UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9366
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1)
Par.?
atraivodāharantīmam itihāsaṃ purātanam / (1.2)
Par.?
yad vṛttaṃ tīrthayātrāyāṃ śapathaṃ prati tacchṛṇu // (1.3)
Par.?
puṣkarārthaṃ kṛtaṃ stainyaṃ purā bharatasattama / (2.1)
Par.?
rājarṣibhir mahārāja tathaiva ca dvijarṣibhiḥ // (2.2)
Par.?
ṛṣayaḥ sametāḥ paścime vai prabhāse samāgatā mantram amantrayanta / (3.1)
Par.?
carāma sarve pṛthivīṃ puṇyatīrthāṃ tannaḥ kāryaṃ hanta gacchāma sarve // (3.2)
Par.?
śukro 'ṅgirāścaiva kaviśca vidvāṃstathāgastyo nāradaparvatau ca / (4.1)
Par.?
bhṛgur vasiṣṭhaḥ kaśyapo gautamaśca viśvāmitro jamadagniśca rājan // (4.2)
Par.?
ṛṣistathā gālavo 'thāṣṭakaśca bharadvājo 'rundhatī vālakhilyāḥ / (5.1)
Par.?
śibir dilīpo nahuṣo 'mbarīṣo rājā yayātir dhundhumāro 'tha pūruḥ // (5.2)
Par.?
jagmuḥ puraskṛtya mahānubhāvaṃ śatakratuṃ vṛtrahaṇaṃ narendra / (6.1)
Par.?
tīrthāni sarvāṇi parikramanto māghyāṃ yayuḥ kauśikīṃ puṇyatīrthām // (6.2)
Par.?
sarveṣu tīrtheṣvatha dhūtapāpā jagmustato brahmasaraḥ supuṇyam / (7.1)
Par.?
devasya tīrthe jalam agnikalpā vigāhya te bhuktabisaprasūnāḥ // (7.2)
Par.?
kecid bisānyakhanaṃstatra rājann anye mṛṇālānyakhanaṃstatra viprāḥ / (8.1)
Par.?
athāpaśyan puṣkaraṃ te hriyantaṃ hradād agastyena samuddhṛtaṃ vai // (8.2)
Par.?
tān āha sarvān ṛṣimukhyān agastyaḥ kenādattaṃ puṣkaraṃ me sujātam / (9.1)
Par.?
yuṣmāñśaṅke dīyatāṃ puṣkaraṃ me na vai bhavanto hartum arhanti padmam // (9.2)
Par.?
śṛṇomi kālo hiṃsate dharmavīryaṃ seyaṃ prāptā vardhate dharmapīḍā / (10.1)
Par.?
purādharmo vardhate neha yāvat tāvad gacchāmi paralokaṃ cirāya // (10.2)
Par.?
purā vedān brāhmaṇā grāmamadhye ghuṣṭasvarā vṛṣalāñśrāvayanti / (11.1)
Par.?
purā rājā vyavahārān adharmyān paśyatyahaṃ paralokaṃ vrajāmi // (11.2)
Par.?
purāvarān pratyavarān garīyaso yāvannarā nāvamaṃsyanti sarve / (12.1)
Par.?
tamottaraṃ yāvad idaṃ na vartate tāvad vrajāmi paralokaṃ cirāya // (12.2)
Par.?
purā prapaśyāmi pareṇa martyān balīyasā durbalān bhujyamānān / (13.1)
Par.?
tasmād yāsyāmi paralokaṃ cirāya na hyutsahe draṣṭum īdṛṅ nṛloke // (13.2)
Par.?
tam āhur ārtā ṛṣayo maharṣiṃ na te vayaṃ puṣkaraṃ corayāmaḥ / (14.1)
Par.?
mithyābhiṣaṅgo bhavatā na kāryaḥ śapāma tīkṣṇāñśapathānmaharṣe // (14.2)
Par.?
te niścitāstatra maharṣayastu saṃmanyanto dharmam evaṃ narendra / (15.1)
Par.?
tato 'śapañśapathān paryayeṇa sahaiva te pārthiva putrapautraiḥ // (15.2)
Par.?
bhṛgur uvāca / (16.1)
Par.?
pratyākrośed ihākruṣṭastāḍitaḥ pratitāḍayet / (16.2)
Par.?
khādecca pṛṣṭhamāṃsāni yaste harati puṣkaram // (16.3)
Par.?
vasiṣṭha uvāca / (17.1)
Par.?
asvādhyāyaparo loke śvānaṃ ca parikarṣatu / (17.2)
Par.?
pure ca bhikṣur bhavatu yaste harati puṣkaram // (17.3)
Par.?
kaśyapa uvāca / (18.1)
Par.?
sarvatra sarvaṃ paṇatu nyāse lobhaṃ karotu ca / (18.2)
Par.?
kūṭasākṣitvam abhyetu yaste harati puṣkaram // (18.3)
Par.?
gautama uvāca / (19.1)
Par.?
jīvatvahaṃkṛto buddhyā vipaṇatvadhamena saḥ / (19.2)
Par.?
karṣako matsarī cāstu yaste harati puṣkaram // (19.3)
Par.?
aṅgirā uvāca / (20.1)
Par.?
aśucir brahmakūṭo 'stu śvānaṃ ca parikarṣatu / (20.2)
Par.?
brahmahānikṛtiścāstu yaste harati puṣkaram // (20.3)
Par.?
dhundhumāra uvāca / (21.1) Par.?
akṛtajño 'stu mitrāṇāṃ śūdrāyāṃ tu prajāyatu / (21.2)
Par.?
ekaḥ sampannam aśnātu yaste harati puṣkaram // (21.3)
Par.?
pūrur uvāca / (22.1)
Par.?
cikitsāyāṃ pracaratu bhāryayā caiva puṣyatu / (22.2)
Par.?
śvaśurāt tasya vṛttiḥ syād yaste harati puṣkaram // (22.3)
Par.?
dilīpa uvāca / (23.1)
Par.?
udapānaplave grāme brāhmaṇo vṛṣalīpatiḥ / (23.2)
Par.?
tasya lokān sa vrajatu yaste harati puṣkaram // (23.3)
Par.?
śukra uvāca / (24.1)
Par.?
pṛṣṭhamāṃsaṃ samaśnātu divā gacchatu maithunam / (24.2)
Par.?
preṣyo bhavatu rājñaśca yaste harati puṣkaram // (24.3)
Par.?
jamadagnir uvāca / (25.1)
Par.?
anadhyāyeṣvadhīyīta mitraṃ śrāddhe ca bhojayet / (25.2)
Par.?
śrāddhe śūdrasya cāśnīyād yaste harati puṣkaram // (25.3)
Par.?
śibir uvāca / (26.1)
Par.?
anāhitāgnir mriyatāṃ yajñe vighnaṃ karotu ca / (26.2)
Par.?
tapasvibhir virudhyeta yaste harati puṣkaram // (26.3)
Par.?
yayātir uvāca / (27.1)
Par.?
anṛtau jaṭī vratinyāṃ vai bhāryāyāṃ samprajāyatu / (27.2)
Par.?
nirākarotu vedāṃśca yaste harati puṣkaram // (27.3)
Par.?
nahuṣa uvāca / (28.1)
Par.?
atithiṃ gṛhastho nudatu kāmavṛtto 'stu dīkṣitaḥ / (28.2)
Par.?
vidyāṃ prayacchatu bhṛto yaste harati puṣkaram // (28.3)
Par.?
ambarīṣa uvāca / (29.1)
Par.?
nṛśaṃsastyaktadharmo 'stu strīṣu jñātiṣu goṣu ca / (29.2)
Par.?
brāhmaṇaṃ cāpi jahatu yaste harati puṣkaram // (29.3)
Par.?
nārada uvāca / (30.1)
Par.?
gūḍho 'jñānī bahiḥ śāstraṃ paṭhatāṃ visvaraṃ padam / (30.2)
Par.?
garīyaso 'vajānātu yaste harati puṣkaram // (30.3)
Par.?
nābhāga uvāca / (31.1)
Par.?
anṛtaṃ bhāṣatu sadā sadbhiścaiva virudhyatu / (31.2)
Par.?
śulkena kanyāṃ dadatu yaste harati puṣkaram // (31.3)
Par.?
kavir uvāca / (32.1)
Par.?
padā sa gāṃ tāḍayatu sūryaṃ ca pratimehatu / (32.2)
Par.?
śaraṇāgataṃ ca tyajatu yaste harati puṣkaram // (32.3)
Par.?
viśvāmitra uvāca / (33.1)
Par.?
karotu bhṛtako 'varṣāṃ rājñaścāstu purohitaḥ / (33.2)
Par.?
ṛtvig astu hy ayājyasya yaste harati puṣkaram // (33.3)
Par.?
parvata uvāca / (34.1)
Par.?
grāme cādhikṛtaḥ so 'stu kharayānena gacchatu / (34.2)
Par.?
śunaḥ karṣatu vṛttyarthe yaste harati puṣkaram // (34.3)
Par.?
bharadvāja uvāca / (35.1)
Par.?
sarvapāpasamādānaṃ nṛśaṃse cānṛte ca yat / (35.2)
Par.?
tat tasyāstu sadā pāpaṃ yaste harati puṣkaram // (35.3)
Par.?
aṣṭaka uvāca / (36.1)
Par.?
sa rājāstvakṛtaprajñaḥ kāmavṛttiśca pāpakṛt / (36.2)
Par.?
adharmeṇānuśāstūrvīṃ yaste harati puṣkaram // (36.3)
Par.?
gālava uvāca / (37.1)
Par.?
pāpiṣṭhebhyastvanarghārhaḥ sa naro 'stu svapāpakṛt / (37.2)
Par.?
dattvā dānaṃ kīrtayatu yaste harati puṣkaram // (37.3)
Par.?
arundhatyuvāca / (38.1)
Par.?
śvaśrvāpavādaṃ vadatu bhartur bhavatu durmanāḥ / (38.2)
Par.?
ekā svādu samaśnātu yā te harati puṣkaram // (38.3)
Par.?
vālakhilyā ūcuḥ / (39.1)
Par.?
ekapādena vṛttyarthaṃ grāmadvāre sa tiṣṭhatu / (39.2)
Par.?
dharmajñastyaktadharmo 'stu yaste harati puṣkaram // (39.3)
Par.?
paśusakha uvāca / (40.1)
Par.?
agnihotram anādṛtya sukhaṃ svapatu sa dvijaḥ / (40.2)
Par.?
parivrāṭ kāmavṛtto 'stu yaste harati puṣkaram // (40.3)
Par.?
surabhyuvāca / (41.1)
Par.?
bālvajena nidānena kāṃsyaṃ bhavatu dohanam / (41.2)
Par.?
duhyeta paravatsena yā te harati puṣkaram // (41.3)
Par.?
bhīṣma uvāca / (42.1)
Par.?
tatastu taiḥ śapathaiḥ śapyamānair nānāvidhair bahubhiḥ kauravendra / (42.2)
Par.?
sahasrākṣo devarāṭ samprahṛṣṭaḥ samīkṣya taṃ kopanaṃ vipramukhyam // (42.3)
Par.?
athābravīnmaghavā pratyayaṃ svaṃ samābhāṣya tam ṛṣiṃ jātaroṣam / (43.1)
Par.?
brahmarṣidevarṣinṛparṣimadhye yat tannibodheha mamādya rājan // (43.2)
Par.?
śakra uvāca / (44.1)
Par.?
adhvaryave duhitaraṃ dadātu chandoge vā caritabrahmacarye / (44.2)
Par.?
ātharvaṇaṃ vedam adhītya vipraḥ snāyīta yaḥ puṣkaram ādadāti // (44.3)
Par.?
sarvān vedān adhīyīta puṇyaśīlo 'stu dhārmikaḥ / (45.1)
Par.?
brahmaṇaḥ sadanaṃ yātu yaste harati puṣkaram // (45.2)
Par.?
agastya uvāca / (46.1)
Par.?
āśīrvādastvayā proktaḥ śapatho balasūdana / (46.2)
Par.?
dīyatāṃ puṣkaraṃ mahyam eṣa dharmaḥ sanātanaḥ // (46.3)
Par.?
indra uvāca / (47.1)
Par.?
na mayā bhagavaṃllobhāddhṛtaṃ puṣkaram adya vai / (47.2)
Par.?
dharmaṃ tu śrotukāmena hṛtaṃ na kroddhum arhasi // (47.3)
Par.?
dharmaḥ śrutisamutkarṣo dharmasetur anāmayaḥ / (48.1)
Par.?
ārṣo vai śāśvato nityam avyayo 'yaṃ mayā śrutaḥ // (48.2)
Par.?
tad idaṃ gṛhyatāṃ vidvan puṣkaraṃ munisattama / (49.1)
Par.?
atikramaṃ me bhagavan kṣantum arhasyanindita // (49.2)
Par.?
ityuktaḥ sa mahendreṇa tapasvī kopano bhṛśam / (50.1)
Par.?
jagrāha puṣkaraṃ dhīmān prasannaścābhavanmuniḥ // (50.2)
Par.?
prayayuste tato bhūyastīrthāni vanagocarāḥ / (51.1)
Par.?
puṇyatīrtheṣu ca tathā gātrāṇyāplāvayanti te // (51.2)
Par.?
ākhyānaṃ ya idaṃ yuktaḥ paṭhet parvaṇi parvaṇi / (52.1)
Par.?
na mūrkhaṃ janayet putraṃ na bhavecca nirākṛtiḥ // (52.2)
Par.?
na tam āpat spṛśet kācinna jvaro na rujaśca ha / (53.1)
Par.?
virajāḥ śreyasā yuktaḥ pretya svargam avāpnuyāt // (53.2)
Par.?
yaśca śāstram anudhyāyed ṛṣibhiḥ paripālitam / (54.1)
Par.?
sa gacched brahmaṇo lokam avyayaṃ ca narottama // (54.2)
Par.?
Duration=0.2078537940979 secs.