Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Giving, dāna, cow

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9342
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
yo 'yaṃ praśnastvayā pṛṣṭo gopradānādhikāravān / (1.2) Par.?
nāsya praṣṭāsti loke 'smiṃstvatto 'nyo hi śatakrato // (1.3) Par.?
santi nānāvidhā lokā yāṃstvaṃ śakra na paśyasi / (2.1) Par.?
paśyāmi yān ahaṃ lokān ekapatnyaśca yāḥ striyaḥ // (2.2) Par.?
karmabhiścāpi suśubhaiḥ suvratā ṛṣayastathā / (3.1) Par.?
saśarīrā hi tān yānti brāhmaṇāḥ śubhavṛttayaḥ // (3.2) Par.?
śarīranyāsamokṣeṇa manasā nirmalena ca / (4.1) Par.?
svapnabhūtāṃśca tāṃllokān paśyantīhāpi suvratāḥ // (4.2) Par.?
te tu lokāḥ sahasrākṣa śṛṇu yādṛgguṇānvitāḥ / (5.1) Par.?
na tatra kramate kālo na jarā na ca pāpakam / (5.2) Par.?
tathānyannāśubhaṃ kiṃcinna vyādhistatra na klamaḥ // (5.3) Par.?
yad yacca gāvo manasā tasmin vāñchanti vāsava / (6.1) Par.?
tat sarvaṃ prāpayanti sma mama pratyakṣadarśanāt / (6.2) Par.?
kāmagāḥ kāmacāriṇyaḥ kāmāt kāmāṃśca bhuñjate // (6.3) Par.?
vāpyaḥ sarāṃsi sarito vividhāni vanāni ca / (7.1) Par.?
gṛhāṇi parvatāścaiva yāvad dravyaṃ ca kiṃcana // (7.2) Par.?
manojñaṃ sarvabhūtebhyaḥ sarvaṃ tatra pradṛśyate / (8.1) Par.?
īdṛśān viddhi tāṃllokānnāsti lokastato 'dhikaḥ // (8.2) Par.?
tatra sarvasahāḥ kṣāntā vatsalā guruvartinaḥ / (9.1) Par.?
ahaṃkārair virahitā yānti śakra narottamāḥ // (9.2) Par.?
yaḥ sarvamāṃsāni na bhakṣayīta pumān sadā yāvad antāya yuktaḥ / (10.1) Par.?
mātāpitror arcitā satyayuktaḥ śuśrūṣitā brāhmaṇānām anindyaḥ // (10.2) Par.?
akrodhano goṣu tathā dvijeṣu dharme rato guruśuśrūṣakaśca / (11.1) Par.?
yāvajjīvaṃ satyavṛtte rataśca dāne rato yaḥ kṣamī cāparādhe // (11.2) Par.?
mṛdur dānto devaparāyaṇaśca sarvātithiścāpi tathā dayāvān / (12.1) Par.?
īdṛgguṇo mānavaḥ samprayāti lokaṃ gavāṃ śāśvataṃ cāvyayaṃ ca // (12.2) Par.?
na pāradārī paśyati lokam enaṃ na vai gurughno na mṛṣāpralāpī / (13.1) Par.?
sadāpavādī brāhmaṇaḥ śāntavedo doṣair anyair yaśca yukto durātmā // (13.2) Par.?
na mitradhruṅ naikṛtikaḥ kṛtaghnaḥ śaṭho 'nṛjur dharmavidveṣakaśca / (14.1) Par.?
na brahmahā manasāpi prapaśyed gavāṃ lokaṃ puṇyakṛtāṃ nivāsam // (14.2) Par.?
etat te sarvam ākhyātaṃ naipuṇena sureśvara / (15.1) Par.?
gopradānaratānāṃ tu phalaṃ śṛṇu śatakrato // (15.2) Par.?
dāyādyalabdhair arthair yo gāḥ krītvā samprayacchati / (16.1) Par.?
dharmārjitadhanakrītān sa lokān aśnute 'kṣayān // (16.2) Par.?
yo vai dyūte dhanaṃ jitvā gāḥ krītvā samprayacchati / (17.1) Par.?
sa divyam ayutaṃ śakra varṣāṇāṃ phalam aśnute // (17.2) Par.?
dāyādyā yasya vai gāvo nyāyapūrvair upārjitāḥ / (18.1) Par.?
pradattāstāḥ pradātṝṇāṃ sambhavantyakṣayā dhruvāḥ // (18.2) Par.?
pratigṛhya ca yo dadyād gāḥ suśuddhena cetasā / (19.1) Par.?
tasyāpīhākṣayāṃllokān dhruvān viddhi śacīpate // (19.2) Par.?
janmaprabhṛti satyaṃ ca yo brūyānniyatendriyaḥ / (20.1) Par.?
gurudvijasahaḥ kṣāntastasya gobhiḥ samā gatiḥ // (20.2) Par.?
na jātu brāhmaṇo vācyo yad avācyaṃ śacīpate / (21.1) Par.?
manasā goṣu na druhyed govṛttir go'nukampakaḥ // (21.2) Par.?
satye dharme ca niratastasya śakra phalaṃ śṛṇu / (22.1) Par.?
gosahasreṇa samitā tasya dhenur bhavatyuta // (22.2) Par.?
kṣatriyasya guṇair ebhir anvitasya phalaṃ śṛṇu / (23.1) Par.?
tasyāpi śatatulyā gaur bhavatīti viniścayaḥ // (23.2) Par.?
vaiśyasyaite yadi guṇāstasya pañcāśataṃ bhavet / (24.1) Par.?
śūdrasyāpi vinītasya caturbhāgaphalaṃ smṛtam // (24.2) Par.?
etaccaivaṃ yo 'nutiṣṭheta yuktaḥ satyena yukto guruśuśrūṣayā ca / (25.1) Par.?
dāntaḥ kṣānto devatārcī praśāntaḥ śucir buddho dharmaśīlo 'nahaṃvāk // (25.2) Par.?
mahat phalaṃ prāpnute sa dvijāya dattvā dogdhrīṃ vidhinānena dhenum / (26.1) Par.?
nityaṃ dadyād ekabhaktaḥ sadā ca satye sthito guruśuśrūṣitā ca // (26.2) Par.?
vedādhyāyī goṣu yo bhaktimāṃśca nityaṃ dṛṣṭvā yo 'bhinandeta gāśca / (27.1) Par.?
ā jātito yaśca gavāṃ nameta idaṃ phalaṃ śakra nibodha tasya // (27.2) Par.?
yat syād iṣṭvā rājasūye phalaṃ tu yat syād iṣṭvā bahunā kāñcanena / (28.1) Par.?
etat tulyaṃ phalam asyāhur agryaṃ sarve santastvṛṣayo ye ca siddhāḥ // (28.2) Par.?
yo 'graṃ bhaktān kiṃcid aprāśya dadyād gobhyo nityaṃ govratī satyavādī / (29.1) Par.?
śānto buddho gosahasrasya puṇyaṃ saṃvatsareṇāpnuyāt puṇyaśīlaḥ // (29.2) Par.?
ya ekaṃ bhaktam aśnīyād dadyād ekaṃ gavāṃ ca yat / (30.1) Par.?
daśa varṣāṇyanantāni govratī go'nukampakaḥ // (30.2) Par.?
ekenaiva ca bhaktena yaḥ krītvā gāṃ prayacchati / (31.1) Par.?
yāvanti tasya proktāni divasāni śatakrato / (31.2) Par.?
tāvacchatānāṃ sa gavāṃ phalam āpnoti śāśvatam // (31.3) Par.?
brāhmaṇasya phalaṃ hīdaṃ kṣatriye 'bhihitaṃ śṛṇu / (32.1) Par.?
pañcavārṣikam etat tu kṣatriyasya phalaṃ smṛtam / (32.2) Par.?
tato 'rdhena tu vaiśyasya śūdro vaiśyārdhataḥ smṛtaḥ // (32.3) Par.?
yaścātmavikrayaṃ kṛtvā gāḥ krītvā samprayacchati / (33.1) Par.?
yāvatīḥ sparśayed gā vai tāvat tu phalam aśnute / (33.2) Par.?
lomni lomni mahābhāga lokāścāsyākṣayāḥ smṛtāḥ // (33.3) Par.?
saṃgrāmeṣvarjayitvā tu yo vai gāḥ samprayacchati / (34.1) Par.?
ātmavikrayatulyāstāḥ śāśvatā viddhi kauśika // (34.2) Par.?
alābhe yo gavāṃ dadyāt tiladhenuṃ yatavrataḥ / (35.1) Par.?
durgāt sa tārito dhenvā kṣīranadyāṃ pramodate // (35.2) Par.?
na tvevāsāṃ dānamātraṃ praśastaṃ pātraṃ kālo goviśeṣo vidhiśca / (36.1) Par.?
kālajñānaṃ vipra gavāntaraṃ hi duḥkhaṃ jñātuṃ pāvakādityabhūtam // (36.2) Par.?
svādhyāyāḍhyaṃ śuddhayoniṃ praśāntaṃ vaitānasthaṃ pāpabhīruṃ kṛtajñam / (37.1) Par.?
goṣu kṣāntaṃ nātitīkṣṇaṃ śaraṇyaṃ vṛttiglānaṃ tādṛśaṃ pātram āhuḥ // (37.2) Par.?
vṛttiglāne sīdati cātimātraṃ kṛṣyarthaṃ vā homahetoḥ prasūtyām / (38.1) Par.?
gurvarthaṃ vā bālasaṃvṛddhaye vā dhenuṃ dadyād deśakāle viśiṣṭe // (38.2) Par.?
antarjātāḥ sukrayajñānalabdhāḥ prāṇakrītā nirjitāścaukajāśca / (39.1) Par.?
kṛcchrotsṛṣṭāḥ poṣaṇābhyāgatāśca dvārair etair goviśeṣāḥ praśastāḥ // (39.2) Par.?
balānvitāḥ śīlavayopapannāḥ sarvāḥ praśaṃsanti sugandhavatyaḥ / (40.1) Par.?
yathā hi gaṅgā saritāṃ variṣṭhā tathārjunīnāṃ kapilā variṣṭhā // (40.2) Par.?
tisro rātrīstvadbhir upoṣya bhūmau tṛptā gāvastarpitebhyaḥ pradeyāḥ / (41.1) Par.?
vatsaiḥ puṣṭaiḥ kṣīrapaiḥ supracārās tryahaṃ dattvā gorasair vartitavyam // (41.2) Par.?
dattvā dhenuṃ suvratāṃ sādhuvatsāṃ kalyāṇavṛttām apalāyinīṃ ca / (42.1) Par.?
yāvanti lomāni bhavanti tasyās tāvanti varṣāṇi vasatyamutra // (42.2) Par.?
tathānaḍvāhaṃ brāhmaṇāyātha dhuryaṃ dattvā yuvānaṃ balinaṃ vinītam / (43.1) Par.?
halasya voḍhāram anantavīryaṃ prāpnoti lokān daśadhenudasya // (43.2) Par.?
kāntāre brāhmaṇān gāśca yaḥ paritrāti kauśika / (44.1) Par.?
kṣemeṇa ca vimucyeta tasya puṇyaphalaṃ śṛṇu / (44.2) Par.?
aśvamedhakratostulyaṃ phalaṃ bhavati śāśvatam // (44.3) Par.?
mṛtyukāle sahasrākṣa yāṃ vṛttim anukāṅkṣate / (45.1) Par.?
lokān bahuvidhān divyān yad vāsya hṛdi vartate // (45.2) Par.?
tat sarvaṃ samavāpnoti karmaṇā tena mānavaḥ / (46.1) Par.?
gobhiśca samanujñātaḥ sarvatra sa mahīyate // (46.2) Par.?
yastvetenaiva vidhinā gāṃ vaneṣvanugacchati / (47.1) Par.?
tṛṇagomayaparṇāśī niḥspṛho niyataḥ śuciḥ // (47.2) Par.?
akāmaṃ tena vastavyaṃ muditena śatakrato / (48.1) Par.?
mama loke suraiḥ sārdhaṃ loke yatrāpi cecchati // (48.2) Par.?
Duration=0.25097799301147 secs.