Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cow

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9346
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tato yudhiṣṭhiro rājā bhūyaḥ śāṃtanavaṃ nṛpa / (1.2) Par.?
godāne vistaraṃ dhīmān papraccha vinayānvitaḥ // (1.3) Par.?
yudhiṣṭhira uvāca / (2.1) Par.?
gopradāne guṇān samyak punaḥ prabrūhi bhārata / (2.2) Par.?
na hi tṛpyāmyahaṃ vīra śṛṇvāno 'mṛtam īdṛśam // (2.3) Par.?
ityukto dharmarājena tadā śāṃtanavo nṛpa / (3.1) Par.?
samyag āha guṇāṃstasmai gopradānasya kevalān // (3.2) Par.?
bhīṣma uvāca / (4.1) Par.?
vatsalāṃ guṇasampannāṃ taruṇīṃ vastrasaṃvṛtām / (4.2) Par.?
dattvedṛśīṃ gāṃ viprāya sarvapāpaiḥ pramucyate // (4.3) Par.?
asuryā nāma te lokā gāṃ dattvā tatra gacchati / (5.1) Par.?
pītodakāṃ jagdhatṛṇāṃ naṣṭadugdhāṃ nirindriyām // (5.2) Par.?
jarogrām upayuktārthāṃ jīrṇāṃ kūpam ivājalam / (6.1) Par.?
dattvā tamaḥ praviśati dvijaṃ kleśena yojayet // (6.2) Par.?
duṣṭā ruṣṭā vyādhitā durbalā vā na dātavyā yāśca mūlyair adattaiḥ / (7.1) Par.?
kleśair vipraṃ yo 'phalaiḥ saṃyunakti tasyāvīryāścāphalāścaiva lokāḥ // (7.2) Par.?
balānvitāḥ śīlavayopapannāḥ sarvāḥ praśaṃsanti sugandhavatyaḥ / (8.1) Par.?
yathā hi gaṅgā saritāṃ variṣṭhā tathārjunīnāṃ kapilā variṣṭhā // (8.2) Par.?
yudhiṣṭhira uvāca / (9.1) Par.?
kasmāt samāne bahulāpradāne sadbhiḥ praśastaṃ kapilāpradānam / (9.2) Par.?
viśeṣam icchāmi mahānubhāva śrotuṃ samartho hi bhavān pravaktum // (9.3) Par.?
bhīṣma uvāca / (10.1) Par.?
vṛddhānāṃ bruvatāṃ tāta śrutaṃ me yat prabhāṣase / (10.2) Par.?
vakṣyāmi tad aśeṣeṇa rohiṇyo nirmitā yathā // (10.3) Par.?
prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā / (11.1) Par.?
asṛjad vṛttim evāgre prajānāṃ hitakāmyayā // (11.2) Par.?
yathā hyamṛtam āśritya vartayanti divaukasaḥ / (12.1) Par.?
tathā vṛttiṃ samāśritya vartayanti prajā vibho // (12.2) Par.?
acarebhyaśca bhūtebhyaścarāḥ śreṣṭhāstato narāḥ / (13.1) Par.?
brāhmaṇāśca tataḥ śreṣṭhāsteṣu yajñāḥ pratiṣṭhitāḥ // (13.2) Par.?
∞ ca
indecl.
tatas
indecl.
∞ tad
l.p.m.
yajña
n.p.m.
pratiṣṭhā
PPP, n.p.m.
yajñair āpyāyate somaḥ sa ca goṣu pratiṣṭhitaḥ / (14.1) Par.?
yajña
i.p.m.
āpyā
3. sg., Pre. ind.
soma
n.s.m.
tad
n.s.m.
ca
indecl.
go
l.p.f.
pratiṣṭhā
PPP, n.s.m.
sarve devāḥ pramodante pūrvavṛttāstataḥ prajāḥ // (14.2) Par.?
etānyeva tu bhūtāni prākrośan vṛttikāṅkṣayā / (15.1) Par.?
vṛttidaṃ cānvapadyanta tṛṣitāḥ pitṛmātṛvat // (15.2) Par.?
itīdaṃ manasā gatvā prajāsargārtham ātmanaḥ / (16.1) Par.?
prajāpatir balādhānam amṛtaṃ prāpibat tadā // (16.2) Par.?
sa gatastasya tṛptiṃ tu gandhaṃ surabhim udgiran / (17.1) Par.?
dadarśodgārasaṃvṛttāṃ surabhiṃ mukhajāṃ sutām // (17.2) Par.?
sāsṛjat saurabheyīstu surabhir lokamātaraḥ / (18.1) Par.?
suvarṇavarṇāḥ kapilāḥ prajānāṃ vṛttidhenavaḥ // (18.2) Par.?
tāsām amṛtavarṇānāṃ kṣarantīnāṃ samantataḥ / (19.1) Par.?
babhūvāmṛtajaḥ phenaḥ sravantīnām ivormijaḥ // (19.2) Par.?
sa vatsamukhavibhraṣṭo bhavasya bhuvi tiṣṭhataḥ / (20.1) Par.?
śirasyavāpa tat kruddhaḥ sa tadodaikṣata prabhuḥ / (20.2) Par.?
lalāṭaprabhavenākṣṇā rohiṇīḥ pradahann iva // (20.3) Par.?
tat tejastu tato raudraṃ kapilā gā viśāṃ pate / (21.1) Par.?
nānāvarṇatvam anayanmeghān iva divākaraḥ // (21.2) Par.?
yāstu tasmād apakramya somam evābhisaṃśritāḥ / (22.1) Par.?
yathotpannāḥ svavarṇasthāstā nītā nānyavarṇatām // (22.2) Par.?
atha kruddhaṃ mahādevaṃ prajāpatir abhāṣata / (23.1) Par.?
amṛtenāvasiktastvaṃ nocchiṣṭaṃ vidyate gavām // (23.2) Par.?
yathā hyamṛtam ādāya somo viṣyandate punaḥ / (24.1) Par.?
tathā kṣīraṃ kṣarantyetā rohiṇyo 'mṛtasaṃbhavāḥ // (24.2) Par.?
na duṣyatyanilo nāgnir na suvarṇaṃ na codadhiḥ / (25.1) Par.?
nāmṛtenāmṛtaṃ pītaṃ vatsapītā na vatsalā // (25.2) Par.?
imāṃllokān bhariṣyanti haviṣā prasnavena ca / (26.1) Par.?
āsām aiśvaryam aśnīhi sarvāmṛtamayaṃ śubham // (26.2) Par.?
vṛṣabhaṃ ca dadau tasmai saha tābhiḥ prajāpatiḥ / (27.1) Par.?
prasādayāmāsa manastena rudrasya bhārata // (27.2) Par.?
prītaścāpi mahādevaścakāra vṛṣabhaṃ tadā / (28.1) Par.?
dhvajaṃ ca vāhanaṃ caiva tasmāt sa vṛṣabhadhvajaḥ // (28.2) Par.?
tato devair mahādevastadā paśupatiḥ kṛtaḥ / (29.1) Par.?
īśvaraḥ sa gavāṃ madhye vṛṣāṅka iti cocyate // (29.2) Par.?
evam avyagravarṇānāṃ kapilānāṃ mahaujasām / (30.1) Par.?
pradāne prathamaḥ kalpaḥ sarvāsām eva kīrtitaḥ // (30.2) Par.?
lokajyeṣṭhā lokavṛttipravṛttā rudropetāḥ somaviṣyandabhūtāḥ / (31.1) Par.?
saumyāḥ puṇyāḥ kāmadāḥ prāṇadāśca gā vai dattvā sarvakāmapradaḥ syāt // (31.2) Par.?
imaṃ gavāṃ prabhavavidhānam uttamaṃ paṭhan sadā śucir atimaṅgalapriyaḥ / (32.1) Par.?
vimucyate kalikaluṣeṇa mānavaḥ priyaṃ sutān paśudhanam āpnuyāt tathā // (32.2) Par.?
havyaṃ kavyaṃ tarpaṇaṃ śāntikarma yānaṃ vāso vṛddhabālasya puṣṭim / (33.1) Par.?
etān sarvān gopradāne guṇān vai dātā rājann āpnuyād vai sadaiva // (33.2) Par.?
vaiśaṃpāyana uvāca / (34.1) Par.?
pitāmahasyātha niśamya vākyaṃ rājā saha bhrātṛbhir ājamīḍhaḥ / (34.2) Par.?
sauvarṇakāṃsyopaduhāstato gāḥ pārtho dadau brāhmaṇasattamebhyaḥ // (34.3) Par.?
tathaiva tebhyo 'bhidadau dvijebhyo gavāṃ sahasrāṇi śatāni caiva / (35.1) Par.?
yajñān samuddiśya ca dakṣiṇārthe lokān vijetuṃ paramāṃ ca kīrtim // (35.2) Par.?
Duration=0.13078594207764 secs.