Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Giving, dāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9335
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
dahyamānāya viprāya yaḥ prayacchatyupānahau / (1.2) Par.?
yat phalaṃ tasya bhavati tanme brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
upānahau prayacched yo brāhmaṇebhyaḥ samāhitaḥ / (2.2) Par.?
mardate kaṇṭakān sarvān viṣamānnistaratyapi / (2.3) Par.?
sa śatrūṇām upari ca saṃtiṣṭhati yudhiṣṭhira // (2.4) Par.?
yānaṃ cāśvatarīyuktaṃ tasya śubhraṃ viśāṃ pate / (3.1) Par.?
upatiṣṭhati kaunteya rūpyakāñcanabhūṣaṇam / (3.2) Par.?
śakaṭaṃ damyasaṃyuktaṃ dattaṃ bhavati caiva hi // (3.3) Par.?
yudhiṣṭhira uvāca / (4.1) Par.?
yat phalaṃ tiladāne ca bhūmidāne ca kīrtitam / (4.2) Par.?
gopradāne 'nnadāne ca bhūyastad brūhi kaurava // (4.3) Par.?
bhīṣma uvāca / (5.1) Par.?
śṛṇuṣva mama kaunteya tiladānasya yat phalam / (5.2) Par.?
niśamya ca yathānyāyaṃ prayaccha kurusattama // (5.3) Par.?
pitṝṇāṃ prathamaṃ bhojyaṃ tilāḥ sṛṣṭāḥ svayaṃbhuvā / (6.1) Par.?
tiladānena vai tasmāt pitṛpakṣaḥ pramodate // (6.2) Par.?
māghamāse tilān yastu brāhmaṇebhyaḥ prayacchati / (7.1) Par.?
sarvasattvasamākīrṇaṃ narakaṃ sa na paśyati // (7.2) Par.?
sarvakāmaiḥ sa yajate yastilair yajate pitṝn / (8.1) Par.?
na cākāmena dātavyaṃ tilaśrāddhaṃ kathaṃcana // (8.2) Par.?
maharṣeḥ kaśyapasyaite gātrebhyaḥ prasṛtāstilāḥ / (9.1) Par.?
tato divyaṃ gatā bhāvaṃ pradāneṣu tilāḥ prabho // (9.2) Par.?
pauṣṭikā rūpadāścaiva tathā pāpavināśanāḥ / (10.1) Par.?
tasmāt sarvapradānebhyastiladānaṃ viśiṣyate // (10.2) Par.?
āpastambaśca medhāvī śaṅkhaśca likhitastathā / (11.1) Par.?
maharṣir gautamaścāpi tiladānair divaṃ gatāḥ // (11.2) Par.?
tilahomaparā viprāḥ sarve saṃyatamaithunāḥ / (12.1) Par.?
samā gavyena haviṣā pravṛttiṣu ca saṃsthitāḥ // (12.2) Par.?
sarveṣām eva dānānāṃ tiladānaṃ paraṃ smṛtam / (13.1) Par.?
akṣayaṃ sarvadānānāṃ tiladānam ihocyate // (13.2) Par.?
utpanne ca purā havye kuśikarṣiḥ paraṃtapa / (14.1) Par.?
tilair agnitrayaṃ hutvā prāptavān gatim uttamām // (14.2) Par.?
iti proktaṃ kuruśreṣṭha tiladānam anuttamam / (15.1) Par.?
vidhānaṃ yena vidhinā tilānām iha śasyate // (15.2) Par.?
ata ūrdhvaṃ nibodhedaṃ devānāṃ yaṣṭum icchatām / (16.1) Par.?
samāgamaṃ mahārāja brahmaṇā vai svayaṃbhuvā // (16.2) Par.?
devāḥ sametya brahmāṇaṃ bhūmibhāgaṃ yiyakṣavaḥ / (17.1) Par.?
śubhaṃ deśam ayācanta yajema iti pārthiva // (17.2) Par.?
devā ūcuḥ / (18.1) Par.?
bhagavaṃstvaṃ prabhur bhūmeḥ sarvasya tridivasya ca / (18.2) Par.?
yajemahi mahābhāga yajñaṃ bhavadanujñayā / (18.3) Par.?
nānanujñātabhūmir hi yajñasya phalam aśnute // (18.4) Par.?
tvaṃ hi sarvasya jagataḥ sthāvarasya carasya ca / (19.1) Par.?
prabhur bhavasi tasmāt tvaṃ samanujñātum arhasi // (19.2) Par.?
brahmovāca / (20.1) Par.?
dadāmi medinībhāgaṃ bhavadbhyo 'haṃ surarṣabhāḥ / (20.2) Par.?
yasmin deśe kariṣyadhvaṃ yajñaṃ kāśyapanandanāḥ // (20.3) Par.?
devā ūcuḥ / (21.1) Par.?
bhagavan kṛtakāmāḥ smo yakṣyāmastvāptadakṣiṇaiḥ / (21.2) Par.?
imaṃ tu deśaṃ munayaḥ paryupāsanta nityadā // (21.3) Par.?
bhīṣma uvāca / (22.1) Par.?
tato 'gastyaśca kaṇvaśca bhṛgur atrir vṛṣākapiḥ / (22.2) Par.?
asito devalaścaiva devayajñam upāgaman // (22.3) Par.?
tato devā mahātmāna ījire yajñam acyuta / (23.1) Par.?
tathā samāpayāmāsur yathākālaṃ surarṣabhāḥ // (23.2) Par.?
ta iṣṭayajñāstridaśā himavatyacalottame / (24.1) Par.?
ṣaṣṭham aṃśaṃ kratostasya bhūmidānaṃ pracakrire // (24.2) Par.?
prādeśamātraṃ bhūmestu yo dadyād anupaskṛtam / (25.1) Par.?
na sīdati sa kṛcchreṣu na ca durgāṇyavāpnute // (25.2) Par.?
śītavātātapasahāṃ gṛhabhūmiṃ susaṃskṛtām / (26.1) Par.?
pradāya suralokasthaḥ puṇyānte 'pi na cālyate // (26.2) Par.?
mudito vasate prājñaḥ śakreṇa saha pārthiva / (27.1) Par.?
pratiśrayapradātā ca so 'pi svarge mahīyate // (27.2) Par.?
adhyāpakakule jātaḥ śrotriyo niyatendriyaḥ / (28.1) Par.?
gṛhe yasya vaset tuṣṭaḥ pradhānaṃ lokam aśnute // (28.2) Par.?
tathā gavārthe śaraṇaṃ śītavarṣasahaṃ mahat / (29.1) Par.?
āsaptamaṃ tārayati kulaṃ bharatasattama // (29.2) Par.?
kṣetrabhūmiṃ dadal loke putra śriyam avāpnuyāt / (30.1) Par.?
ratnabhūmiṃ pradattvā tu kulavaṃśaṃ vivardhayet // (30.2) Par.?
na coṣarāṃ na nirdagdhāṃ mahīṃ dadyāt kathaṃcana / (31.1) Par.?
na śmaśānaparītāṃ ca na ca pāpaniṣevitām // (31.2) Par.?
pārakye bhūmideśe tu pitṝṇāṃ nirvapet tu yaḥ / (32.1) Par.?
tad bhūmisvāmipitṛbhiḥ śrāddhakarma vihanyate // (32.2) Par.?
tasmāt krītvā mahīṃ dadyāt svalpām api vicakṣaṇaḥ / (33.1) Par.?
piṇḍaḥ pitṛbhyo datto vai tasyāṃ bhavati śāśvataḥ // (33.2) Par.?
aṭavīparvatāścaiva nadītīrthāni yāni ca / (34.1) Par.?
sarvāṇyasvāmikānyāhur na hi tatra parigrahaḥ // (34.2) Par.?
ityetad bhūmidānasya phalam uktaṃ viśāṃ pate / (35.1) Par.?
ataḥ paraṃ tu godānaṃ kīrtayiṣyāmi te 'nagha // (35.2) Par.?
gāvo 'dhikāstapasvibhyo yasmāt sarvebhya eva ca / (36.1) Par.?
tasmānmaheśvaro devastapastābhiḥ samāsthitaḥ // (36.2) Par.?
brahmaloke vasantyetāḥ somena saha bhārata / (37.1) Par.?
āsāṃ brahmarṣayaḥ siddhāḥ prārthayanti parāṃ gatim // (37.2) Par.?
payasā haviṣā dadhnā śakṛtāpyatha carmaṇā / (38.1) Par.?
asthibhiścopakurvanti śṛṅgair vālaiśca bhārata // (38.2) Par.?
nāsāṃ śītātapau syātāṃ sadaitāḥ karma kurvate / (39.1) Par.?
na varṣaṃ viṣamaṃ vāpi duḥkham āsāṃ bhavatyuta // (39.2) Par.?
brāhmaṇaiḥ sahitā yānti tasmāt parataraṃ padam / (40.1) Par.?
ekaṃ gobrāhmaṇaṃ tasmāt pravadanti manīṣiṇaḥ // (40.2) Par.?
rantidevasya yajñe tāḥ paśutvenopakalpitāḥ / (41.1) Par.?
tataścarmaṇvatī rājan gocarmabhyaḥ pravartitā // (41.2) Par.?
paśutvācca vinirmuktāḥ pradānāyopakalpitāḥ / (42.1) Par.?
tā imā vipramukhyebhyo yo dadāti mahīpate / (42.2) Par.?
nistared āpadaṃ kṛcchrāṃ viṣamastho 'pi pārthiva // (42.3) Par.?
gavāṃ sahasradaḥ pretya narakaṃ na prapaśyati / (43.1) Par.?
sarvatra vijayaṃ cāpi labhate manujādhipa // (43.2) Par.?
amṛtaṃ vai gavāṃ kṣīram ityāha tridaśādhipaḥ / (44.1) Par.?
tasmād dadāti yo dhenum amṛtaṃ sa prayacchati // (44.2) Par.?
agnīnām avyayaṃ hyetad dhaumyaṃ vedavido viduḥ / (45.1) Par.?
tasmād dadāti yo dhenuṃ sa haumyaṃ samprayacchati // (45.2) Par.?
svargo vai mūrtimān eṣa vṛṣabhaṃ yo gavāṃ patim / (46.1) Par.?
vipre guṇayute dadyāt sa vai svarge mahīyate // (46.2) Par.?
prāṇā vai prāṇinām ete procyante bharatarṣabha / (47.1) Par.?
tasmād dadāti yo dhenuṃ prāṇān vai sa prayacchati // (47.2) Par.?
gāvaḥ śaraṇyā bhūtānām iti vedavido viduḥ / (48.1) Par.?
tasmād dadāti yo dhenuṃ śaraṇaṃ samprayacchati // (48.2) Par.?
tasmāt
indecl.

3. sg., Pre. ind.
yad
n.s.m.
dhenu
ac.s.f.
śaraṇa
ac.s.n.
samprayam
3. sg., Pre. ind.
root
na vadhārthaṃ pradātavyā na kīnāśe na nāstike / (49.1) Par.?
gojīvine na dātavyā tathā gauḥ puruṣarṣabha // (49.2) Par.?
dadāti tādṛśānāṃ vai naro gāḥ pāpakarmaṇām / (50.1) Par.?
akṣayaṃ narakaṃ yātītyevam āhur manīṣiṇaḥ // (50.2) Par.?
na kṛśāṃ pāpavatsāṃ vā vandhyāṃ rogānvitāṃ tathā / (51.1) Par.?
na vyaṅgāṃ na pariśrāntāṃ dadyād gāṃ brāhmaṇāya vai // (51.2) Par.?
daśagosahasradaḥ samyak śakreṇa saha modate / (52.1) Par.?
akṣayāṃllabhate lokānnaraḥ śatasahasradaḥ // (52.2) Par.?
ityetad gopradānaṃ ca tiladānaṃ ca kīrtitam / (53.1) Par.?
tathā bhūmipradānaṃ ca śṛṇuṣvānne ca bhārata // (53.2) Par.?
annadānaṃ pradhānaṃ hi kaunteya paricakṣate / (54.1) Par.?
annasya hi pradānena rantidevo divaṃ gataḥ // (54.2) Par.?
śrāntāya kṣudhitāyānnaṃ yaḥ prayacchati bhūmipa / (55.1) Par.?
svāyaṃbhuvaṃ mahābhāgaṃ sa paśyati narādhipa // (55.2) Par.?
na hiraṇyair na vāsobhir nāśvadānena bhārata / (56.1) Par.?
prāpnuvanti narāḥ śreyo yathehānnapradāḥ prabho // (56.2) Par.?
annaṃ vai paramaṃ dravyam annaṃ śrīśca parā matā / (57.1) Par.?
annāt prāṇaḥ prabhavati tejo vīryaṃ balaṃ tathā // (57.2) Par.?
sadbhyo dadāti yaścānnaṃ sadaikāgramanā naraḥ / (58.1) Par.?
na sa durgāṇyavāpnotītyevam āha parāśaraḥ // (58.2) Par.?
arcayitvā yathānyāyaṃ devebhyo 'nnaṃ nivedayet / (59.1) Par.?
yadanno hi naro rājaṃstadannāstasya devatāḥ // (59.2) Par.?
kaumudyāṃ śuklapakṣe tu yo 'nnadānaṃ karotyuta / (60.1) Par.?
sa saṃtarati durgāṇi pretya cānantyam aśnute // (60.2) Par.?
abhuktvātithaye cānnaṃ prayacched yaḥ samāhitaḥ / (61.1) Par.?
sa vai brahmavidāṃ lokān prāpnuyād bharatarṣabha // (61.2) Par.?
sukṛcchrām āpadaṃ prāptaścānnadaḥ puruṣastaret / (62.1) Par.?
pāpaṃ tarati caiveha duṣkṛtaṃ cāpakarṣati // (62.2) Par.?
ityetad annadānasya tiladānasya caiva ha / (63.1) Par.?
bhūmidānasya ca phalaṃ godānasya ca kīrtitam // (63.2) Par.?
Duration=0.32437300682068 secs.