Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Skanda, gold

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9354
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devā ūcuḥ / (1.1) Par.?
asurastārako nāma tvayā dattavaraḥ prabho / (1.2) Par.?
surān ṛṣīṃśca kliśnāti vadhastasya vidhīyatām // (1.3) Par.?
tasmād bhayaṃ samutpannam asmākaṃ vai pitāmaha / (2.1) Par.?
paritrāyasva no deva na hyanyā gatir asti naḥ // (2.2) Par.?
brahmovāca / (3.1) Par.?
samo 'haṃ sarvabhūtānām adharmaṃ neha rocaye / (3.2) Par.?
hanyatāṃ tārakaḥ kṣipraṃ surarṣigaṇabādhakaḥ // (3.3) Par.?
vedā dharmāśca notsādaṃ gaccheyuḥ surasattamāḥ / (4.1) Par.?
vihitaṃ pūrvam evātra mayā vai vyetu vo jvaraḥ // (4.2) Par.?
devā ūcuḥ / (5.1) Par.?
varadānād bhagavato daiteyo balagarvitaḥ / (5.2) Par.?
devair na śakyate hantuṃ sa kathaṃ praśamaṃ vrajet // (5.3) Par.?
sa hi naiva sma devānāṃ nāsurāṇāṃ na rakṣasām / (6.1) Par.?
vadhyaḥ syām iti jagrāha varaṃ tvattaḥ pitāmaha // (6.2) Par.?
devāśca śaptā rudrāṇyā prajocchede purā kṛte / (7.1) Par.?
na bhaviṣyati vo 'patyam iti sarvajagatpate // (7.2) Par.?
brahmovāca / (8.1) Par.?
hutāśano na tatrāsīcchāpakāle surottamāḥ / (8.2) Par.?
sa utpādayitāpatyaṃ vadhārthaṃ tridaśadviṣām // (8.3) Par.?
tad vai sarvān atikramya devadānavarākṣasān / (9.1) Par.?
mānuṣān atha gandharvānnāgān atha ca pakṣiṇaḥ // (9.2) Par.?
astreṇāmoghapātena śaktyā taṃ ghātayiṣyati / (10.1) Par.?
yato vo bhayam utpannaṃ ye cānye suraśatravaḥ // (10.2) Par.?
sanātano hi saṃkalpaḥ kāma ityabhidhīyate / (11.1) Par.?
rudrasya tejaḥ praskannam agnau nipatitaṃ ca tat // (11.2) Par.?
tat tejo'gnir mahad bhūtaṃ dvitīyam iva pāvakam / (12.1) Par.?
vadhārthaṃ devaśatrūṇāṃ gaṅgāyāṃ janayiṣyati // (12.2) Par.?
sa tu nāvāpa taṃ śāpaṃ naṣṭaḥ sa hutabhuk tadā / (13.1) Par.?
tasmād vo bhayahṛd devāḥ samutpatsyati pāvakiḥ // (13.2) Par.?
anviṣyatāṃ vai jvalanastathā cādya niyujyatām / (14.1) Par.?
tārakasya vadhopāyaḥ kathito vai mayānaghāḥ // (14.2) Par.?
na hi tejasvināṃ śāpāstejaḥsu prabhavanti vai / (15.1) Par.?
balānyatibalaṃ prāpya nabalāni bhavanti vai // (15.2) Par.?
hanyād avadhyān varadān api caiva tapasvinaḥ / (16.1) Par.?
saṃkalpābhiruciḥ kāmaḥ sanātanatamo 'nalaḥ // (16.2) Par.?
jagatpatir anirdeśyaḥ sarvagaḥ sarvabhāvanaḥ / (17.1) Par.?
hṛcchayaḥ sarvabhūtānāṃ jyeṣṭho rudrād api prabhuḥ // (17.2) Par.?
anviṣyatāṃ sa tu kṣipraṃ tejorāśir hutāśanaḥ / (18.1) Par.?
sa vo manogataṃ kāmaṃ devaḥ saṃpādayiṣyati // (18.2) Par.?
etad vākyam upaśrutya tato devā mahātmanaḥ / (19.1) Par.?
jagmuḥ saṃsiddhasaṃkalpāḥ paryeṣanto vibhāvasum // (19.2) Par.?
tatastrailokyam ṛṣayo vyacinvanta suraiḥ saha / (20.1) Par.?
kāṅkṣanto darśanaṃ vahneḥ sarve tadgatamānasāḥ // (20.2) Par.?
pareṇa tapasā yuktāḥ śrīmanto lokaviśrutāḥ / (21.1) Par.?
lokān anvacaran siddhāḥ sarva eva bhṛgūdvaha / (21.2) Par.?
naṣṭam ātmani saṃlīnaṃ nādhijagmur hutāśanam // (21.3) Par.?
tataḥ saṃjātasaṃtrāsān agner darśanalālasān / (22.1) Par.?
jalecaraḥ klāntamanāstejasāgneḥ pradīpitaḥ / (22.2) Par.?
uvāca devānmaṇḍūko rasātalatalotthitaḥ // (22.3) Par.?
rasātalatale devā vasatyagnir iti prabho / (23.1) Par.?
saṃtāpād iha samprāptaḥ pāvakaprabhavād aham // (23.2) Par.?
sa saṃsupto jale devā bhagavān havyavāhanaḥ / (24.1) Par.?
apaḥ saṃsṛjya tejobhistena saṃtāpitā vayam // (24.2) Par.?
tasya darśanam iṣṭaṃ vo yadi devā vibhāvasoḥ / (25.1) Par.?
tatrainam abhigacchadhvaṃ kāryaṃ vo yadi vahninā // (25.2) Par.?
gamyatāṃ sādhayiṣyāmo vayaṃ hyagnibhayāt surāḥ / (26.1) Par.?
etāvad uktvā maṇḍūkastvarito jalam āviśat // (26.2) Par.?
hutāśanastu bubudhe maṇḍūkasyātha paiśunam / (27.1) Par.?
śaśāpa sa tam āsādya na rasān vetsyasīti vai // (27.2) Par.?
taṃ sa saṃyujya śāpena maṇḍūkaṃ pāvako yayau / (28.1) Par.?
anyatra vāsāya vibhur na ca devān adarśayat // (28.2) Par.?
devāstvanugrahaṃ cakrur maṇḍūkānāṃ bhṛgūdvaha / (29.1) Par.?
yat tacchṛṇu mahābāho gadato mama sarvaśaḥ // (29.2) Par.?
devā ūcuḥ / (30.1) Par.?
agniśāpād ajihvāpi rasajñānabahiṣkṛtāḥ / (30.2) Par.?
sarasvatīṃ bahuvidhāṃ yūyam uccārayiṣyatha // (30.3) Par.?
bilavāsagatāṃścaiva nirādānān acetasaḥ / (31.1) Par.?
gatāsūn api vaḥ śuṣkān bhūmiḥ saṃdhārayiṣyati / (31.2) Par.?
tamogatāyām api ca niśāyāṃ vicariṣyatha // (31.3) Par.?
ityuktvā tāṃstato devāḥ punar eva mahīm imām / (32.1) Par.?
parīyur jvalanasyārthe na cāvindan hutāśanam // (32.2) Par.?
atha tān dviradaḥ kaścit surendradviradopamaḥ / (33.1) Par.?
aśvatthastho 'gnir ityevaṃ prāha devān bhṛgūdvaha // (33.2) Par.?
śaśāpa jvalanaḥ sarvān dviradān krodhamūrchitaḥ / (34.1) Par.?
pratīpā bhavatāṃ jihvā bhavitrīti bhṛgūdvaha // (34.2) Par.?
ityuktvā niḥsṛto 'śvatthād agnir vāraṇasūcitaḥ / (35.1) Par.?
praviveśa śamīgarbham atha vahniḥ suṣupsayā // (35.2) Par.?
anugrahaṃ tu nāgānāṃ yaṃ cakruḥ śṛṇu taṃ prabho / (36.1) Par.?
devā bhṛgukulaśreṣṭha prītāḥ satyaparākramāḥ // (36.2) Par.?
devā ūcuḥ / (37.1) Par.?
pratīpayā jihvayāpi sarvāhārān kariṣyatha / (37.2) Par.?
vācaṃ coccārayiṣyadhvam uccair avyañjitākṣaram / (37.3) Par.?
ityuktvā punar evāgnim anusasrur divaukasaḥ // (37.4) Par.?
aśvatthānniḥsṛtaścāgniḥ śamīgarbhagatastadā / (38.1) Par.?
śukena khyāpito vipra taṃ devāḥ samupādravan // (38.2) Par.?
śaśāpa śukam agnistu vāgvihīno bhaviṣyasi / (39.1) Par.?
jihvāṃ cāvartayāmāsa tasyāpi hutabhuk tadā // (39.2) Par.?
dṛṣṭvā tu jvalanaṃ devāḥ śukam ūcur dayānvitāḥ / (40.1) Par.?
bhavitā na tvam atyantaṃ śakune naṣṭavāg iti // (40.2) Par.?
āvṛttajihvasya sato vākyaṃ kāntaṃ bhaviṣyati / (41.1) Par.?
bālasyeva pravṛddhasya kalam avyaktam adbhutam // (41.2) Par.?
ityuktvā taṃ śamīgarbhe vahnim ālakṣya devatāḥ / (42.1) Par.?
tad evāyatanaṃ cakruḥ puṇyaṃ sarvakriyāsvapi // (42.2) Par.?
tataḥprabhṛti cāpyagniḥ śamīgarbheṣu dṛśyate / (43.1) Par.?
utpādane tathopāyam anujagmuśca mānavāḥ // (43.2) Par.?
āpo rasātale yāstu saṃsṛṣṭāścitrabhānunā / (44.1) Par.?
tāḥ parvataprasravaṇair ūṣmāṃ muñcanti bhārgava / (44.2) Par.?
pāvakenādhiśayatā saṃtaptāstasya tejasā // (44.3) Par.?
tato 'gnir devatā dṛṣṭvā babhūva vyathitastadā / (45.1) Par.?
kim āgamanam ityevaṃ tān apṛcchata pāvakaḥ // (45.2) Par.?
tam ūcur vibudhāḥ sarve te caiva paramarṣayaḥ / (46.1) Par.?
tvāṃ niyokṣyāmahe kārye tad bhavān kartum arhati / (46.2) Par.?
kṛte ca tasmin bhavitā tavāpi sumahān guṇaḥ // (46.3) Par.?
agnir uvāca / (47.1) Par.?
brūta yad bhavatāṃ kāryaṃ sarvaṃ kartāsmi tat surāḥ / (47.2) Par.?
bhavatāṃ hi niyojyo 'haṃ mā vo 'trāstu vicāraṇā // (47.3) Par.?
devā ūcuḥ / (48.1) Par.?
asurastārako nāma brahmaṇo varadarpitaḥ / (48.2) Par.?
asmān prabādhate vīryād vadhastasya vidhīyatām // (48.3) Par.?
imān devagaṇāṃstāta prajāpatigaṇāṃstathā / (49.1) Par.?
ṛṣīṃścāpi mahābhāgān paritrāyasva pāvaka // (49.2) Par.?
apatyaṃ tejasā yuktaṃ pravīraṃ janaya prabho / (50.1) Par.?
yad bhayaṃ no 'surāt tasmānnāśayeddhavyavāhana // (50.2) Par.?
śaptānāṃ no mahādevyā nānyad asti parāyaṇam / (51.1) Par.?
anyatra bhavato vīryaṃ tasmāt trāyasva nastataḥ // (51.2) Par.?
ityuktaḥ sa tathetyuktvā bhagavān havyakavyabhuk / (52.1) Par.?
jagāmātha durādharṣo gaṅgāṃ bhāgīrathīṃ prati // (52.2) Par.?
tayā cāpyabhavanmiśro garbhaścāsyābhavat tadā / (53.1) Par.?
vavṛdhe sa tadā garbhaḥ kakṣe kṛṣṇagatir yathā // (53.2) Par.?
tejasā tasya garbhasya gaṅgā vihvalacetanā / (54.1) Par.?
saṃtāpam agamat tīvraṃ sā soḍhuṃ na śaśāka ha // (54.2) Par.?
āhite jvalanenātha garbhe tejaḥsamanvite / (55.1) Par.?
gaṅgāyām asuraḥ kaścid bhairavaṃ nādam utsṛjat // (55.2) Par.?
abuddhāpatitenātha nādena vipulena sā / (56.1) Par.?
vitrastodbhrāntanayanā gaṅgā viplutalocanā / (56.2) Par.?
visaṃjñā nāśakad garbhaṃ saṃdhārayitum ātmanā // (56.3) Par.?
sā tu tejaḥparītāṅgī kampamānā ca jāhnavī / (57.1) Par.?
uvāca vacanaṃ vipra tadā garbhabaloddhatā / (57.2) Par.?
na te śaktāsmi bhagavaṃstejaso 'sya vidhāraṇe // (57.3) Par.?
vimūḍhāsmi kṛtānena tathāsvāsthyaṃ kṛtaṃ param / (58.1) Par.?
vihvalā cāsmi bhagavaṃstejo naṣṭaṃ ca me 'nagha // (58.2) Par.?
dhāraṇe nāsya śaktāhaṃ garbhasya tapatāṃ vara / (59.1) Par.?
utsrakṣye 'ham imaṃ duḥkhānna tu kāmāt kathaṃcana // (59.2) Par.?
na cetaso 'sti saṃsparśo mama deva vibhāvaso / (60.1) Par.?
āpadarthe hi saṃbandhaḥ susūkṣmo 'pi mahādyute // (60.2) Par.?
yad atra guṇasampannam itaraṃ vā hutāśana / (61.1) Par.?
tvayyeva tad ahaṃ manye dharmādharmau ca kevalau // (61.2) Par.?
tām uvāca tato vahnir dhāryatāṃ dhāryatām ayam / (62.1) Par.?
garbho mattejasā yukto mahāguṇaphalodayaḥ // (62.2) Par.?
śaktā hyasi mahīṃ kṛtsnāṃ voḍhuṃ dhārayituṃ tathā / (63.1) Par.?
na hi te kiṃcid aprāpyaṃ madretodhāraṇād ṛte // (63.2) Par.?
sā vahninā vāryamāṇā devaiścāpi saridvarā / (64.1) Par.?
samutsasarja taṃ garbhaṃ merau girivare tadā // (64.2) Par.?
samarthā dhāraṇe cāpi rudratejaḥpradharṣitā / (65.1) Par.?
nāśakat taṃ tadā garbhaṃ saṃdhārayitum ojasā // (65.2) Par.?
sā samutsṛjya taṃ duḥkhād dīptavaiśvānaraprabham / (66.1) Par.?
darśayāmāsa cāgnistāṃ tadā gaṅgāṃ bhṛgūdvaha / (66.2) Par.?
papraccha saritāṃ śreṣṭhāṃ kaccid garbhaḥ sukhodayaḥ // (66.3) Par.?
kīdṛgvarṇo 'pi vā devi kīdṛgrūpaśca dṛśyate / (67.1) Par.?
tejasā kena vā yuktaḥ sarvam etad bravīhi me // (67.2) Par.?
gaṅgovāca / (68.1) Par.?
jātarūpaḥ sa garbho vai tejasā tvam ivānala / (68.2) Par.?
suvarṇo vimalo dīptaḥ parvataṃ cāvabhāsayat // (68.3) Par.?
padmotpalavimiśrāṇāṃ hradānām iva śītalaḥ / (69.1) Par.?
gandho 'sya sa kadambānāṃ tulyo vai tapatāṃ vara // (69.2) Par.?
tejasā tasya garbhasya bhāskarasyeva raśmibhiḥ / (70.1) Par.?
yad dravyaṃ parisaṃsṛṣṭaṃ pṛthivyāṃ parvateṣu vā / (70.2) Par.?
tat sarvaṃ kāñcanībhūtaṃ samantāt pratyadṛśyata // (70.3) Par.?
paryadhāvata śailāṃśca nadīḥ prasravaṇāni ca / (71.1) Par.?
vyadīpayat tejasā ca trailokyaṃ sacarācaram // (71.2) Par.?
evaṃrūpaḥ sa bhagavān putraste havyavāhana / (72.1) Par.?
sūryavaiśvānarasamaḥ kāntyā soma ivāparaḥ / (72.2) Par.?
evam uktvā tu sā devī tatraivāntaradhīyata // (72.3) Par.?
pāvakaścāpi tejasvī kṛtvā kāryaṃ divaukasām / (73.1) Par.?
jagāmeṣṭaṃ tato deśaṃ tadā bhārgavanandana // (73.2) Par.?
etaiḥ karmaguṇair loke nāmāgneḥ parigīyate / (74.1) Par.?
hiraṇyaretā iti vai ṛṣibhir vibudhaistathā / (74.2) Par.?
pṛthivī ca tadā devī khyātā vasumatīti vai // (74.3) Par.?
sa tu garbho mahātejā gāṅgeyaḥ pāvakodbhavaḥ / (75.1) Par.?
divyaṃ śaravaṇaṃ prāpya vavṛdhe 'dbhutadarśanaḥ // (75.2) Par.?
dadṛśuḥ kṛttikāstaṃ tu bālārkasadṛśadyutim / (76.1) Par.?
jātasnehāśca taṃ bālaṃ pupuṣuḥ stanyavisravaiḥ // (76.2) Par.?
tataḥ sa kārttikeyatvam avāpa paramadyutiḥ / (77.1) Par.?
skannatvāt skandatāṃ cāpi guhāvāsād guho 'bhavat // (77.2) Par.?
evaṃ suvarṇam utpannam apatyaṃ jātavedasaḥ / (78.1) Par.?
tatra jāmbūnadaṃ śreṣṭhaṃ devānām api bhūṣaṇam // (78.2) Par.?
tataḥprabhṛti cāpyetajjātarūpam udāhṛtam / (79.1) Par.?
yat suvarṇaṃ sa bhagavān agnir īśaḥ prajāpatiḥ // (79.2) Par.?
pavitrāṇāṃ pavitraṃ hi kanakaṃ dvijasattama / (80.1) Par.?
agnīṣomātmakaṃ caiva jātarūpam udāhṛtam // (80.2) Par.?
ratnānām uttamaṃ ratnaṃ bhūṣaṇānāṃ tathottamam / (81.1) Par.?
pavitraṃ ca pavitrāṇāṃ maṅgalānāṃ ca maṅgalam // (81.2) Par.?
Duration=0.39895987510681 secs.