Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Giving, dāna, cow

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9345
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
vidhiṃ gavāṃ param ahaṃ śrotum icchāmi tattvataḥ / (1.2) Par.?
yena tāñśāśvatāṃllokān akhilān aśnuvīmahi // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
na godānāt paraṃ kiṃcid vidyate vasudhādhipa / (2.2) Par.?
gaur hi nyāyāgatā dattā sadyastārayate kulam // (2.3) Par.?
satām arthe samyag utpādito yaḥ sa vai kᄆptaḥ samyag iṣṭaḥ prajābhyaḥ / (3.1) Par.?
tasmāt pūrvaṃ hyādikāle pravṛttaṃ gavāṃ dāne śṛṇu rājan vidhiṃ me // (3.2) Par.?
purā goṣūpanītāsu goṣu saṃdigdhadarśinā / (4.1) Par.?
māndhātrā prakṛtaṃ praśnaṃ bṛhaspatir abhāṣata // (4.2) Par.?
dvijātim abhisatkṛtya śvaḥ kālam abhivedya ca / (5.1) Par.?
pradānārthe niyuñjīta rohiṇīṃ niyatavrataḥ // (5.2) Par.?
āhvānaṃ ca prayuñjīta samaṅge bahuleti ca / (6.1) Par.?
praviśya ca gavāṃ madhyam imāṃ śrutim udāharet // (6.2) Par.?
gaur me mātā govṛṣabhaḥ pitā me divaṃ śarma jagatī me pratiṣṭhā / (7.1) Par.?
prapadyaivaṃ śarvarīm uṣya goṣu munir vāṇīm utsṛjed gopradāne // (7.2) Par.?
sa tām ekāṃ niśāṃ gobhiḥ samasakhyaḥ samavrataḥ / (8.1) Par.?
aikātmyagamanāt sadyaḥ kalmaṣād vipramucyate // (8.2) Par.?
utsṛṣṭavṛṣavatsā hi pradeyā sūryadarśane / (9.1) Par.?
trividhaṃ pratipattavyam arthavādāśiṣaḥ stavāḥ // (9.2) Par.?
ūrjasvinya ūrjamedhāśca yajño garbho 'mṛtasya jagataśca pratiṣṭhā / (10.1) Par.?
kṣitau rādhaḥprabhavaḥ śaśvad eva prājāpatyāḥ sarvam ityarthavādaḥ // (10.2) Par.?
gāvo mamainaḥ praṇudantu sauryās tathā saumyāḥ svargayānāya santu / (11.1) Par.?
āmnātā me dadatīr āśrayaṃ tu tathānuktāḥ santu sarvāśiṣo me // (11.2) Par.?
śeṣotsarge karmabhir dehamokṣe sarasvatyaḥ śreyasi sampravṛttāḥ / (12.1) Par.?
yūyaṃ nityaṃ puṇyakarmopavāhyā diśadhvaṃ me gatim iṣṭāṃ prapannāḥ // (12.2) Par.?
yā vai yūyaṃ so 'ham adyaikabhāvo yuṣmān dattvā cāham ātmapradātā / (13.1) Par.?
manaścyutā mana evopapannāḥ saṃdhukṣadhvaṃ saumyarūpograrūpāḥ // (13.2) Par.?
evaṃ tasyāgre pūrvam ardhaṃ vadeta gavāṃ dātā vidhivat pūrvadṛṣṭam / (14.1) Par.?
pratibrūyāccheṣam ardhaṃ dvijātiḥ pratigṛhṇan vai gopradāne vidhijñaḥ // (14.2) Par.?
gāṃ dadānīti vaktavyam arghyavastravasupradaḥ / (15.1) Par.?
ūdhasyā bharitavyā ca vaiṣṇavīti ca codayet // (15.2) Par.?
nāma saṃkīrtayet tasyā yathāsaṃkhyottaraṃ sa vai / (16.1) Par.?
phalaṃ ṣaḍviṃśad aṣṭau ca sahasrāṇi ca viṃśatiḥ // (16.2) Par.?
evam etān guṇān vṛddhān gavādīnāṃ yathākramam / (17.1) Par.?
gopradātā samāpnoti samastān aṣṭame krame // (17.2) Par.?
godaḥ śīlī nirbhayaścārghadātā na syād duḥkhī vasudātā ca kāmī / (18.1) Par.?
ūdhasyoḍhā bhārata yaśca vidvān vyākhyātāste vaiṣṇavāścandralokāḥ // (18.2) Par.?
gā vai dattvā govratī syāt trirātraṃ niśāṃ caikāṃ saṃvaseteha tābhiḥ / (19.1) Par.?
kāmyāṣṭamyāṃ vartitavyaṃ trirātraṃ rasair vā goḥ śakṛtā prasnavair vā // (19.2) Par.?
vedavratī syād vṛṣabhapradātā vedāvāptir goyugasya pradāne / (20.1) Par.?
tathā gavāṃ vidhim āsādya yajvā lokān agryān vindate nāvidhijñaḥ // (20.2) Par.?
kāmān sarvān pārthivān ekasaṃsthān yo vai dadyāt kāmadughāṃ ca dhenum / (21.1) Par.?
samyak tāḥ syur havyakavyaughavatyas tāsām ukṣṇāṃ jyāyasāṃ saṃpradānam // (21.2) Par.?
na cāśiṣyāyāvratāyopakuryān nāśraddadhānāya na vakrabuddhaye / (22.1) Par.?
guhyo hyayaṃ sarvalokasya dharmo nemaṃ dharmaṃ yatra tatra prajalpet // (22.2) Par.?
santi loke śraddadhānā manuṣyāḥ santi kṣudrā rākṣasā mānuṣeṣu / (23.1) Par.?
yeṣāṃ dānaṃ dīyamānaṃ hyaniṣṭaṃ nāstikyaṃ cāpyāśrayante hyapuṇyāḥ // (23.2) Par.?
bārhaspatyaṃ vākyam etanniśamya ye rājāno gopradānāni kṛtvā / (24.1) Par.?
lokān prāptāḥ puṇyaśīlāḥ suvṛttās tānme rājan kīrtyamānānnibodha // (24.2) Par.?
uśīnaro viṣvagaśvo nṛgaśca bhagīratho viśruto yauvanāśvaḥ / (25.1) Par.?
māndhātā vai mucukundaśca rājā bhūridyumno naiṣadhaḥ somakaśca // (25.2) Par.?
purūravā bharataścakravartī yasyānvaye bhāratāḥ sarva eva / (26.1) Par.?
tathā vīro dāśarathiśca rāmo ye cāpyanye viśrutāḥ kīrtimantaḥ // (26.2) Par.?
tathā rājā pṛthukarmā dilīpo divaṃ prāpto gopradāne vidhijñaḥ / (27.1) Par.?
yajñair dānaistapasā rājadharmair māndhātābhūd gopradānaiśca yuktaḥ // (27.2) Par.?
tasmāt pārtha tvam apīmāṃ mayoktāṃ bārhaspatīṃ bhāratīṃ dhārayasva / (28.1) Par.?
dvijāgryebhyaḥ samprayaccha pratīto gāḥ puṇyā vai prāpya rājyaṃ kurūṇām // (28.2) Par.?
vaiśaṃpāyana uvāca / (29.1) Par.?
tathā sarvaṃ kṛtavān dharmarājo bhīṣmeṇokto vidhivad gopradāne / (29.2) Par.?
sa māndhātur devadevopadiṣṭaṃ samyag dharmaṃ dhārayāmāsa rājā // (29.3) Par.?
iti nṛpa satataṃ gavāṃ pradāne yavaśakalān saha gomayaiḥ pibānaḥ / (30.1) Par.?
kṣititalaśayanaḥ śikhī yatātmā vṛṣa iva rājavṛṣastadā babhūva // (30.2) Par.?
sa nṛpatir abhavat sadaiva tābhyaḥ prayatamanā hyabhisaṃstuvaṃśca gā vai / (31.1) Par.?
nṛpadhuri ca na gām ayuṅkta bhūyas turagavarair agamacca yatra tatra // (31.2) Par.?
Duration=0.21689009666443 secs.