Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Giving, dāna, Shivaism, Śiva

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9353
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
uktaṃ pitāmahenedaṃ gavāṃ dānam anuttamam / (1.2) Par.?
viśeṣeṇa narendrāṇām iti dharmam avekṣatām // (1.3) Par.?
rājyaṃ hi satataṃ duḥkham āśramāśca sudurvidāḥ / (2.1) Par.?
parivāreṇa vai duḥkhaṃ durdharaṃ cākṛtātmabhiḥ / (2.2) Par.?
bhūyiṣṭhaṃ ca narendrāṇāṃ vidyate na śubhā gatiḥ // (2.3) Par.?
pūyante te 'tra niyataṃ prayacchanto vasuṃdharām / (3.1) Par.?
pūrvaṃ ca kathitā dharmāstvayā me kurunandana // (3.2) Par.?
evam eva gavām uktaṃ pradānaṃ te nṛgeṇa ha / (4.1) Par.?
ṛṣiṇā nāciketena pūrvam eva nidarśitam // (4.2) Par.?
vedopaniṣade caiva sarvakarmasu dakṣiṇā / (5.1) Par.?
sarvakratuṣu coddiṣṭaṃ bhūmir gāvo 'tha kāñcanam // (5.2) Par.?
tatra śrutistu paramā suvarṇaṃ dakṣiṇeti vai / (6.1) Par.?
etad icchāmyahaṃ śrotuṃ pitāmaha yathātatham // (6.2) Par.?
kiṃ suvarṇaṃ kathaṃ jātaṃ kasmin kāle kimātmakam / (7.1) Par.?
kiṃ dānaṃ kiṃ phalaṃ caiva kasmācca param ucyate // (7.2) Par.?
kasmād dānaṃ suvarṇasya pūjayanti manīṣiṇaḥ / (8.1) Par.?
kasmācca dakṣiṇārthaṃ tad yajñakarmasu śasyate // (8.2) Par.?
kasmācca pāvanaṃ śreṣṭhaṃ bhūmer gobhyaśca kāñcanam / (9.1) Par.?
paramaṃ dakṣiṇārthe ca tad bravīhi pitāmaha // (9.2) Par.?
bhīṣma uvāca / (10.1) Par.?
śṛṇu rājann avahito bahukāraṇavistaram / (10.2) Par.?
jātarūpasamutpattim anubhūtaṃ ca yanmayā // (10.3) Par.?
pitā mama mahātejāḥ śaṃtanur nidhanaṃ gataḥ / (11.1) Par.?
tasya ditsur ahaṃ śrāddhaṃ gaṅgādvāram upāgamam // (11.2) Par.?
tatrāgamya pituḥ putra śrāddhakarma samārabham / (12.1) Par.?
mātā me jāhnavī caiva sāhāyyam akarot tadā // (12.2) Par.?
tato 'gratastapaḥsiddhān upaveśya bahūn ṛṣīn / (13.1) Par.?
toyapradānāt prabhṛti kāryāṇyaham athārabham // (13.2) Par.?
tat samāpya yathoddiṣṭaṃ pūrvakarma samāhitaḥ / (14.1) Par.?
dātuṃ nirvapaṇaṃ samyag yathāvad aham ārabham // (14.2) Par.?
tatastaṃ darbhavinyāsaṃ bhittvā surucirāṅgadaḥ / (15.1) Par.?
pralambābharaṇo bāhur udatiṣṭhad viśāṃ pate // (15.2) Par.?
tam utthitam ahaṃ dṛṣṭvā paraṃ vismayam āgamam / (16.1) Par.?
pratigrahītā sākṣānme piteti bharatarṣabha // (16.2) Par.?
tato me punar evāsīt saṃjñā saṃcintya śāstrataḥ / (17.1) Par.?
nāyaṃ vedeṣu vihito vidhir hasta iti prabho / (17.2) Par.?
piṇḍo deyo nareṇeha tato matir abhūnmama // (17.3) Par.?
sākṣānneha manuṣyasya pitaro 'ntarhitāḥ kvacit / (18.1) Par.?
gṛhṇanti vihitaṃ tvevaṃ piṇḍo deyaḥ kuśeṣviti // (18.2) Par.?
tato 'haṃ tad anādṛtya pitur hastanidarśanam / (19.1) Par.?
śāstrapramāṇāt sūkṣmaṃ tu vidhiṃ pārthiva saṃsmaran // (19.2) Par.?
tato darbheṣu tat sarvam adadaṃ bharatarṣabha / (20.1) Par.?
śāstramārgānusāreṇa tad viddhi manujarṣabha // (20.2) Par.?
tataḥ so 'ntarhito bāhuḥ pitur mama narādhipa / (21.1) Par.?
tato māṃ darśayāmāsuḥ svapnānte pitarastadā // (21.2) Par.?
prīyamāṇāstu mām ūcuḥ prītāḥ sma bharatarṣabha / (22.1) Par.?
vijñānena tavānena yanna muhyasi dharmataḥ // (22.2) Par.?
tvayā hi kurvatā śāstraṃ pramāṇam iha pārthiva / (23.1) Par.?
ātmā dharmaḥ śrutaṃ vedāḥ pitaraśca maharṣibhiḥ // (23.2) Par.?
sākṣāt pitāmaho brahmā guravo 'tha prajāpatiḥ / (24.1) Par.?
pramāṇam upanītā vai sthitiśca na vicālitā // (24.2) Par.?
tad idaṃ samyag ārabdhaṃ tvayādya bharatarṣabha / (25.1) Par.?
kiṃ tu bhūmer gavāṃ cārthe suvarṇaṃ dīyatām iti // (25.2) Par.?
evaṃ vayaṃ ca dharmaśca sarve cāsmatpitāmahāḥ / (26.1) Par.?
pāvitā vai bhaviṣyanti pāvanaṃ paramaṃ hi tat // (26.2) Par.?
daśa pūrvān daśa parāṃstathā saṃtārayanti te / (27.1) Par.?
suvarṇaṃ ye prayacchanti evaṃ me pitaro 'bruvan // (27.2) Par.?
tato 'haṃ vismito rājan pratibuddho viśāṃ pate / (28.1) Par.?
suvarṇadāne 'karavaṃ matiṃ bharatasattama // (28.2) Par.?
itihāsam imaṃ cāpi śṛṇu rājan purātanam / (29.1) Par.?
jāmadagnyaṃ prati vibho dhanyam āyuṣyam eva ca // (29.2) Par.?
jāmadagnyena rāmeṇa tīvraroṣānvitena vai / (30.1) Par.?
triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā purā // (30.2) Par.?
tato jitvā mahīṃ kṛtsnāṃ rāmo rājīvalocanaḥ / (31.1) Par.?
ājahāra kratuṃ vīro brahmakṣatreṇa pūjitam // (31.2) Par.?
vājimedhaṃ mahārāja sarvakāmasamanvitam / (32.1) Par.?
pāvanaṃ sarvabhūtānāṃ tejodyutivivardhanam // (32.2) Par.?
vipāpmāpi sa tejasvī tena kratuphalena vai / (33.1) Par.?
naivātmano 'tha laghutāṃ jāmadagnyo 'bhyagacchata // (33.2) Par.?
sa tu kratuvareṇeṣṭvā mahātmā dakṣiṇāvatā / (34.1) Par.?
papracchāgamasampannān ṛṣīn devāṃśca bhārgavaḥ // (34.2) Par.?
pāvanaṃ yat paraṃ nṝṇām ugre karmaṇi vartatām / (35.1) Par.?
tad ucyatāṃ mahābhāgā iti jātaghṛṇo 'bravīt // (35.2) Par.?
vasiṣṭha uvāca / (36.1) Par.?
devatāste prayacchanti suvarṇaṃ ye dadatyuta / (36.2) Par.?
agnir hi devatāḥ sarvāḥ suvarṇaṃ ca tadātmakam // (36.3) Par.?
tasmāt suvarṇaṃ dadatā dattāḥ sarvāśca devatāḥ / (37.1) Par.?
bhavanti puruṣavyāghra na hyataḥ paramaṃ viduḥ // (37.2) Par.?
bhūya eva ca māhātmyaṃ suvarṇasya nibodha me / (38.1) Par.?
gadato mama viprarṣe sarvaśastrabhṛtāṃ vara // (38.2) Par.?
mayā śrutam idaṃ pūrvaṃ purāṇe bhṛgunandana / (39.1) Par.?
prajāpateḥ kathayato manoḥ svāyaṃbhuvasya vai // (39.2) Par.?
śūlapāṇer bhagavato rudrasya ca mahātmanaḥ / (40.1) Par.?
girau himavati śreṣṭhe tadā bhṛgukulodvaha // (40.2) Par.?
devyā vivāhe nirvṛtte rudrāṇyā bhṛgunandana / (41.1) Par.?
samāgame bhagavato devyā saha mahātmanaḥ / (41.2) Par.?
tataḥ sarve samudvignā bhagavantam upāgaman // (41.3) Par.?
te mahādevam āsīnaṃ devīṃ ca varadām umām / (42.1) Par.?
prasādya śirasā sarve rudram ūcur bhṛgūdvaha // (42.2) Par.?
ayaṃ samāgamo deva devyā saha tavānagha / (43.1) Par.?
tapasvinastapasvinyā tejasvinyātitejasaḥ / (43.2) Par.?
amoghatejāstvaṃ deva devī ceyam umā tathā // (43.3) Par.?
apatyaṃ yuvayor deva balavad bhavitā prabho / (44.1) Par.?
tannūnaṃ triṣu lokeṣu na kiṃciccheṣayiṣyati // (44.2) Par.?
tad ebhyaḥ praṇatebhyastvaṃ devebhyaḥ pṛthulocana / (45.1) Par.?
varaṃ prayaccha lokeśa trailokyahitakāmyayā / (45.2) Par.?
apatyārthaṃ nigṛhṇīṣva tejo jvalitam uttamam // (45.3) Par.?
iti teṣāṃ kathayatāṃ bhagavān govṛṣadhvajaḥ / (46.1) Par.?
evam astviti devāṃstān viprarṣe pratyabhāṣata // (46.2) Par.?
ityuktvā cordhvam anayat tad reto vṛṣavāhanaḥ / (47.1) Par.?
ūrdhvaretāḥ samabhavat tataḥprabhṛti cāpi saḥ // (47.2) Par.?
rudrāṇī tu tataḥ kruddhā prajocchede tathā kṛte / (48.1) Par.?
devān athābravīt tatra strībhāvāt paruṣaṃ vacaḥ // (48.2) Par.?
yasmād apatyakāmo vai bhartā me vinivartitaḥ / (49.1) Par.?
tasmāt sarve surā yūyam anapatyā bhaviṣyatha // (49.2) Par.?
prajocchedo mama kṛto yasmād yuṣmābhir adya vai / (50.1) Par.?
tasmāt prajā vaḥ khagamāḥ sarveṣāṃ na bhaviṣyati // (50.2) Par.?
pāvakastu na tatrāsīcchāpakāle bhṛgūdvaha / (51.1) Par.?
devā devyāstathā śāpād anapatyāstadābhavan // (51.2) Par.?
rudrastu tejo 'pratimaṃ dhārayāmāsa tat tadā / (52.1) Par.?
praskannaṃ tu tatastasmāt kiṃcit tatrāpatad bhuvi // (52.2) Par.?
tat papāta tadā cāgnau vavṛdhe cādbhutopamam / (53.1) Par.?
tejastejasi saṃpṛktam ekayonitvam āgatam // (53.2) Par.?
etasminn eva kāle tu devāḥ śakrapurogamāḥ / (54.1) Par.?
asurastārako nāma tena saṃtāpitā bhṛśam // (54.2) Par.?
ādityā vasavo rudrā maruto 'thāśvināvapi / (55.1) Par.?
sādhyāśca sarve saṃtrastā daiteyasya parākramāt // (55.2) Par.?
sthānāni devatānāṃ hi vimānāni purāṇi ca / (56.1) Par.?
ṛṣīṇām āśramāścaiva babhūvur asurair hṛtāḥ // (56.2) Par.?
te dīnamanasaḥ sarve devāśca ṛṣayaśca ha / (57.1) Par.?
prajagmuḥ śaraṇaṃ devaṃ brahmāṇam ajaraṃ prabhum // (57.2) Par.?
Duration=0.39609909057617 secs.