UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9341
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1)
Par.?
uktaṃ vai gopradānaṃ te nāciketam ṛṣiṃ prati / (1.2)
Par.?
māhātmyam api caivoktam uddeśena gavāṃ prabho // (1.3) Par.?
nṛgeṇa ca yathā duḥkham anubhūtaṃ mahātmanā / (2.1)
Par.?
ekāparādhād ajñānāt pitāmaha mahāmate // (2.2)
Par.?
dvāravatyāṃ yathā cāsau niviśantyāṃ samuddhṛtaḥ / (3.1)
Par.?
mokṣahetur abhūt kṛṣṇastad apyavadhṛtaṃ mayā // (3.2)
Par.?
kiṃ tvasti mama saṃdeho gavāṃ lokaṃ prati prabho / (4.1)
Par.?
tattvataḥ śrotum icchāmi godā yatra viśantyuta // (4.2)
Par.?
bhīṣma uvāca / (5.1)
Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (5.2)
Par.?
yathāpṛcchat padmayonim etad eva śatakratuḥ // (5.3)
Par.?
śakra uvāca / (6.1)
Par.?
svarlokavāsināṃ lakṣmīm abhibhūya svayā tviṣā / (6.2)
Par.?
golokavāsinaḥ paśye vrajataḥ saṃśayo 'tra me // (6.3)
Par.?
kīdṛśā bhagavaṃllokā gavāṃ tad brūhi me 'nagha / (7.1)
Par.?
yān āvasanti dātāra etad icchāmi veditum // (7.2)
Par.?
kīdṛśāḥ kiṃphalāḥ kaḥ svit paramastatra vai guṇaḥ / (8.1)
Par.?
kathaṃ ca puruṣāstatra gacchanti vigatajvarāḥ // (8.2)
Par.?
kiyat kālaṃ pradānasya dātā ca phalam aśnute / (9.1)
Par.?
kathaṃ bahuvidhaṃ dānaṃ syād alpam api vā katham // (9.2)
Par.?
bahvīnāṃ kīdṛśaṃ dānam alpānāṃ vāpi kīdṛśam / (10.1)
Par.?
adattvā gopradāḥ santi kena vā tacca śaṃsa me // (10.2)
Par.?
kathaṃ ca bahudātā syād alpadātrā samaḥ prabho / (11.1)
Par.?
alpapradātā bahudaḥ kathaṃ ca syād iheśvara // (11.2)
Par.?
kīdṛśī dakṣiṇā caiva gopradāne viśiṣyate / (12.1)
Par.?
etat tathyena bhagavanmama śaṃsitum arhasi // (12.2)
Par.?
Duration=0.03836989402771 secs.