Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Giving, dāna, cow

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9340
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
dattānāṃ phalasaṃprāptiṃ gavāṃ prabrūhi me 'nagha / (1.2) Par.?
vistareṇa mahābāho na hi tṛpyāmi kathyatām // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (2.2) Par.?
ṛṣer uddālaker vākyaṃ nāciketasya cobhayoḥ // (2.3) Par.?
ṛṣir uddālakir dīkṣām upagamya tataḥ sutam / (3.1) Par.?
tvaṃ mām upacarasveti nāciketam abhāṣata / (3.2) Par.?
samāpte niyame tasminmaharṣiḥ putram abravīt // (3.3) Par.?
upasparśanasaktasya svādhyāyaniratasya ca / (4.1) Par.?
idhmā darbhāḥ sumanasaḥ kalaśaścābhito jalam / (4.2) Par.?
vismṛtaṃ me tad ādāya nadītīrād ihāvraja // (4.3) Par.?
gatvānavāpya tat sarvaṃ nadīvegasamāplutam / (5.1) Par.?
na paśyāmi tad ityevaṃ pitaraṃ so 'bravīnmuniḥ // (5.2) Par.?
kṣutpipāsāśramāviṣṭo munir uddālakistadā / (6.1) Par.?
yamaṃ paśyeti taṃ putram aśapat sa mahātapāḥ // (6.2) Par.?
tathā sa pitrābhihato vāgvajreṇa kṛtāñjaliḥ / (7.1) Par.?
prasīdeti bruvann eva gatasattvo 'patad bhuvi // (7.2) Par.?
nāciketaṃ pitā dṛṣṭvā patitaṃ duḥkhamūrchitaḥ / (8.1) Par.?
kiṃ mayā kṛtam ityuktvā nipapāta mahītale // (8.2) Par.?
tasya duḥkhaparītasya svaṃ putram upagūhataḥ / (9.1) Par.?
vyatītaṃ tad ahaḥśeṣaṃ sā cogrā tatra śarvarī // (9.2) Par.?
pitryeṇāśruprapātena nāciketaḥ kurūdvaha / (10.1) Par.?
prāspandacchayane kauśye vṛṣṭyā sasyam ivāplutam // (10.2) Par.?
sa paryapṛcchat taṃ putraṃ ślāghyaṃ pratyāgataṃ punaḥ / (11.1) Par.?
divyair gandhaiḥ samādigdhaṃ kṣīṇasvapnam ivotthitam // (11.2) Par.?
api putra jitā lokāḥ śubhāste svena karmaṇā / (12.1) Par.?
diṣṭyā cāsi punaḥ prāpto na hi te mānuṣaṃ vapuḥ // (12.2) Par.?
pratyakṣadarśī sarvasya pitrā pṛṣṭo mahātmanā / (13.1) Par.?
anvarthaṃ taṃ pitur madhye maharṣīṇāṃ nyavedayat // (13.2) Par.?
kurvan bhavacchāsanam āśu yāto hyahaṃ viśālāṃ ruciraprabhāvām / (14.1) Par.?
vaivasvatīṃ prāpya sabhām apaśyaṃ sahasraśo yojanahaimabhaumām // (14.2) Par.?
dṛṣṭvaiva mām abhimukham āpatantaṃ gṛhaṃ nivedyāsanam ādideśa / (15.1) Par.?
vaivasvato 'rghyādibhir arhaṇaiśca bhavatkṛte pūjayāmāsa māṃ saḥ // (15.2) Par.?
tatastvahaṃ taṃ śanakair avocaṃ vṛtaṃ sadasyair abhipūjyamānam / (16.1) Par.?
prāpto 'smi te viṣayaṃ dharmarāja lokān arhe yān sma tānme vidhatsva // (16.2) Par.?
yamo 'bravīnmāṃ na mṛto 'si saumya yamaṃ paśyetyāha tu tvāṃ tapasvī / (17.1) Par.?
pitā pradīptāgnisamānatejā na tacchakyam anṛtaṃ vipra kartum // (17.2) Par.?
dṛṣṭaste 'haṃ pratigacchasva tāta śocatyasau tava dehasya kartā / (18.1) Par.?
dadāmi kiṃ cāpi manaḥpraṇītaṃ priyātithe tava kāmān vṛṇīṣva // (18.2) Par.?
tenaivam uktastam ahaṃ pratyavocaṃ prāpto 'smi te viṣayaṃ durnivartyam / (19.1) Par.?
icchāmyahaṃ puṇyakṛtāṃ samṛddhāṃllokān draṣṭuṃ yadi te 'haṃ varārhaḥ // (19.2) Par.?
yānaṃ samāropya tu māṃ sa devo vāhair yuktaṃ suprabhaṃ bhānumantam / (20.1) Par.?
saṃdarśayāmāsa tadā sma lokān sarvāṃstadā puṇyakṛtāṃ dvijendra // (20.2) Par.?
apaśyaṃ tatra veśmāni taijasāni kṛtātmanām / (21.1) Par.?
nānāsaṃsthānarūpāṇi sarvaratnamayāni ca // (21.2) Par.?
candramaṇḍalaśubhrāṇi kiṅkiṇījālavanti ca / (22.1) Par.?
anekaśatabhaumāni sāntarjalavanāni ca // (22.2) Par.?
vaiḍūryārkaprakāśāni rūpyarukmamayāni ca / (23.1) Par.?
taruṇādityavarṇāni sthāvarāṇi carāṇi ca // (23.2) Par.?
bhakṣyabhojyamayāñ śailān vāsāṃsi śayanāni ca / (24.1) Par.?
sarvakāmaphalāṃścaiva vṛkṣān bhavanasaṃsthitān // (24.2) Par.?
nadyo vīthyaḥ sabhā vāpī dīrghikāścaiva sarvaśaḥ / (25.1) Par.?
ghoṣavanti ca yānāni yuktānyeva sahasraśaḥ // (25.2) Par.?
kṣīrasravā vai sarito girīṃśca sarpistathā vimalaṃ cāpi toyam / (26.1) Par.?
vaivasvatasyānumatāṃśca deśān adṛṣṭapūrvān subahūn apaśyam // (26.2) Par.?
sarvaṃ dṛṣṭvā tad ahaṃ dharmarājam avocaṃ vai prabhaviṣṇuṃ purāṇam / (27.1) Par.?
kṣīrasyaitāḥ sarpiṣaścaiva nadyaḥ śaśvatsrotāḥ kasya bhojyāḥ pradiṣṭāḥ // (27.2) Par.?
yamo 'bravīd viddhi bhojyāstvam etā ye dātāraḥ sādhavo gorasānām / (28.1) Par.?
anye lokāḥ śāśvatā vītaśokāḥ samākīrṇā gopradāne ratānām // (28.2) Par.?
na tvevāsāṃ dānamātraṃ praśastaṃ pātraṃ kālo goviśeṣo vidhiśca / (29.1) Par.?
jñātvā deyā vipra gavāntaraṃ hi duḥkhaṃ jñātuṃ pāvakādityabhūtam // (29.2) Par.?
svādhyāyāḍhyo yo 'timātraṃ tapasvī vaitānastho brāhmaṇaḥ pātram āsām / (30.1) Par.?
kṛcchrotsṛṣṭāḥ poṣaṇābhyāgatāśca dvārair etair goviśeṣāḥ praśastāḥ // (30.2) Par.?
tisro rātrīr adbhir upoṣya bhūmau tṛptā gāvastarpitebhyaḥ pradeyāḥ / (31.1) Par.?
vatsaiḥ prītāḥ suprajāḥ sopacārās tryahaṃ dattvā gorasair vartitavyam // (31.2) Par.?
dattvā dhenuṃ suvratāṃ kāṃsyadohāṃ kalyāṇavatsām apalāyinīṃ ca / (32.1) Par.?
yāvanti lomāni bhavanti tasyās tāvad varṣāṇyaśnute svargalokam // (32.2) Par.?
tathānaḍvāhaṃ brāhmaṇāya pradāya dāntaṃ dhuryaṃ balavantaṃ yuvānam / (33.1) Par.?
kulānujīvaṃ vīryavantaṃ bṛhantaṃ bhuṅkte lokān saṃmitān dhenudasya // (33.2) Par.?
goṣu kṣāntaṃ gośaraṇyaṃ kṛtajñaṃ vṛttiglānaṃ tādṛśaṃ pātram āhuḥ / (34.1) Par.?
vṛttiglāne saṃbhrame vā mahārthe kṛṣyarthe vā homahetoḥ prasūtyām // (34.2) Par.?
gurvarthe vā bālapuṣṭyābhiṣaṅgād gāvo dātuṃ deśakālo 'viśiṣṭaḥ / (35.1) Par.?
antarjātāḥ sukrayajñānalabdhāḥ prāṇakrītā nirjitāścaudakāśca // (35.2) Par.?
nāciketa uvāca / (36.1) Par.?
śrutvā vaivasvatavacastam ahaṃ punar abruvam / (36.2) Par.?
agomī gopradātṝṇāṃ kathaṃ lokānnigacchati // (36.3) Par.?
tato yamo 'bravīd dhīmān gopradāne parāṃ gatim / (37.1) Par.?
gopradānānukalpaṃ tu gām ṛte santi gopradāḥ // (37.2) Par.?
alābhe yo gavāṃ dadyād ghṛtadhenuṃ yatavrataḥ / (38.1) Par.?
tasyaitā ghṛtavāhinyaḥ kṣarante vatsalā iva // (38.2) Par.?
ghṛtālābhe ca yo dadyāt tiladhenuṃ yatavrataḥ / (39.1) Par.?
sa durgāt tārito dhenvā kṣīranadyāṃ pramodate // (39.2) Par.?
tilālābhe ca yo dadyājjaladhenuṃ yatavrataḥ / (40.1) Par.?
sa kāmapravahāṃ śītāṃ nadīm etām upāśnute // (40.2) Par.?
evamādīni me tatra dharmarājo nyadarśayat / (41.1) Par.?
dṛṣṭvā ca paramaṃ harṣam avāpam aham acyuta // (41.2) Par.?
nivedaye cāpi priyaṃ bhavatsu kratur mahān alpadhanapracāraḥ / (42.1) Par.?
prāpto mayā tāta sa matprasūtaḥ prapatsyate vedavidhipravṛttaḥ // (42.2) Par.?
śāpo hyayaṃ bhavato 'nugrahāya prāpto mayā yatra dṛṣṭo yamo me / (43.1) Par.?
dānavyuṣṭiṃ tatra dṛṣṭvā mahārthāṃ niḥsaṃdigdhaṃ dānadharmāṃścariṣye // (43.2) Par.?
idaṃ ca mām abravīd dharmarājaḥ punaḥ punaḥ samprahṛṣṭo dvijarṣe / (44.1) Par.?
dānena tāta prayato 'bhūḥ sadaiva viśeṣato gopradānaṃ ca kuryāḥ // (44.2) Par.?
śuddho hyartho nāvamanyaḥ svadharmāt pātre deyaṃ deśakālopapanne / (45.1) Par.?
tasmād gāvaste nityam eva pradeyā mā bhūcca te saṃśayaḥ kaścid atra // (45.2) Par.?
etāḥ purā adadannityam eva śāntātmāno dānapathe niviṣṭāḥ / (46.1) Par.?
tapāṃsyugrāṇyapratiśaṅkamānās te vai dānaṃ pradaduścāpi śaktyā // (46.2) Par.?
kāle śaktyā matsaraṃ varjayitvā śuddhātmānaḥ śraddhinaḥ puṇyaśīlāḥ / (47.1) Par.?
dattvā taptvā lokam amuṃ prapannā dedīpyante puṇyaśīlāśca nāke // (47.2) Par.?
etad dānaṃ nyāyalabdhaṃ dvijebhyaḥ pātre dattaṃ prāpaṇīyaṃ parīkṣya / (48.1) Par.?
kāmyāṣṭamyāṃ vartitavyaṃ daśāhaṃ rasair gavāṃ śakṛtā prasnavair vā // (48.2) Par.?
vedavratī syād vṛṣabhapradātā vedāvāptir goyugasya pradāne / (49.1) Par.?
tīrthāvāptir goprayuktapradāne pāpotsargaḥ kapilāyāḥ pradāne // (49.2) Par.?
gām apyekāṃ kapilāṃ sampradāya nyāyopetāṃ kalmaṣād vipramucyet / (50.1) Par.?
gavāṃ rasāt paramaṃ nāsti kiṃcid gavāṃ dānaṃ sumahat tad vadanti // (50.2) Par.?
gāvo lokān dhārayanti kṣarantyo gāvaścānnaṃ saṃjanayanti loke / (51.1) Par.?
yastajjānanna gavāṃ hārdam eti sa vai gantā nirayaṃ pāpacetāḥ // (51.2) Par.?
yat te dātuṃ gosahasraṃ śataṃ vā śatārdhaṃ vā daśa vā sādhuvatsāḥ / (52.1) Par.?
apyekāṃ vā sādhave brāhmaṇāya sāsyāmuṣmin puṇyatīrthā nadī vai // (52.2) Par.?
prāptyā puṣṭyā lokasaṃrakṣaṇena gāvastulyāḥ sūryapādaiḥ pṛthivyām / (53.1) Par.?
śabdaścaikaḥ saṃtatiścopabhogas tasmād godaḥ sūrya ivābhibhāti // (53.2) Par.?
guruṃ śiṣyo varayed gopradāne sa vai vaktā niyataṃ svargadātā / (54.1) Par.?
vidhijñānāṃ sumahān eṣa dharmo vidhiṃ hyādyaṃ vidhayaḥ saṃśrayanti // (54.2) Par.?
etad dānaṃ nyāyalabdhaṃ dvijebhyaḥ pātre dattvā prāpayethāḥ parīkṣya / (55.1) Par.?
tvayyāśaṃsantyamarā mānavāśca vayaṃ cāpi prasṛte puṇyaśīlāḥ // (55.2) Par.?
ityukto 'haṃ dharmarājñā maharṣe dharmātmānaṃ śirasābhipraṇamya / (56.1) Par.?
anujñātastena vaivasvatena pratyāgamaṃ bhagavatpādamūlam // (56.2) Par.?
Duration=0.21306705474854 secs.