Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Giving, dāna, cow

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9341
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
uktaṃ vai gopradānaṃ te nāciketam ṛṣiṃ prati / (1.2) Par.?
māhātmyam api caivoktam uddeśena gavāṃ prabho // (1.3) Par.?
nṛgeṇa ca yathā duḥkham anubhūtaṃ mahātmanā / (2.1) Par.?
ekāparādhād ajñānāt pitāmaha mahāmate // (2.2) Par.?
dvāravatyāṃ yathā cāsau niviśantyāṃ samuddhṛtaḥ / (3.1) Par.?
mokṣahetur abhūt kṛṣṇastad apyavadhṛtaṃ mayā // (3.2) Par.?
kiṃ tvasti mama saṃdeho gavāṃ lokaṃ prati prabho / (4.1) Par.?
tattvataḥ śrotum icchāmi godā yatra viśantyuta // (4.2) Par.?
bhīṣma uvāca / (5.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (5.2) Par.?
yathāpṛcchat padmayonim etad eva śatakratuḥ // (5.3) Par.?
śakra uvāca / (6.1) Par.?
svarlokavāsināṃ lakṣmīm abhibhūya svayā tviṣā / (6.2) Par.?
golokavāsinaḥ paśye vrajataḥ saṃśayo 'tra me // (6.3) Par.?
kīdṛśā bhagavaṃllokā gavāṃ tad brūhi me 'nagha / (7.1) Par.?
yān āvasanti dātāra etad icchāmi veditum // (7.2) Par.?
kīdṛśāḥ kiṃphalāḥ kaḥ svit paramastatra vai guṇaḥ / (8.1) Par.?
kathaṃ ca puruṣāstatra gacchanti vigatajvarāḥ // (8.2) Par.?
kiyat kālaṃ pradānasya dātā ca phalam aśnute / (9.1) Par.?
kathaṃ bahuvidhaṃ dānaṃ syād alpam api vā katham // (9.2) Par.?
bahvīnāṃ kīdṛśaṃ dānam alpānāṃ vāpi kīdṛśam / (10.1) Par.?
adattvā gopradāḥ santi kena vā tacca śaṃsa me // (10.2) Par.?
kathaṃ ca bahudātā syād alpadātrā samaḥ prabho / (11.1) Par.?
alpapradātā bahudaḥ kathaṃ ca syād iheśvara // (11.2) Par.?
kīdṛśī dakṣiṇā caiva gopradāne viśiṣyate / (12.1) Par.?
etat tathyena bhagavanmama śaṃsitum arhasi // (12.2) Par.?
Duration=0.03836989402771 secs.