Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3978
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto dūtādivijñānīyaṃ śārīraṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
pāṣaṇḍāśramavarṇānāṃ savarṇāḥ karmasiddhaye / (1.3) Par.?
ta eva viparītāḥ syur dūtāḥ karmavipattaye // (1.4) Par.?
dīnaṃ bhītaṃ drutaṃ trastaṃ rūkṣāmaṅgalavādinam / (2.1) Par.?
śastriṇaṃ daṇḍinaṃ ṣaṇḍhaṃ muṇḍaśmaśrujaṭādharam // (2.2) Par.?
amaṅgalāhvayaṃ krūrakarmāṇaṃ malinaṃ striyam / (3.1) Par.?
anekaṃ vyādhitaṃ vyaṅgaṃ raktamālyānulepanam // (3.2) Par.?
tailapaṅkāṅkitaṃ jīrṇavivarṇārdraikavāsasam / (4.1) Par.?
kharoṣṭramahiṣārūḍhaṃ kāṣṭhaloṣṭādimardinam // (4.2) Par.?
nānugacched bhiṣag dūtam āhvayantaṃ ca dūrataḥ / (5.1) Par.?
aśastacintāvacane nagne chindati bhindati // (5.2) Par.?
juhvāne pāvakaṃ piṇḍān pitṛbhyo nirvapatyapi / (6.1) Par.?
supte muktakace 'bhyakte rudatyaprayate tathā // (6.2) Par.?
vaidye dūtā manuṣyāṇām āgacchanti mumūrṣatām / (7.1) Par.?
vikārasāmānyaguṇe deśe kāle 'thavā bhiṣak // (7.2) Par.?
dūtam abhyāgataṃ dṛṣṭvā nāturaṃ tam upācaret / (8.1) Par.?
spṛśanto nābhināsāsyakeśaromanakhadvijān // (8.2) Par.?
guhyapṛṣṭhastanagrīvājaṭharānāmikāṅgulīḥ / (9.1) Par.?
kārpāsabusasīsāsthikapālamusalopalam // (9.2) Par.?
mārjanīśūrpacailāntabhasmāṅgāradaśātuṣān / (10.1) Par.?
rajjūpānattulāpāśam anyad vā bhagnavicyutam // (10.2) Par.?
tatpūrvadarśane dūtā vyāharanti mariṣyatām / (11.1) Par.?
tathārdharātre madhyāhne saṃdhyayoḥ parvavāsare // (11.2) Par.?
ṣaṣṭhīcaturthīnavamīrāhuketūdayādiṣu / (12.1) Par.?
bharaṇīkṛttikāśleṣāpūrvārdrāpaitryanairṛte // (12.2) Par.?
yasmiṃśca dūte bruvati vākyam āturasaṃśrayam / (13.1) Par.?
paśyen nimittam aśubhaṃ taṃ ca nānuvrajed bhiṣak // (13.2) Par.?
tad yathā vikalaḥ pretaḥ pretālaṅkāra eva vā / (14.1) Par.?
chinnaṃ dagdhaṃ vinaṣṭaṃ vā tadvādīni vacāṃsi vā // (14.2) Par.?
raso vā kaṭukas tīvro gandho vā kauṇapo mahān / (15.1) Par.?
sparśo vā vipulaḥ krūro yad vānyad api tādṛśam // (15.2) Par.?
tat sarvam abhito vākyaṃ vākyakāle 'thavā punaḥ / (16.1) Par.?
dūtam abhyāgataṃ dṛṣṭvā nāturaṃ tam upācaret // (16.2) Par.?
hāhākranditam utkruṣṭam ākruṣṭaṃ skhalanaṃ kṣutam / (17.1) Par.?
vastrātapatrapādatravyasanaṃ vyasanīkṣaṇam // (17.2) Par.?
caityadhvajānāṃ pātrāṇāṃ pūrṇānāṃ ca nimajjanam / (18.1) Par.?
hatāniṣṭapravādāśca dūṣaṇaṃ bhasmapāṃsubhiḥ // (18.2) Par.?
pathaśchedo 'himārjāragodhāsaraṭavānaraiḥ / (19.1) Par.?
dīptāṃ prati diśaṃ vācaḥ krūrāṇāṃ mṛgapakṣiṇām // (19.2) Par.?
kṛṣṇadhānyaguḍodaśvillavaṇāsavacarmaṇām / (20.1) Par.?
sarṣapāṇāṃ vasātailatṛṇapaṅkendhanasya ca // (20.2) Par.?
klībakrūraśvapākānāṃ jālavāgurayorapi / (21.1) Par.?
charditasya purīṣasya pūtidurdarśanasya ca // (21.2) Par.?
niḥsārasya vyavāyasya kārpāsāderarerapi / (22.1) Par.?
śayanāsanayānānām uttānānāṃ tu darśanam // (22.2) Par.?
nyubjānām itareṣāṃ ca pātrādīnām aśobhanam / (23.1) Par.?
puṃsaṃjñāḥ pakṣiṇo vāmāḥ strīsaṃjñā dakṣiṇāḥ śubhāḥ // (23.2) Par.?
pradakṣiṇaṃ khagamṛgā yānto naivaṃ śvajambukāḥ / (24.1) Par.?
ayugmāśca mṛgāḥ śastāḥ śastā nityaṃ ca darśane // (24.2) Par.?
cāṣabhāsabharadvājanakulacchāgabarhiṇaḥ / (25.1) Par.?
aśubhaṃ sarvatholūkabiḍālasaraṭekṣaṇam // (25.2) Par.?
praśastāḥ kīrtane kolagodhāhiśaśajāhakāḥ / (26.1) Par.?
na darśane na virute vānararkṣāvato 'nyathā // (26.2) Par.?
dhanuraindraṃ ca lālāṭam aśubhaṃ śubham anyataḥ / (27.1) Par.?
agnipūrṇāni pātrāṇi bhinnāni viśikhāni ca // (27.2) Par.?
dadhyakṣatādi nirgacchad vakṣyamāṇaṃ ca maṅgalam / (28.1) Par.?
vaidyo mariṣyatāṃ veśma praviśann eva paśyati // (28.2) Par.?
dūtādyasādhu dṛṣṭvaivaṃ tyajed ārtam ato 'nyathā / (29.1) Par.?
karuṇāśuddhasaṃtāno yatnatas tam upācaret // (29.2) Par.?
dadhyakṣatekṣuniṣpāvapriyaṅgumadhusarpiṣām / (30.1) Par.?
yāvakāñjanabhṛṅgāraghaṇṭādīpasaroruhām // (30.2) Par.?
dūrvārdramatsyamāṃsānāṃ lājānāṃ phalabhakṣayoḥ / (31.1) Par.?
ratnebhapūrṇakumbhānāṃ kanyāyāḥ syandanasya ca // (31.2) Par.?
narasya vardhamānasya devatānāṃ nṛpasya ca / (32.1) Par.?
śuklānāṃ sumanovālacāmarāmbaravājinām // (32.2) Par.?
śaṅkhasādhudvijoṣṇīṣatoraṇasvastikasya ca / (33.1) Par.?
bhūmeḥ samuddhatāyāśca vahneḥ prajvalitasya ca // (33.2) Par.?
manojñasyānnapānasya pūrṇasya śakaṭasya ca / (34.1) Par.?
nṛbhir dhenvāḥ savatsāyā vaḍabāyāḥ striyā api // (34.2) Par.?
jīvañjīvakasāraṅgasārasapriyavādinām / (35.1) Par.?
haṃsānāṃ śatapattrāṇāṃ baddhasyaikapaśos tathā // (35.2) Par.?
rucakādarśasiddhārtharocanānāṃ ca darśanam / (36.1) Par.?
gandhaḥ susurabhir varṇaḥ suśuklo madhuro rasaḥ // (36.2) Par.?
gopateranukūlasya svanas tadvad gavām api / (37.1) Par.?
mṛgapakṣinarāṇāṃ ca śobhināṃ śobhanā giraḥ // (37.2) Par.?
chattradhvajapatākānām utkṣepaṇam abhiṣṭutiḥ / (38.1) Par.?
bherīmṛdaṅgaśaṅkhānāṃ śabdāḥ puṇyāhaniḥsvanāḥ // (38.2) Par.?
vedādhyayanaśabdāśca sukho vāyuḥ pradakṣiṇaḥ / (39.1) Par.?
pathi veśmapraveśe ca vidyād ārogyalakṣaṇam // (39.2) Par.?
ityuktaṃ dūtaśakunaṃ svapnān ūrdhvaṃ pracakṣate / (40.1) Par.?
svapne madyaṃ saha pretair yaḥ piban kṛṣyate śunā // (40.2) Par.?
sa martyo mṛtyunā śīghraṃ jvararūpeṇa nīyate / (41.1) Par.?
raktamālyavapurvastro yo hasan hriyate striyā // (41.2) Par.?
so 'srapittena mahiṣaśvavarāhoṣṭragardabhaiḥ / (42.1) Par.?
yaḥ prayāti diśaṃ yāmyāṃ maraṇaṃ tasya yakṣmaṇā // (42.2) Par.?
latā kaṇṭakinī vaṃśas tālo vā hṛdi jāyate / (43.1) Par.?
yasya tasyāśu gulmena yasya vahnim anarciṣam // (43.2) Par.?
juhvato ghṛtasiktasya nagnasyorasi jāyate / (44.1) Par.?
padmaṃ sa naśyet kuṣṭhena caṇḍālaiḥ saha yaḥ pibet // (44.2) Par.?
snehaṃ bahuvidhaṃ svapne sa prameheṇa naśyati / (45.1) Par.?
unmādena jale majjed yo nṛtyan rākṣasaiḥ saha // (45.2) Par.?
apasmāreṇa yo martyo nṛtyan pretena nīyate / (46.1) Par.?
yānaṃ kharoṣṭramārjārakapiśārdūlaśūkaraiḥ // (46.2) Par.?
yasya pretaiḥ śṛgālair vā sa mṛtyor vartate mukhe / (47.1) Par.?
apūpaśaṣkulīr jagdhvā vibuddhas tadvidhaṃ vaman // (47.2) Par.?
na jīvatyakṣirogāya sūryendugrahaṇekṣaṇam / (48.1) Par.?
sūryācandramasoḥ pātadarśanaṃ dṛgvināśanam // (48.2) Par.?
mūrdhni vaṃśalatādīnāṃ saṃbhavo vayasāṃ tathā / (49.1) Par.?
nilayo muṇḍatā kākagṛdhrādyaiḥ parivāraṇam // (49.2) Par.?
tathā pretapiśācastrīdraviḍāndhragavāśanaiḥ / (50.1) Par.?
saṅgo vetralatāvaṃśatṛṇakaṇṭakasaṃkaṭe // (50.2) Par.?
śvabhraśmaśānaśayanaṃ patanaṃ pāṃsubhasmanoḥ / (51.1) Par.?
majjanaṃ jalapaṅkādau śīghreṇa srotasā hṛtiḥ // (51.2) Par.?
nṛtyavāditragītāni raktasragvastradhāraṇam / (52.1) Par.?
vayo'ṅgavṛddhirabhyaṅgo vivāhaḥ śmaśrukarma ca // (52.2) Par.?
pakvānnasnehamadyāśaḥ pracchardanavirecane / (53.1) Par.?
hiraṇyalohayor lābhaḥ kalir bandhaparājayau // (53.2) Par.?
upānadyuganāśaśca prapātaḥ pādacarmaṇoḥ / (54.1) Par.?
harṣo bhṛśaṃ prakupitaiḥ pitṛbhiścāvabhartsanam // (54.2) Par.?
pradīpagrahanakṣatradantadaivatacakṣuṣām / (55.1) Par.?
patanaṃ vā vināśo vā bhedanaṃ parvatasya ca // (55.2) Par.?
kānane raktakusume pāpakarmaniveśane / (56.1) Par.?
citāndhakārasaṃbādhe jananyāṃ ca praveśanam // (56.2) Par.?
pātaḥ prāsādaśailāder matsyena grasanaṃ tathā / (57.1) Par.?
kāṣāyiṇām asaumyānāṃ nagnānāṃ daṇḍadhāriṇām // (57.2) Par.?
raktākṣāṇāṃ ca kṛṣṇānāṃ darśanaṃ jātu neṣyate / (58.1) Par.?
kṛṣṇā pāpānanācārā dīrghakeśanakhastanī // (58.2) Par.?
virāgamālyavasanā svapne kālaniśā matā / (59.1) Par.?
Entstehung von Tr¦umen
manovahānāṃ pūrṇatvāt srotasāṃ prabalair malaiḥ // (59.2) Par.?
dṛśyante dāruṇāḥ svapnā rogī yair yāti pañcatām / (60.1) Par.?
arogaḥ saṃśayaṃ prāpya kaścid eva vimucyate // (60.2) Par.?
dṛṣṭaḥ śruto 'nubhūtaśca prārthitaḥ kalpitas tathā / (61.1) Par.?
bhāviko doṣajaśceti svapnaḥ saptavidho mataḥ // (61.2) Par.?
Wirkung versch. Traumklassen
teṣvādyā niṣphalāḥ pañca yathāsvaprakṛtir divā / (62.1) Par.?
vismṛto dīrghahrasvo 'ti pūrvarātre cirāt phalam // (62.2) Par.?
dṛṣṭaḥ karoti tucchaṃ ca gosarge tadahar mahat / (63.1) Par.?
nidrayā vānupahataḥ pratīpair vacanais tathā // (63.2) Par.?
yāti pāpo 'lpaphalatāṃ dānahomajapādibhiḥ / (64.1) Par.?
akalyāṇam api svapnaṃ dṛṣṭvā tatraiva yaḥ punaḥ // (64.2) Par.?
paśyet saumyaṃ śubhaṃ tasya śubham eva phalaṃ bhavet / (65.1) Par.?
devān dvijān govṛṣabhān jīvataḥ suhṛdo nṛpān // (65.2) Par.?
sādhūn yaśasvino vahnim iddhaṃ svacchān jalāśayān / (66.1) Par.?
kanyāḥ kumārakān gaurān śuklavastrān sutejasaḥ // (66.2) Par.?
narāśanaṃ dīptatanuṃ samantād rudhirokṣitam / (67.1) Par.?
yaḥ paśyel labhate yo vā chattrādarśaviṣāmiṣam // (67.2) Par.?
śuklāḥ sumanaso vastram amedhyālepanaṃ phalam / (68.1) Par.?
śailaprāsādasaphalavṛkṣasiṃhanaradvipān // (68.2) Par.?
ārohed go'śvayānaṃ ca taren nadahradodadhīn / (69.1) Par.?
pūrvottareṇa gamanam agamyāgamanaṃ mṛtam // (69.2) Par.?
saṃbādhān niḥsṛtir devaiḥ pitṛbhiścābhinandanam / (70.1) Par.?
rodanaṃ patitotthānaṃ dviṣatāṃ cāvamardanam // (70.2) Par.?
yasya syād āyurārogyaṃ vittaṃ bahu ca so 'śnute / (71.1) Par.?
maṅgalācārasampannaḥ parivāras tathāturaḥ // (71.2) Par.?
śraddadhāno 'nukūlaśca prabhūtadravyasaṃgrahaḥ / (72.1) Par.?
sattvalakṣaṇasaṃyogo bhaktir vaidyadvijātiṣu // (72.2) Par.?
cikitsāyām anirvedas tad ārogyasya lakṣaṇam / (73.1) Par.?
ityatra janmamaraṇaṃ yataḥ samyag udāhṛtam // (73.2) Par.?
śarīrasya tataḥ sthānaṃ śārīram idam ucyate // (74.1) Par.?
Duration=0.25614500045776 secs.