Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Giving, dāna, cow

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9338
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
bhūya eva kuruśreṣṭha dānānāṃ vidhim uttamam / (1.2) Par.?
kathayasva mahāprājña bhūmidānaṃ viśeṣataḥ // (1.3) Par.?
pṛthivīṃ kṣatriyo dadyād brāhmaṇastāṃ svakarmaṇā / (2.1) Par.?
vidhivat pratigṛhṇīyānna tvanyo dātum arhati // (2.2) Par.?
sarvavarṇaistu yacchakyaṃ pradātuṃ phalakāṅkṣibhiḥ / (3.1) Par.?
vede vā yat samāmnātaṃ tanme vyākhyātum arhasi // (3.2) Par.?
bhīṣma uvāca / (4.1) Par.?
tulyanāmāni deyāni trīṇi tulyaphalāni ca / (4.2) Par.?
sarvakāmaphalānīha gāvaḥ pṛthvī sarasvatī // (4.3) Par.?
yo brūyāccāpi śiṣyāya dharmyāṃ brāhmīṃ sarasvatīm / (5.1) Par.?
pṛthivīgopradānābhyāṃ sa tulyaṃ phalam aśnute // (5.2) Par.?
tathaiva gāḥ praśaṃsanti na ca deyaṃ tataḥ param / (6.1) Par.?
saṃnikṛṣṭaphalāstā hi laghvarthāśca yudhiṣṭhira / (6.2) Par.?
mātaraḥ sarvabhūtānāṃ gāvaḥ sarvasukhapradāḥ // (6.3) Par.?
vṛddhim ākāṅkṣatā nityaṃ gāvaḥ kāryāḥ pradakṣiṇāḥ / (7.1) Par.?
maṅgalāyatanaṃ devyastasmāt pūjyāḥ sadaiva hi // (7.2) Par.?
pracodanaṃ devakṛtaṃ gavāṃ karmasu vartatām / (8.1) Par.?
pūrvam evākṣaraṃ nānyad abhidheyaṃ kathaṃcana // (8.2) Par.?
pracāre vā nipāne vā budho nodvejayeta gāḥ / (9.1) Par.?
tṛṣitā hyabhivīkṣantyo naraṃ hanyuḥ sabāndhavam // (9.2) Par.?
pitṛsadmāni satataṃ devatāyatanāni ca / (10.1) Par.?
pūyante śakṛtā yāsāṃ pūtaṃ kim adhikaṃ tataḥ // (10.2) Par.?
grāsamuṣṭiṃ paragave dadyāt saṃvatsaraṃ tu yaḥ / (11.1) Par.?
akṛtvā svayam āhāraṃ vrataṃ tat sārvakāmikam // (11.2) Par.?
sa hi putrān yaśo'rthaṃ ca śriyaṃ cāpyadhigacchati / (12.1) Par.?
nāśayatyaśubhaṃ caiva duḥsvapnaṃ ca vyapohati // (12.2) Par.?
yudhiṣṭhira uvāca / (13.1) Par.?
deyāḥ kiṃlakṣaṇā gāvaḥ kāścāpi parivarjayet / (13.2) Par.?
kīdṛśāya pradātavyā na deyāḥ kīdṛśāya ca // (13.3) Par.?
bhīṣma uvāca / (14.1) Par.?
asadvṛttāya pāpāya lubdhāyānṛtavādine / (14.2) Par.?
havyakavyavyapetāya na deyā gauḥ kathaṃcana // (14.3) Par.?
bhikṣave bahuputrāya śrotriyāyāhitāgnaye / (15.1) Par.?
dattvā daśagavāṃ dātā lokān āpnotyanuttamān // (15.2) Par.?
yaṃ caiva dharmaṃ kurute tasya puṇyaphalaṃ ca yat / (16.1) Par.?
sarvasyaivāṃśabhāg dātā tannimittaṃ pravṛttayaḥ // (16.2) Par.?
yaścainam utpādayati yaścainaṃ trāyate bhayāt / (17.1) Par.?
yaścāsya kurute vṛttiṃ sarve te pitarastrayaḥ // (17.2) Par.?
kalmaṣaṃ guruśuśrūṣā hanti māno mahad yaśaḥ / (18.1) Par.?
aputratāṃ trayaḥ putrā avṛttiṃ daśa dhenavaḥ // (18.2) Par.?
vedāntaniṣṭhasya bahuśrutasya prajñānatṛptasya jitendriyasya / (19.1) Par.?
śiṣṭasya dāntasya yatasya caiva bhūteṣu nityaṃ priyavādinaśca // (19.2) Par.?
yaḥ kṣudbhayād vai na vikarma kuryān mṛdur dāntaścātitheyaśca nityam / (20.1) Par.?
vṛttiṃ viprāyātisṛjeta tasmai yastulyaśīlaśca saputradāraḥ // (20.2) Par.?
śubhe pātre ye guṇā gopradāne tāvān doṣo brāhmaṇasvāpahāre / (21.1) Par.?
sarvāvasthaṃ brāhmaṇasvāpahāro dārāścaiṣāṃ dūrato varjanīyāḥ // (21.2) Par.?
Duration=0.12193393707275 secs.