Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti, dāna, giving

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9276
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
dānaṃ yajñakriyā ceha kiṃ svit pretya mahāphalam / (1.2) Par.?
kasya jyāyaḥ phalaṃ proktaṃ kīdṛśebhyaḥ kathaṃ kadā // (1.3) Par.?
etad icchāmi vijñātuṃ yāthātathyena bhārata / (2.1) Par.?
vidvañ jijñāsamānāya dānadharmān pracakṣva me // (2.2) Par.?
antarvedyāṃ ca yad dattaṃ śraddhayā cānṛśaṃsyataḥ / (3.1) Par.?
kiṃ svinniḥśreyasaṃ tāta tanme brūhi pitāmaha // (3.2) Par.?
bhīṣma uvāca / (4.1) Par.?
raudraṃ karma kṣatriyasya satataṃ tāta vartate / (4.2) Par.?
tasya vaitānikaṃ karma dānaṃ caiveha pāvanam // (4.3) Par.?
na tu pāpakṛtāṃ rājñāṃ pratigṛhṇanti sādhavaḥ / (5.1) Par.?
etasmāt kāraṇād yajñair yajed rājāptadakṣiṇaiḥ // (5.2) Par.?
atha cet pratigṛhṇīyur dadyād aharahar nṛpaḥ / (6.1) Par.?
śraddhām āsthāya paramāṃ pāvanaṃ hyetad uttamam // (6.2) Par.?
brāhmaṇāṃstarpayed dravyaistato yajñe yatavrataḥ / (7.1) Par.?
maitrān sādhūn vedavidaḥ śīlavṛttatapo'nvitān // (7.2) Par.?
yat te tena kariṣyanti kṛtaṃ tena bhaviṣyati / (8.1) Par.?
yajñān sādhaya sādhubhyaḥ svādvannān dakṣiṇāvataḥ // (8.2) Par.?
iṣṭaṃ dattaṃ ca manyethā ātmānaṃ dānakarmaṇā / (9.1) Par.?
pūjayethā yāyajūkāṃstavāpyaṃśo bhaved yathā // (9.2) Par.?
prajāvato bharethāśca brāhmaṇān bahubhāriṇaḥ / (10.1) Par.?
prajāvāṃstena bhavati yathā janayitā tathā // (10.2) Par.?
yāvato vai sādhudharmān santaḥ saṃvartayantyuta / (11.1) Par.?
sarve te cāpi bhartavyā narā ye bahubhāriṇaḥ // (11.2) Par.?
samṛddhaḥ samprayacchasva brāhmaṇebhyo yudhiṣṭhira / (12.1) Par.?
dhenūr anaḍuho 'nnāni chatraṃ vāsāṃsyupānahau // (12.2) Par.?
ājyāni yajamānebhyastathānnādyāni bhārata / (13.1) Par.?
aśvavanti ca yānāni veśmāni śayanāni ca // (13.2) Par.?
ete deyā vyuṣṭimanto laghūpāyāśca bhārata / (14.1) Par.?
ajugupsāṃśca vijñāya brāhmaṇān vṛttikarśitān // (14.2) Par.?
upacchannaṃ prakāśaṃ vā vṛttyā tān pratipādaya / (15.1) Par.?
rājasūyāśvamedhābhyāṃ śreyastat kṣatriyān prati // (15.2) Par.?
evaṃ pāpair vimuktastvaṃ pūtaḥ svargam avāpsyasi / (16.1) Par.?
sraṃsayitvā punaḥ kośaṃ yad rāṣṭraṃ pālayiṣyasi // (16.2) Par.?
tataśca brahmabhūyastvam avāpsyasi dhanāni ca / (17.1) Par.?
ātmanaśca pareṣāṃ ca vṛttiṃ saṃrakṣa bhārata // (17.2) Par.?
putravaccāpi bhṛtyān svān prajāśca paripālaya / (18.1) Par.?
yogakṣemaśca te nityaṃ brāhmaṇeṣvastu bhārata // (18.2) Par.?
arakṣitāraṃ hartāraṃ viloptāram adāyakam / (19.1) Par.?
taṃ sma rājakaliṃ hanyuḥ prajāḥ sambhūya nirghṛṇam // (19.2) Par.?
ahaṃ vo rakṣitetyuktvā yo na rakṣati bhūmipaḥ / (20.1) Par.?
sa saṃhatya nihantavyaḥ śveva sonmāda āturaḥ // (20.2) Par.?
pāpaṃ kurvanti yat kiṃcit prajā rājñā hyarakṣitāḥ / (21.1) Par.?
caturthaṃ tasya pāpasya rājā bhārata vindati // (21.2) Par.?
apyāhuḥ sarvam eveti bhūyo 'rdham iti niścayaḥ / (22.1) Par.?
caturthaṃ matam asmākaṃ manoḥ śrutvānuśāsanam // (22.2) Par.?
śubhaṃ vā yat prakurvanti prajā rājñā surakṣitāḥ / (23.1) Par.?
caturthaṃ tasya puṇyasya rājā cāpnoti bhārata // (23.2) Par.?
jīvantaṃ tvānujīvantu prajāḥ sarvā yudhiṣṭhira / (24.1) Par.?
parjanyam iva bhūtāni mahādrumam iva dvijāḥ // (24.2) Par.?
kuberam iva rakṣāṃsi śatakratum ivāmarāḥ / (25.1) Par.?
jñātayastvānujīvantu suhṛdaśca paraṃtapa // (25.2) Par.?
Duration=0.12013220787048 secs.