Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cow

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9352
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
ye ca gāḥ samprayacchanti hutaśiṣṭāśinaśca ye / (1.2) Par.?
teṣāṃ satrāṇi yajñāśca nityam eva yudhiṣṭhira // (1.3) Par.?
ṛte dadhighṛteneha na yajñaḥ sampravartate / (2.1) Par.?
tena yajñasya yajñatvam atomūlaṃ ca lakṣyate // (2.2) Par.?
dānānām api sarveṣāṃ gavāṃ dānaṃ praśasyate / (3.1) Par.?
gāvaḥ śreṣṭhāḥ pavitrāśca pāvanaṃ hyetad uttamam // (3.2) Par.?
puṣṭyartham etāḥ seveta śāntyartham api caiva ha / (4.1) Par.?
payo dadhi ghṛtaṃ yāsāṃ sarvapāpapramocanam // (4.2) Par.?
gāvastejaḥ paraṃ proktam iha loke paratra ca / (5.1) Par.?
na gobhyaḥ paramaṃ kiṃcit pavitraṃ puruṣarṣabha // (5.2) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (6.1) Par.?
pitāmahasya saṃvādam indrasya ca yudhiṣṭhira // (6.2) Par.?
parābhūteṣu daityeṣu śakre tribhuvaneśvare / (7.1) Par.?
prajāḥ samuditāḥ sarvāḥ satyadharmaparāyaṇāḥ // (7.2) Par.?
atharṣayaḥ sagandharvāḥ kiṃnaroragarākṣasāḥ / (8.1) Par.?
devāsurasuparṇāśca prajānāṃ patayastathā / (8.2) Par.?
paryupāsanta kauravya kadācid vai pitāmaham // (8.3) Par.?
nāradaḥ parvataścaiva viśvāvasuhahāhuhū / (9.1) Par.?
divyatāneṣu gāyantaḥ paryupāsanta taṃ prabhum // (9.2) Par.?
tatra divyāni puṣpāṇi prāvahat pavanastathā / (10.1) Par.?
ājahrur ṛtavaścāpi sugandhīni pṛthak pṛthak // (10.2) Par.?
tasmin devasamāvāye sarvabhūtasamāgame / (11.1) Par.?
divyavāditrasaṃghuṣṭe divyastrīcāraṇāvṛte / (11.2) Par.?
indraḥ papraccha deveśam abhivādya praṇamya ca // (11.3) Par.?
devānāṃ bhagavan kasmāllokeśānāṃ pitāmaha / (12.1) Par.?
upariṣṭād gavāṃ loka etad icchāmi veditum // (12.2) Par.?
kiṃ tapo brahmacaryaṃ vā gobhiḥ kṛtam iheśvara / (13.1) Par.?
devānām upariṣṭād yad vasantyarajasaḥ sukham // (13.2) Par.?
tataḥ provāca taṃ brahmā śakraṃ balanisūdanam / (14.1) Par.?
avajñātāstvayā nityaṃ gāvo balanisūdana // (14.2) Par.?
tena tvam āsāṃ māhātmyaṃ na vettha śṛṇu tat prabho / (15.1) Par.?
gavāṃ prabhāvaṃ paramaṃ māhātmyaṃ ca surarṣabha // (15.2) Par.?
yajñāṅgaṃ kathitā gāvo yajña eva ca vāsava / (16.1) Par.?
etābhiścāpyṛte yajño na pravartet kathaṃcana // (16.2) Par.?
dhārayanti prajāścaiva payasā haviṣā tathā / (17.1) Par.?
etāsāṃ tanayāścāpi kṛṣiyogam upāsate // (17.2) Par.?
janayanti ca dhānyāni bījāni vividhāni ca / (18.1) Par.?
tato yajñāḥ pravartante havyaṃ kavyaṃ ca sarvaśaḥ // (18.2) Par.?
payo dadhi ghṛtaṃ caiva puṇyāścaitāḥ surādhipa / (19.1) Par.?
vahanti vividhān bhārān kṣuttṛṣṇāparipīḍitāḥ // (19.2) Par.?
munīṃśca dhārayantīha prajāścaivāpi karmaṇā / (20.1) Par.?
vāsavākūṭavāhinyaḥ karmaṇā sukṛtena ca / (20.2) Par.?
upariṣṭāt tato 'smākaṃ vasantyetāḥ sadaiva hi // (20.3) Par.?
etat te kāraṇaṃ śakra nivāsakṛtam adya vai / (21.1) Par.?
gavāṃ devopariṣṭāddhi samākhyātaṃ śatakrato // (21.2) Par.?
etā hi varadattāśca varadāścaiva vāsava / (22.1) Par.?
saurabhyaḥ puṇyakarmiṇyaḥ pāvanāḥ śubhalakṣaṇāḥ // (22.2) Par.?
yadarthaṃ gā gatāścaiva saurabhyaḥ surasattama / (23.1) Par.?
tacca me śṛṇu kārtsnyena vadato balasūdana // (23.2) Par.?
purā devayuge tāta daityendreṣu mahātmasu / (24.1) Par.?
trīṃllokān anuśāsatsu viṣṇau garbhatvam āgate // (24.2) Par.?
adityāstapyamānāyāstapo ghoraṃ suduścaram / (25.1) Par.?
putrārtham amaraśreṣṭha pādenaikena nityadā // (25.2) Par.?
tāṃ tu dṛṣṭvā mahādevīṃ tapyamānāṃ mahat tapaḥ / (26.1) Par.?
dakṣasya duhitā devī surabhir nāma nāmataḥ // (26.2) Par.?
atapyata tapo ghoraṃ hṛṣṭā dharmaparāyaṇā / (27.1) Par.?
kailāsaśikhare ramye devagandharvasevite // (27.2) Par.?
vyatiṣṭhad ekapādena paramaṃ yogam āsthitā / (28.1) Par.?
daśa varṣasahasrāṇi daśa varṣaśatāni ca // (28.2) Par.?
saṃtaptāstapasā tasyā devāḥ sarṣimahoragāḥ / (29.1) Par.?
tatra gatvā mayā sārdhaṃ paryupāsanta tāṃ śubhām // (29.2) Par.?
athāham abruvaṃ tatra devīṃ tāṃ tapasānvitām / (30.1) Par.?
kimarthaṃ tapyate devi tapo ghoram anindite // (30.2) Par.?
prītaste 'haṃ mahābhāge tapasānena śobhane / (31.1) Par.?
varayasva varaṃ devi dātāsmīti puraṃdara // (31.2) Par.?
surabhyuvāca / (32.1) Par.?
vareṇa bhagavanmahyaṃ kṛtaṃ lokapitāmaha / (32.2) Par.?
eṣa eva varo me 'dya yat prīto 'si mamānagha // (32.3) Par.?
brahmovāca / (33.1) Par.?
tām evaṃ bruvatīṃ devīṃ surabhīṃ tridaśeśvara / (33.2) Par.?
pratyabruvaṃ yad devendra tannibodha śacīpate // (33.3) Par.?
alobhakāmyayā devi tapasā ca śubhena te / (34.1) Par.?
prasanno 'haṃ varaṃ tasmād amaratvaṃ dadāni te // (34.2) Par.?
trayāṇām api lokānām upariṣṭānnivatsyasi / (35.1) Par.?
matprasādācca vikhyāto golokaḥ sa bhaviṣyati // (35.2) Par.?
mānuṣeṣu ca kurvāṇāḥ prajāḥ karma sutāstava / (36.1) Par.?
nivatsyanti mahābhāge sarvā duhitaraśca te // (36.2) Par.?
manasā cintitā bhogāstvayā vai divyamānuṣāḥ / (37.1) Par.?
yacca svargasukhaṃ devi tat te sampatsyate śubhe // (37.2) Par.?
tasyā lokāḥ sahasrākṣa sarvakāmasamanvitāḥ / (38.1) Par.?
na tatra kramate mṛtyur na jarā na ca pāvakaḥ / (38.2) Par.?
na dainyaṃ nāśubhaṃ kiṃcid vidyate tatra vāsava // (38.3) Par.?
tatra divyānyaraṇyāni divyāni bhavanāni ca / (39.1) Par.?
vimānāni ca yuktāni kāmagāni ca vāsava // (39.2) Par.?
vrataiśca vividhaiḥ puṇyaistathā tīrthānusevanāt / (40.1) Par.?
tapasā mahatā caiva sukṛtena ca karmaṇā / (40.2) Par.?
śakyaḥ samāsādayituṃ golokaḥ puṣkarekṣaṇa // (40.3) Par.?
etat te sarvam ākhyātaṃ mayā śakrānupṛcchate / (41.1) Par.?
na te paribhavaḥ kāryo gavām arinisūdana // (41.2) Par.?
bhīṣma uvāca / (42.1) Par.?
etacchrutvā sahasrākṣaḥ pūjayāmāsa nityadā / (42.2) Par.?
gāścakre bahumānaṃ ca tāsu nityaṃ yudhiṣṭhira // (42.3) Par.?
etat te sarvam ākhyātaṃ pāvanaṃ ca mahādyute / (43.1) Par.?
pavitraṃ paramaṃ cāpi gavāṃ māhātmyam uttamam / (43.2) Par.?
kīrtitaṃ puruṣavyāghra sarvapāpavināśanam // (43.3) Par.?
ya idaṃ kathayennityaṃ brāhmaṇebhyaḥ samāhitaḥ / (44.1) Par.?
havyakavyeṣu yajñeṣu pitṛkāryeṣu caiva ha / (44.2) Par.?
sārvakāmikam akṣayyaṃ pitṝṃstasyopatiṣṭhati // (44.3) Par.?
goṣu bhaktaśca labhate yad yad icchati mānavaḥ / (45.1) Par.?
striyo 'pi bhaktā yā goṣu tāśca kāmān avāpnuyuḥ // (45.2) Par.?
putrārthī labhate putraṃ kanyā patim avāpnuyāt / (46.1) Par.?
dhanārthī labhate vittaṃ dharmārthī dharmam āpnuyāt // (46.2) Par.?
vidyārthī prāpnuyād vidyāṃ sukhārthī prāpnuyāt sukham / (47.1) Par.?
na kiṃcid durlabhaṃ caiva gavāṃ bhaktasya bhārata // (47.2) Par.?
Duration=0.25592803955078 secs.