastu pāṇḍavāḥ sarve draupadī ca yaśasvinī / (44.1) Par.?
yudhiṣṭhirasya tad vākyaṃ bāḍham ityabhyapūjayan // (44.2) Par.?
Duration=0.20791411399841 secs.