Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4000
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto jvaranidānaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
jvaro rogapatiḥ pāpmā mṛtyurojo'śano 'ntakaḥ / (1.3) Par.?
krodho dakṣādhvaradhvaṃsī rudrordhvanayanodbhavaḥ // (1.4) Par.?
janmāntayor mohamayaḥ saṃtāpātmāpacārajaḥ / (2.1) Par.?
vividhair nāmabhiḥ krūro nānāyoniṣu vartate // (2.2) Par.?
sa jāyate 'ṣṭadhā doṣaiḥ pṛthaṅ miśraiḥ samāgataiḥ / (3.1) Par.?
āgantuśca malās tatra svaiḥ svair duṣṭāḥ pradūṣaṇaiḥ // (3.2) Par.?
āmāśayaṃ praviśyāmam anugamya pidhāya ca / (4.1) Par.?
srotāṃsi paktisthānācca nirasya jvalanaṃ bahiḥ // (4.2) Par.?
saha tenābhisarpantas tapantaḥ sakalaṃ vapuḥ / (5.1) Par.?
kurvanto gātram atyuṣṇaṃ jvaraṃ nirvartayanti te // (5.2) Par.?
srotovibandhāt prāyeṇa tataḥ svedo na jāyate / (6.1) Par.?
tasya prāgrūpam ālasyam aratir gātragauravam // (6.2) Par.?
āsyavairasyam arucijṛmbhā sāsrākulākṣitā / (7.1) Par.?
aṅgamardo 'vipāko 'lpaprāṇatā bahunidratā // (7.2) Par.?
romaharṣo vinamanaṃ piṇḍikodveṣṭanaṃ klamaḥ / (8.1) Par.?
hitopadeśeṣvakṣāntiḥ prītiramlapaṭūṣaṇe // (8.2) Par.?
dveṣaḥ svāduṣu bhakṣyeṣu tathā bāleṣu tṛḍ bhṛśam / (9.1) Par.?
śabdāgniśītavātāmbucchāyoṣṇeṣvanimittataḥ // (9.2) Par.?
icchā dveṣaśca tadanu jvarasya vyaktatā bhavet / (10.1) Par.?
āgamāpagamakṣobhamṛdutāvedanoṣmaṇām // (10.2) Par.?
vaiṣamyaṃ tatra tatrāṅge tās tāḥ syur vedanāścalāḥ / (11.1) Par.?
pādayoḥ suptatā stambhaḥ piṇḍikodveṣṭanaṃ śamaḥ // (11.2) Par.?
viśleṣa iva saṃdhīnāṃ sāda ūrvoḥ kaṭīgrahaḥ / (12.1) Par.?
pṛṣṭhaṃ kṣodam ivāpnoti niṣpīḍyata ivodaram // (12.2) Par.?
chidyanta iva cāsthīni pārśvagāni viśeṣataḥ / (13.1) Par.?
hṛdayasya grahas todaḥ prājaneneva vakṣasaḥ // (13.2) Par.?
skandhayor mathanaṃ bāhvor bhedaḥ pīḍanam aṃsayoḥ / (14.1) Par.?
aśaktir bhakṣaṇe hanvor jṛmbhaṇaṃ karṇayoḥ svanaḥ // (14.2) Par.?
nistodaḥ śaṅkhayor mūrdhni vedanā virasāsyatā / (15.1) Par.?
kaṣāyāsyatvam athavā malānām apravartanam // (15.2) Par.?
rūkṣāruṇatvagāsyākṣinakhamūtrapurīṣatā / (16.1) Par.?
prasekārocakāśraddhāvipākāsvedajāgarāḥ // (16.2) Par.?
kaṇṭhauṣṭhaśoṣas tṛṭ śuṣkau chardikāsau viṣāditā / (17.1) Par.?
harṣo romāṅgadanteṣu vepathuḥ kṣavathor grahaḥ // (17.2) Par.?
bhramaḥ pralāpo gharmecchā vināmaścānilajvare / (18.1) Par.?
yugapad vyāptiraṅgānāṃ pralāpaḥ kaṭuvaktratā // (18.2) Par.?
nāsāsyapākaḥ śītecchā bhramo mūrchā mado 'ratiḥ / (19.1) Par.?
viṭsraṃsaḥ pittavamanaṃ raktaṣṭhīvanam amlakaḥ // (19.2) Par.?
raktakoṭhodgamaḥ pītaharitatvaṃ tvagādiṣu / (20.1) Par.?
svedo niḥśvāsavaigandhyam atitṛṣṇā ca pittaje // (20.2) Par.?
viśeṣād arucir jāḍyaṃ srotorodho 'lpavegatā / (21.1) Par.?
praseko mukhamādhuryaṃ hṛllepaśvāsapīnasāḥ // (21.2) Par.?
hṛllāsaśchardanaṃ kāsaḥ stambhaḥ śvaityaṃ tvagādiṣu / (22.1) Par.?
aṅgeṣu śītapiṭikās tandrodardaḥ kaphodbhave // (22.2) Par.?
kāle yathāsvaṃ sarveṣāṃ pravṛttir vṛddhireva vā / (23.1) Par.?
nidānoktānupaśayo viparītopaśāyitā / (23.2) Par.?
yathāsvaṃ liṅgasaṃsarge jvaraḥ saṃsargajo 'pi ca // (23.3) Par.?
śiro'rtimūrchāvamidāhamohakaṇṭhāsyaśoṣāratiparvabhedāḥ / (24.1) Par.?
unnidratātṛḍbhramaromaharṣā jṛmbhātivāktvaṃ ca calāt sapittāt // (24.2) Par.?
tāpahānyaruciparvaśirorukpīnasaśvasanakāsavibandhāḥ / (25.1) Par.?
śītajāḍyatimirabhramatandrāḥ śleṣmavātajanitajvaraliṅgam // (25.2) Par.?
śītastambhasvedadāhāvyavasthā tṛṣṇākāsaśleṣmapittapravṛttiḥ / (26.1) Par.?
mohas tandrā liptatiktāsyatā ca jñeyaṃ rūpaṃ śleṣmapittajvarasya // (26.2) Par.?
sarvajo lakṣaṇaiḥ sarvair dāho 'tra ca muhur muhuḥ / (27.1) Par.?
tadvacchītaṃ mahānidrā divā jāgaraṇaṃ niśi // (27.2) Par.?
sadā vā naiva vā nidrā mahāsvedo 'ti naiva vā / (28.1) Par.?
gītanartanahāsyādivikṛtehāpravartanam // (28.2) Par.?
sāśruṇī kaluṣe rakte bhugne lulitapakṣmaṇī / (29.1) Par.?
akṣiṇī piṇḍikāpārśvamūrdhaparvāsthirugbhramaḥ // (29.2) Par.?
sasvanau sarujau karṇau kaṇṭhaḥ śūkairivācitaḥ / (30.1) Par.?
paridagdhā kharā jihvā gurusrastāṅgasaṃdhitā // (30.2) Par.?
raktapittakaphaṣṭhīvo lolanaṃ śiraso 'tiruk / (31.1) Par.?
koṭhānāṃ śyāvaraktānāṃ maṇḍalānāṃ ca darśanam // (31.2) Par.?
hṛdvyathā malasaṃsaṅgaḥ pravṛttir vālpaśo 'ti vā / (32.1) Par.?
snigdhāsyatā balabhraṃśaḥ svarasādaḥ pralāpitā // (32.2) Par.?
doṣapākaścirāt tandrā pratataṃ kaṇṭhakūjanam / (33.1) Par.?
saṃnipātam abhinyāsaṃ taṃ brūyācca hṛtaujasam // (33.2) Par.?
doṣe vibaddhe naṣṭe 'gnau sarvasampūrṇalakṣaṇaḥ / (34.1) Par.?
asādhyaḥ so 'nyathā kṛcchro bhaved vaikalyado 'pi vā // (34.2) Par.?
anyacca saṃnipātottho yatra pittaṃ pṛthak sthitam / (35.1) Par.?
tvaci koṣṭhe 'thavā dāhaṃ vidadhāti puro 'nu vā // (35.2) Par.?
tadvad vātakaphau śītaṃ dāhādir dustaras tayoḥ / (36.1) Par.?
śītādau tatra pittena kaphe syanditaśoṣite // (36.2) Par.?
śīte śānte 'mlako mūrchā madas tṛṣṇā ca jāyate / (37.1) Par.?
dāhādau punarante syus tandrāṣṭhīvavamiklamāḥ // (37.2) Par.?
āganturabhighātābhiṣaṅgaśāpābhicārataḥ / (38.1) Par.?
caturdhātra kṣatacchedadāhādyairabhighātajaḥ // (38.2) Par.?
śramācca tasmin pavanaḥ prāyo raktaṃ pradūṣayan / (39.1) Par.?
savyathāśophavaivarṇyaṃ sarujaṃ kurute jvaram // (39.2) Par.?
grahāveśauṣadhiviṣakrodhabhīśokakāmajaḥ / (40.1) Par.?
abhiṣaṅgād graheṇāsminn akasmāddhāsarodane // (40.2) Par.?
oṣadhigandhaje mūrchā śirorug vamathuḥ kṣavaḥ / (41.1) Par.?
viṣān mūrchātisārāsyaśyāvatādāhahṛdgadāḥ // (41.2) Par.?
krodhāt kampaḥ śiroruk ca pralāpo bhayaśokaje / (42.1) Par.?
kāmād bhramo 'rucir dāho hrīnidrādhīdhṛtikṣayaḥ // (42.2) Par.?
grahādau saṃnipātasya bhayādau marutas traye / (43.1) Par.?
kopaḥ kope 'pi pittasya yau tu śāpābhicārajau // (43.2) Par.?
saṃnipātajvarau ghorau tāvasahyatamau matau / (44.1) Par.?
tatrābhicārikair mantrair hūyamānasya tapyate // (44.2) Par.?
pūrvaṃ cetas tato dehas tato visphoṭatṛḍbhramaiḥ / (45.1) Par.?
sadāhamūrchair grastasya pratyahaṃ vardhate jvaraḥ // (45.2) Par.?
iti jvaro 'ṣṭadhā dṛṣṭaḥ samāsād vividhas tu saḥ / (46.1) Par.?
śārīro mānasaḥ saumyas tīkṣṇo 'ntarbahirāśrayaḥ // (46.2) Par.?
prākṛto vaikṛtaḥ sādhyo 'sādhyaḥ sāmo nirāmakaḥ / (47.1) Par.?
pūrvaṃ śarīre śārīre tāpo manasi mānase // (47.2) Par.?
pavane yogavāhitvācchītaṃ śleṣmayute bhavet / (48.1) Par.?
dāhaḥ pittayute miśraṃ miśre 'ntaḥsaṃśraye punaḥ // (48.2) Par.?
jvare 'dhikaṃ vikārāḥ syurantaḥ kṣobho malagrahaḥ / (49.1) Par.?
bahireva bahirvege tāpo 'pi ca susādhyatā // (49.2) Par.?
varṣāśaradvasanteṣu vātādyaiḥ prākṛtaḥ kramāt / (50.1) Par.?
vaikṛto 'nyaḥ sa duḥsādhyaḥ prāyaśca prākṛto 'nilāt // (50.2) Par.?
varṣāsu māruto duṣṭaḥ pittaśleṣmānvito jvaram / (51.1) Par.?
kuryāt pittaṃ ca śaradi tasya cānubalaṃ kaphaḥ // (51.2) Par.?
tatprakṛtyā visargācca tatra nānaśanād bhayam / (52.1) Par.?
kapho vasante tam api vātapittaṃ bhaved anu // (52.2) Par.?
balavatsvalpadoṣeṣu jvaraḥ sādhyo 'nupadravaḥ / (53.1) Par.?
sarvathā vikṛtijñāne prāg asādhya udāhṛtaḥ // (53.2) Par.?
jvaropadravatīkṣṇatvam aglānir bahumūtratā / (54.1) Par.?
na pravṛttir na viḍ jīrṇā na kṣut sāmajvarākṛtiḥ // (54.2) Par.?
jvaravego 'dhikaṃ tṛṣṇā pralāpaḥ śvasanaṃ bhramaḥ / (55.1) Par.?
malapravṛttirutkleśaḥ pacyamānasya lakṣaṇam // (55.2) Par.?
jīrṇatāmaviparyāsāt saptarātraṃ ca laṅghanāt / (56.1) Par.?
jvaraḥ pañcavidhaḥ prokto malakālabalābalāt // (56.2) Par.?
prāyaśaḥ saṃnipātena bhūyasā tūpadiśyate / (57.1) Par.?
saṃtataḥ satato 'nyedyus tṛtīyakacaturthakau // (57.2) Par.?
dhātumūtraśakṛdvāhisrotasāṃ vyāpino malāḥ / (58.1) Par.?
tāpayantas tanuṃ sarvāṃ tulyadūṣyādivardhitāḥ // (58.2) Par.?
balino guravaḥ stabdhā viśeṣeṇa rasāśritāḥ / (59.1) Par.?
saṃtataṃ niṣpratidvandvā jvaraṃ kuryuḥ suduḥsaham // (59.2) Par.?
malaṃ jvaroṣmā dhātūn vā sa śīghraṃ kṣapayet tataḥ / (60.1) Par.?
sarvākāraṃ rasādīnāṃ śuddhyāśuddhyāpi vā kramāt // (60.2) Par.?
vātapittakaphaiḥ sapta daśa dvādaśa vāsarān / (61.1) Par.?
prāyo 'nuyāti maryādāṃ mokṣāya ca vadhāya ca // (61.2) Par.?
ityagniveśasya mataṃ hārītasya punaḥ smṛtiḥ / (62.1) Par.?
dviguṇā saptamī yāvan navamyekādaśī tathā // (62.2) Par.?
eṣā tridoṣamaryādā mokṣāya ca vadhāya ca / (63.1) Par.?
śuddhyaśuddhau jvaraḥ kālaṃ dīrgham apyanuvartate // (63.2) Par.?
kṛśānāṃ vyādhimuktānāṃ mithyāhārādisevinām / (64.1) Par.?
alpo 'pi doṣo dūṣyāder labdhvānyatamato balam // (64.2) Par.?
savipakṣo jvaraṃ kuryād viṣamaṃ kṣayavṛddhibhāk / (65.1) Par.?
doṣaḥ pravartate teṣāṃ sve kāle jvarayan balī // (65.2) Par.?
nivartate punaścaiṣa pratyanīkabalābalaḥ / (66.1) Par.?
kṣīṇe doṣe jvaraḥ sūkṣmo rasādiṣveva līyate // (66.2) Par.?
līnatvāt kārśyavaivarṇyajāḍyādīn ādadhāti saḥ / (67.1) Par.?
āsannavivṛtāsyatvāt srotasāṃ rasavāhinām // (67.2) Par.?
āśu sarvasya vapuṣo vyāptir doṣeṇa jāyate / (68.1) Par.?
saṃtataḥ satatas tena viparīto viparyayāt // (68.2) Par.?
viṣamo viṣamārambhakriyākālo 'nuṣaṅgavān / (69.1) Par.?
doṣo raktāśrayaḥ prāyaḥ karoti satataṃ jvaram // (69.2) Par.?
ahorātrasya sa dviḥ syāt sakṛd anyedyurāśritaḥ / (70.1) Par.?
tasmin māṃsavahā nāḍīr medonāḍīs tṛtīyake // (70.2) Par.?
grāhī pittānilān mūrdhnas trikasya kaphapittataḥ / (71.1) Par.?
sapṛṣṭhasyānilakaphāt sa caikāhāntaraḥ smṛtaḥ // (71.2) Par.?
caturthako male medomajjāsthyanyatamasthite / (72.1) Par.?
majjastha evetyapare prabhāvaṃ sa tu darśayet // (72.2) Par.?
dvidhā kaphena jaṅghābhyāṃ sa pūrvaṃ śiraso 'nilāt / (73.1) Par.?
asthimajjobhayagate caturthakaviparyayaḥ // (73.2) Par.?
tridhā dvyahaṃ jvarayati dinam ekaṃ tu muñcati / (74.1) Par.?
balābalena doṣāṇām annaceṣṭādijanmanā // (74.2) Par.?
jvaraḥ syān manasas tadvat karmaṇaśca tadā tadā / (75.1) Par.?
doṣadūṣyartvahorātraprabhṛtīnāṃ balāj jvaraḥ // (75.2) Par.?
manaso viṣayāṇāṃ ca kālaṃ taṃ taṃ prapadyate / (76.1) Par.?
dhātūn prakṣobhayan doṣo mokṣakāle vilīyate // (76.2) Par.?
tato naraḥ śvasan svidyan kūjan vamati ceṣṭate / (77.1) Par.?
vepate pralapatyuṣṇaiḥ śītaiścāṅgair hataprabhaḥ // (77.2) Par.?
visaṃjño jvaravegārtaḥ sakrodha iva vīkṣate / (78.1) Par.?
sadoṣaśabdaṃ ca śakṛd dravaṃ sṛjati vegavat // (78.2) Par.?
deho laghur vyapagataklamamohatāpaḥ pāko mukhe karaṇasauṣṭhavam avyathatvam / (79.1) Par.?
svedaḥ kṣavaḥ prakṛtiyogi mano 'nnalipsā kaṇḍūśca mūrdhni vigatajvaralakṣaṇāni // (79.2) Par.?
Duration=0.4048159122467 secs.