Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dāna, giving

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9277
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
idaṃ deyam idaṃ deyam itīyaṃ śruticodanā / (1.2) Par.?
bahudeyāśca rājānaḥ kiṃ svid deyam anuttamam // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
ati dānāni sarvāṇi pṛthivīdānam ucyate / (2.2) Par.?
acalā hyakṣayā bhūmir dogdhrī kāmān anuttamān // (2.3) Par.?
dogdhrī vāsāṃsi ratnāni paśūn vrīhiyavāṃstathā / (3.1) Par.?
bhūmidaḥ sarvabhūteṣu śāśvatīr edhate samāḥ // (3.2) Par.?
yāvad bhūmer āyur iha tāvad bhūmida edhate / (4.1) Par.?
na bhūmidānād astīha paraṃ kiṃcid yudhiṣṭhira // (4.2) Par.?
apyalpaṃ pradaduḥ pūrve pṛthivyā iti naḥ śrutam / (5.1) Par.?
bhūmim ete daduḥ sarve ye bhūmiṃ bhuñjate janāḥ // (5.2) Par.?
svakarmaivopajīvanti narā iha paratra ca / (6.1) Par.?
bhūmir bhūtir mahādevī dātāraṃ kurute priyam // (6.2) Par.?
ya etāṃ dakṣiṇāṃ dadyād akṣayāṃ pṛthivīpatiḥ / (7.1) Par.?
punar naratvaṃ samprāpya bhavet sa pṛthivīpatiḥ // (7.2) Par.?
yathā dānaṃ tathā bhoga iti dharmeṣu niścayaḥ / (8.1) Par.?
saṃgrāme vā tanuṃ jahyād dadyād vā pṛthivīm imām // (8.2) Par.?
ityetāṃ kṣatrabandhūnāṃ vadanti param āśiṣam / (9.1) Par.?
punāti dattā pṛthivī dātāram iti śuśruma // (9.2) Par.?
api pāpasamācāraṃ brahmaghnam api vānṛtam / (10.1) Par.?
saiva pāpaṃ pāvayati saiva pāpāt pramocayet // (10.2) Par.?
api pāpakṛtāṃ rājñāṃ pratigṛhṇanti sādhavaḥ / (11.1) Par.?
pṛthivīṃ nānyad icchanti pāvanaṃ jananī yathā // (11.2) Par.?
nāmāsyāḥ priyadatteti guhyaṃ devyāḥ sanātanam / (12.1) Par.?
dānaṃ vāpyatha vā jñānaṃ nāmno 'syāḥ paramaṃ priyam / (12.2) Par.?
tasmāt prāpyaiva pṛthivīṃ dadyād viprāya pārthivaḥ // (12.3) Par.?
nābhūmipatinā bhūmir adhiṣṭheyā kathaṃcana / (13.1) Par.?
na vā pātreṇa vā gūhed antardhānena vā caret / (13.2) Par.?
ye cānye bhūmim iccheyuḥ kuryur evam asaṃśayam // (13.3) Par.?
yaḥ sādhor bhūmim ādatte na bhūmiṃ vindate tu saḥ / (14.1) Par.?
bhūmiṃ tu dattvā sādhubhyo vindate bhūmim eva hi / (14.2) Par.?
pretyeha ca sa dharmātmā samprāpnoti mahad yaśaḥ // (14.3) Par.?
yasya viprānuśāsanti sādhor bhūmiṃ sadaiva hi / (15.1) Par.?
na tasya śatravo rājan praśāsanti vasuṃdharām // (15.2) Par.?
yat kiṃcit puruṣaḥ pāpaṃ kurute vṛttikarśitaḥ / (16.1) Par.?
api gocarmamātreṇa bhūmidānena pūyate // (16.2) Par.?
ye 'pi saṃkīrṇakarmāṇo rājāno raudrakarmiṇaḥ / (17.1) Par.?
tebhyaḥ pavitram ākhyeyaṃ bhūmidānam anuttamam // (17.2) Par.?
alpāntaram idaṃ śaśvat purāṇā menire janāḥ / (18.1) Par.?
yo yajed aśvamedhena dadyād vā sādhave mahīm // (18.2) Par.?
api cet sukṛtaṃ kṛtvā śaṅkerann api paṇḍitāḥ / (19.1) Par.?
aśakyam ekam evaitad bhūmidānam anuttamam // (19.2) Par.?
suvarṇaṃ rajataṃ vastraṃ maṇimuktāvasūni ca / (20.1) Par.?
sarvam etanmahāprājña dadāti vasudhāṃ dadat // (20.2) Par.?
tapo yajñaḥ śrutaṃ śīlam alobhaḥ satyasaṃdhatā / (21.1) Par.?
gurudaivatapūjā ca nātivartanti bhūmidam // (21.2) Par.?
bhartur niḥśreyase yuktāstyaktātmāno raṇe hatāḥ / (22.1) Par.?
brahmalokagatāḥ siddhā nātikrāmanti bhūmidam // (22.2) Par.?
yathā janitrī kṣīreṇa svaputraṃ bharate sadā / (23.1) Par.?
anugṛhṇāti dātāraṃ tathā sarvarasair mahī // (23.2) Par.?
mṛtyor vai kiṃkaro daṇḍastāpo vahneḥ sudāruṇaḥ / (24.1) Par.?
ghorāśca vāruṇāḥ pāśā nopasarpanti bhūmidam // (24.2) Par.?
pitṝṃśca pitṛlokasthān devaloke ca devatāḥ / (25.1) Par.?
saṃtarpayati śāntātmā yo dadāti vasuṃdharām // (25.2) Par.?
kṛśāya mriyamāṇāya vṛttimlānāya sīdate / (26.1) Par.?
bhūmiṃ vṛttikarīṃ dattvā satrī bhavati mānavaḥ // (26.2) Par.?
yathā dhāvati gaur vatsaṃ kṣīram abhyutsṛjantyuta / (27.1) Par.?
evam eva mahābhāga bhūmir bhavati bhūmidam // (27.2) Par.?
halakṛṣṭāṃ mahīṃ dattvā sabījāṃ saphalām api / (28.1) Par.?
udīrṇaṃ vāpi śaraṇaṃ tathā bhavati kāmadaḥ // (28.2) Par.?
brāhmaṇaṃ vṛttasampannam āhitāgniṃ śucivratam / (29.1) Par.?
naraḥ pratigrāhya mahīṃ na yāti yamasādanam // (29.2) Par.?
yathā candramaso vṛddhir ahanyahani jāyate / (30.1) Par.?
tathā bhūmikṛtaṃ dānaṃ sasye sasye vivardhate // (30.2) Par.?
atra gāthā bhūmigītāḥ kīrtayanti purāvidaḥ / (31.1) Par.?
yāḥ śrutvā jāmadagnyena dattā bhūḥ kāśyapāya vai // (31.2) Par.?
mām evādatta māṃ datta māṃ dattvā mām avāpsyatha / (32.1) Par.?
asmiṃl loke pare caiva tataścājanane punaḥ // (32.2) Par.?
ya imāṃ vyāhṛtiṃ veda brāhmaṇo brahmasaṃśritaḥ / (33.1) Par.?
śrāddhasya hūyamānasya brahmabhūyaṃ sa gacchati // (33.2) Par.?
kṛtyānām abhiśastānāṃ duriṣṭaśamanaṃ mahat / (34.1) Par.?
prāyaścittam ahaṃ kṛtvā punātyubhayato daśa // (34.2) Par.?
punāti ya idaṃ veda veda cāhaṃ tathaiva ca / (35.1) Par.?
prakṛtiḥ sarvabhūtānāṃ bhūmir vai śāśvatī matā // (35.2) Par.?
abhiṣicyaiva nṛpatiṃ śrāvayed imam āgamam / (36.1) Par.?
yathā śrutvā mahīṃ dadyānnādadyāt sādhutaśca tām // (36.2) Par.?
so 'yaṃ kṛtsno brāhmaṇārtho rājārthaścāpyasaṃśayam / (37.1) Par.?
rājā hi dharmakuśalaḥ prathamaṃ bhūtilakṣaṇam // (37.2) Par.?
atha yeṣām adharmajño rājā bhavati nāstikaḥ / (38.1) Par.?
na te sukhaṃ prabudhyante na sukhaṃ prasvapanti ca // (38.2) Par.?
sadā bhavanti codvignāstasya duścaritair narāḥ / (39.1) Par.?
yogakṣemā hi bahavo rāṣṭraṃ nāsyāviśanti tat // (39.2) Par.?
atha yeṣāṃ punaḥ prājño rājā bhavati dhārmikaḥ / (40.1) Par.?
sukhaṃ te pratibudhyante susukhaṃ prasvapanti ca // (40.2) Par.?
tasya rājñaḥ śubhair āryaiḥ karmabhir nirvṛtāḥ prajāḥ / (41.1) Par.?
yogakṣemeṇa vṛṣṭyā ca vivardhante svakarmabhiḥ // (41.2) Par.?
sa kulīnaḥ sa puruṣaḥ sa bandhuḥ sa ca puṇyakṛt / (42.1) Par.?
sa dātā sa ca vikrānto yo dadāti vasuṃdharām // (42.2) Par.?
ādityā iva dīpyante tejasā bhuvi mānavāḥ / (43.1) Par.?
dadanti vasudhāṃ sphītāṃ ye vedaviduṣi dvije // (43.2) Par.?
yathā bījāni rohanti prakīrṇāni mahītale / (44.1) Par.?
tathā kāmāḥ prarohanti bhūmidānasamārjitāḥ // (44.2) Par.?
ādityo varuṇo viṣṇur brahmā somo hutāśanaḥ / (45.1) Par.?
śūlapāṇiśca bhagavān pratinandanti bhūmidam // (45.2) Par.?
bhūmau jāyanti puruṣā bhūmau niṣṭhāṃ vrajanti ca / (46.1) Par.?
caturvidho hi loko 'yaṃ yo 'yaṃ bhūmiguṇātmakaḥ // (46.2) Par.?
eṣā mātā pitā caiva jagataḥ pṛthivīpate / (47.1) Par.?
nānayā sadṛśaṃ bhūtaṃ kiṃcid asti janādhipa // (47.2) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (48.1) Par.?
bṛhaspateśca saṃvādam indrasya ca yudhiṣṭhira // (48.2) Par.?
iṣṭvā kratuśatenātha mahatā dakṣiṇāvatā / (49.1) Par.?
maghavā vāgvidāṃ śreṣṭhaṃ papracchedaṃ bṛhaspatim // (49.2) Par.?
bhagavan kena dānena svargataḥ sukham edhate / (50.1) Par.?
yad akṣayaṃ mahārghaṃ ca tad brūhi vadatāṃ vara // (50.2) Par.?
ityuktaḥ sa surendreṇa tato devapurohitaḥ / (51.1) Par.?
bṛhaspatir mahātejāḥ pratyuvāca śatakratum // (51.2) Par.?
suvarṇadānaṃ godānaṃ bhūmidānaṃ ca vṛtrahan / (52.1) Par.?
dadad etānmahāprājñaḥ sarvapāpaiḥ pramucyate // (52.2) Par.?
na bhūmidānād devendra paraṃ kiṃcid iti prabho / (53.1) Par.?
viśiṣṭam iti manyāmi yathā prāhur manīṣiṇaḥ // (53.2) Par.?
ye śūrā nihatā yuddhe svaryātā dānagṛddhinaḥ / (54.1) Par.?
sarve te vibudhaśreṣṭha nātikrāmanti bhūmidam // (54.2) Par.?
bhartur niḥśreyase yuktāstyaktātmāno raṇe hatāḥ / (55.1) Par.?
brahmalokagatāḥ śūrā nātikrāmanti bhūmidam // (55.2) Par.?
pañca pūrvādipuruṣāḥ ṣaṭ ca ye vasudhāṃ gatāḥ / (56.1) Par.?
ekādaśa dadad bhūmiṃ paritrātīha mānavaḥ // (56.2) Par.?
ratnopakīrṇāṃ vasudhāṃ yo dadāti puraṃdara / (57.1) Par.?
sa muktaḥ sarvakaluṣaiḥ svargaloke mahīyate // (57.2) Par.?
mahīṃ sphītāṃ dadad rājā sarvakāmaguṇānvitām / (58.1) Par.?
rājādhirājo bhavati taddhi dānam anuttamam // (58.2) Par.?
sarvakāmasamāyuktāṃ kāśyapīṃ yaḥ prayacchati / (59.1) Par.?
sarvabhūtāni manyante māṃ dadātīti vāsava // (59.2) Par.?
sarvakāmadughāṃ dhenuṃ sarvakāmapurogamām / (60.1) Par.?
dadāti yaḥ sahasrākṣa sa svargaṃ yāti mānavaḥ // (60.2) Par.?
madhusarpiḥpravāhinyaḥ payodadhivahāstathā / (61.1) Par.?
saritastarpayantīha surendra vasudhāpradam // (61.2) Par.?
bhūmipradānānnṛpatir mucyate rājakilbiṣāt / (62.1) Par.?
na hi bhūmipradānena dānam anyad viśiṣyate // (62.2) Par.?
dadāti yaḥ samudrāntāṃ pṛthivīṃ śastranirjitām / (63.1) Par.?
taṃ janāḥ kathayantīha yāvad dharati gaur iyam // (63.2) Par.?
puṇyām ṛddharasāṃ bhūmiṃ yo dadāti puraṃdara / (64.1) Par.?
na tasya lokāḥ kṣīyante bhūmidānaguṇārjitāḥ // (64.2) Par.?
sarvathā pārthiveneha satataṃ bhūtim icchatā / (65.1) Par.?
bhūr deyā vidhivacchakra pātre sukham abhīpsatā // (65.2) Par.?
api kṛtvā naraḥ pāpaṃ bhūmiṃ dattvā dvijātaye / (66.1) Par.?
samutsṛjati tat pāpaṃ jīrṇāṃ tvacam ivoragaḥ // (66.2) Par.?
sāgarān saritaḥ śailān kānanāni ca sarvaśaḥ / (67.1) Par.?
sarvam etannaraḥ śakra dadāti vasudhāṃ dadat // (67.2) Par.?
taḍāgānyudapānāni srotāṃsi ca sarāṃsi ca / (68.1) Par.?
snehān sarvarasāṃścaiva dadāti vasudhāṃ dadat // (68.2) Par.?
oṣadhīḥ kṣīrasampannā nagān puṣpaphalānvitān / (69.1) Par.?
kānanopalaśailāṃśca dadāti vasudhāṃ dadat // (69.2) Par.?
agniṣṭomaprabhṛtibhir iṣṭvā ca svāptadakṣiṇaiḥ / (70.1) Par.?
na tat phalam avāpnoti bhūmidānād yad aśnute // (70.2) Par.?
dātā daśānugṛhṇāti daśa hanti tathā kṣipan / (71.1) Par.?
pūrvadattāṃ haran bhūmiṃ narakāyopagacchati // (71.2) Par.?
na dadāti pratiśrutya dattvā vā harate tu yaḥ / (72.1) Par.?
sa baddho vāruṇaiḥ pāśaistapyate mṛtyuśāsanāt // (72.2) Par.?
āhitāgniṃ sadāyajñaṃ kṛśabhṛtyaṃ priyātithim / (73.1) Par.?
ye bharanti dvijaśreṣṭhaṃ nopasarpanti te yamam // (73.2) Par.?
brāhmaṇeṣv ṛṇabhūtaṃ syāt pārthivasya puraṃdara / (74.1) Par.?
itareṣāṃ tu varṇānāṃ tārayet kṛśadurbalān // (74.2) Par.?
nāchindyāt sparśitāṃ bhūmiṃ pareṇa tridaśādhipa / (75.1) Par.?
brāhmaṇāya suraśreṣṭha kṛśabhṛtyāya kaścana // (75.2) Par.?
athāśru patitaṃ teṣāṃ dīnānām avasīdatām / (76.1) Par.?
brāhmaṇānāṃ hṛte kṣetre hanyāt tripuruṣaṃ kulam // (76.2) Par.?
bhūmipālaṃ cyutaṃ rāṣṭrād yastu saṃsthāpayet punaḥ / (77.1) Par.?
tasya vāsaḥ sahasrākṣa nākapṛṣṭhe mahīyate // (77.2) Par.?
ikṣubhiḥ saṃtatāṃ bhūmiṃ yavagodhūmasaṃkulām / (78.1) Par.?
gośvavāhanasampūrṇāṃ bāhuvīryasamārjitām // (78.2) Par.?
nidhigarbhāṃ dadad bhūmiṃ sarvaratnaparicchadām / (79.1) Par.?
akṣayāṃl labhate lokān bhūmisatraṃ hi tasya tat // (79.2) Par.?
vidhūya kaluṣaṃ sarvaṃ virajāḥ saṃmataḥ satām / (80.1) Par.?
loke mahīyate sadbhir yo dadāti vasuṃdharām // (80.2) Par.?
yathāpsu patitaḥ śakra tailabindur visarpati / (81.1) Par.?
tathā bhūmikṛtaṃ dānaṃ sasye sasye visarpati // (81.2) Par.?
ye raṇāgre mahīpālāḥ śūrāḥ samitiśobhanāḥ / (82.1) Par.?
vadhyante 'bhimukhāḥ śakra brahmalokaṃ vrajanti te // (82.2) Par.?
nṛtyagītaparā nāryo divyamālyavibhūṣitāḥ / (83.1) Par.?
upatiṣṭhanti devendra sadā bhūmipradaṃ divi // (83.2) Par.?
modate ca sukhaṃ svarge devagandharvapūjitaḥ / (84.1) Par.?
yo dadāti mahīṃ samyag vidhineha dvijātaye // (84.2) Par.?
śatam apsarasaścaiva divyamālyavibhūṣitāḥ / (85.1) Par.?
upatiṣṭhanti devendra sadā bhūmipradaṃ naram // (85.2) Par.?
śaṅkhaṃ bhadrāsanaṃ chatraṃ varāśvā varavāraṇāḥ / (86.1) Par.?
bhūmipradānāt puṣpāṇi hiraṇyanicayāstathā // (86.2) Par.?
ājñā sadāpratihatā jayaśabdo bhavatyatha / (87.1) Par.?
bhūmidānasya puṣpāṇi phalaṃ svargaḥ puraṃdara // (87.2) Par.?
hiraṇyapuṣpāścauṣadhyaḥ kuśakāñcanaśāḍvalāḥ / (88.1) Par.?
amṛtaprasavāṃ bhūmiṃ prāpnoti puruṣo dadat // (88.2) Par.?
nāsti bhūmisamaṃ dānaṃ nāsti mātṛsamo guruḥ / (89.1) Par.?
nāsti satyasamo dharmo nāsti dānasamo nidhiḥ // (89.2) Par.?
etad āṅgirasācchrutvā vāsavo vasudhām imām / (90.1) Par.?
vasuratnasamākīrṇāṃ dadāvāṅgirase tadā // (90.2) Par.?
ya imaṃ śrāvayecchrāddhe bhūmidānasya saṃstavam / (91.1) Par.?
na tasya rakṣasāṃ bhāgo nāsurāṇāṃ bhavatyuta // (91.2) Par.?
akṣayaṃ ca bhaved dattaṃ pitṛbhyastanna saṃśayaḥ / (92.1) Par.?
tasmācchrāddheṣvidaṃ vipro bhuñjataḥ śrāvayed dvijān // (92.2) Par.?
ityetat sarvadānānāṃ śreṣṭham uktaṃ tavānagha / (93.1) Par.?
mayā bharataśārdūla kiṃ bhūyaḥ śrotum icchasi // (93.2) Par.?
Duration=0.28669905662537 secs.