Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Creation of the world, Genealogies, Giving, dāna, gold

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9355
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vasiṣṭha uvāca / (1.1) Par.?
api cedaṃ purā rāma śrutaṃ me brahmadarśanam / (1.2) Par.?
pitāmahasya yadvṛttaṃ brahmaṇaḥ paramātmanaḥ // (1.3) Par.?
devasya mahatastāta vāruṇīṃ bibhratastanum / (2.1) Par.?
aiśvarye vāruṇe rāma rudrasyeśasya vai prabho // (2.2) Par.?
ājagmur munayaḥ sarve devāścāgnipurogamāḥ / (3.1) Par.?
yajñāṅgāni ca sarvāṇi vaṣaṭkāraśca mūrtimān // (3.2) Par.?
mūrtimanti ca sāmāni yajūṃṣi ca sahasraśaḥ / (4.1) Par.?
ṛgvedaścāgamat tatra padakramavibhūṣitaḥ // (4.2) Par.?
lakṣaṇāni svarāḥ stobhā niruktaṃ svarabhaktayaḥ / (5.1) Par.?
oṃkāraścāvasannetre nigrahapragrahau tathā // (5.2) Par.?
vedāśca sopaniṣado vidyā sāvitryathāpi ca / (6.1) Par.?
bhūtaṃ bhavyaṃ bhaviṣyacca dadhāra bhagavāñ śivaḥ / (6.2) Par.?
juhvaccātmanyathātmānaṃ svayam eva tadā prabho // (6.3) Par.?
devapatnyaśca kanyāśca devānāṃ caiva mātaraḥ / (7.1) Par.?
ājagmuḥ sahitāstatra tadā bhṛgukulodvaha // (7.2) Par.?
yajñaṃ paśupateḥ prītā varuṇasya mahātmanaḥ / (8.1) Par.?
svayaṃbhuvastu tā dṛṣṭvā retaḥ samapatad bhuvi // (8.2) Par.?
tasya śukrasya niṣpandāt pāṃsūn saṃgṛhya bhūmitaḥ / (9.1) Par.?
prāsyat pūṣā karābhyāṃ vai tasminn eva hutāśane // (9.2) Par.?
tatastasmin sampravṛtte satre jvalitapāvake / (10.1) Par.?
brahmaṇo juhvatastatra prādurbhāvo babhūva ha // (10.2) Par.?
skannamātraṃ ca tacchukraṃ sruveṇa pratigṛhya saḥ / (11.1) Par.?
ājyavanmantravaccāpi so 'juhod bhṛgunandana // (11.2) Par.?
tataḥ saṃjanayāmāsa bhūtagrāmaṃ sa vīryavān / (12.1) Par.?
tatastu tejasastasmājjajñe lokeṣu taijasam // (12.2) Par.?
tamasastāmasā bhāvā vyāpi sattvaṃ tathobhayam / (13.1) Par.?
saguṇastejaso nityaṃ tamasyākāśam eva ca // (13.2) Par.?
sarvabhūteṣvatha tathā sattvaṃ tejastathā tamaḥ / (14.1) Par.?
śukre hute 'gnau tasmiṃstu prādurāsaṃstrayaḥ prabho // (14.2) Par.?
puruṣā vapuṣā yuktā yuktāḥ prasavajair guṇaiḥ / (15.1) Par.?
bhṛg ityeva bhṛguḥ pūrvam aṅgārebhyo 'ṅgirābhavat // (15.2) Par.?
aṅgārasaṃśrayāccaiva kavir ityaparo 'bhavat / (16.1) Par.?
saha jvālābhir utpanno bhṛgustasmād bhṛguḥ smṛtaḥ // (16.2) Par.?
marīcibhyo marīcistu mārīcaḥ kaśyapo hyabhūt / (17.1) Par.?
aṅgārebhyo 'ṅgirāstāta vālakhilyāḥ śiloccayāt / (17.2) Par.?
atraivātreti ca vibho jātam atriṃ vadantyapi // (17.3) Par.?
tathā bhasmavyapohebhyo brahmarṣigaṇasaṃmitāḥ / (18.1) Par.?
vaikhānasāḥ samutpannāstapaḥśrutaguṇepsavaḥ / (18.2) Par.?
aśruto 'sya samutpannāvaśvinau rūpasaṃmatau // (18.3) Par.?
śeṣāḥ prajānāṃ patayaḥ srotobhyastasya jajñire / (19.1) Par.?
ṛṣayo lomakūpebhyaḥ svedācchando malātmakam // (19.2) Par.?
etasmāt kāraṇād āhur agniṃ sarvāstu devatāḥ / (20.1) Par.?
ṛṣayaḥ śrutasampannā vedaprāmāṇyadarśanāt // (20.2) Par.?
yāni dārūṇi te māsā niryāsāḥ pakṣasaṃjñitāḥ / (21.1) Par.?
ahorātrā muhūrtāstu pittaṃ jyotiśca vāruṇam // (21.2) Par.?
raudraṃ lohitam ityāhur lohitāt kanakaṃ smṛtam / (22.1) Par.?
tanmaitram iti vijñeyaṃ dhūmācca vasavaḥ smṛtāḥ // (22.2) Par.?
arciṣo yāśca te rudrāstathādityā mahāprabhāḥ / (23.1) Par.?
uddiṣṭāste tathāṅgārā ye dhiṣṇyeṣu divi sthitāḥ // (23.2) Par.?
ādināthaśca lokasya tat paraṃ brahma tad dhruvam / (24.1) Par.?
sarvakāmadam ityāhustatra havyam udāvahat // (24.2) Par.?
tato 'bravīnmahādevo varuṇaḥ paramātmakaḥ / (25.1) Par.?
mama satram idaṃ divyam ahaṃ gṛhapatistviha // (25.2) Par.?
trīṇi pūrvāṇyapatyāni mama tāni na saṃśayaḥ / (26.1) Par.?
iti jānīta khagamā mama yajñaphalaṃ hi tat // (26.2) Par.?
agnir uvāca / (27.1) Par.?
madaṅgebhyaḥ prasūtāni madāśrayakṛtāni ca / (27.2) Par.?
mamaiva tānyapatyāni varuṇo hyavaśātmakaḥ // (27.3) Par.?
athābravīllokagurur brahmā lokapitāmahaḥ / (28.1) Par.?
mamaiva tānyapatyāni mama śukraṃ hutaṃ hi tat // (28.2) Par.?
ahaṃ vaktā ca mantrasya hotā śukrasya caiva ha / (29.1) Par.?
yasya bījaṃ phalaṃ tasya śukraṃ cet kāraṇaṃ matam // (29.2) Par.?
tato 'bruvan devagaṇāḥ pitāmaham upetya vai / (30.1) Par.?
kṛtāñjalipuṭāḥ sarve śirobhir abhivandya ca // (30.2) Par.?
vayaṃ ca bhagavan sarve jagacca sacarācaram / (31.1) Par.?
tavaiva prasavāḥ sarve tasmād agnir vibhāvasuḥ / (31.2) Par.?
varuṇaśceśvaro devo labhatāṃ kāmam īpsitam // (31.3) Par.?
nisargād varuṇaścāpi brahmaṇo yādasāṃ patiḥ / (32.1) Par.?
jagrāha vai bhṛguṃ pūrvam apatyaṃ sūryavarcasam // (32.2) Par.?
īśvaro 'ṅgirasaṃ cāgner apatyārthe 'bhyakalpayat / (33.1) Par.?
pitāmahastvapatyaṃ vai kaviṃ jagrāha tattvavit // (33.2) Par.?
tadā sa vāruṇaḥ khyāto bhṛguḥ prasavakarmakṛt / (34.1) Par.?
āgneyastvaṅgirāḥ śrīmān kavir brāhmo mahāyaśāḥ / (34.2) Par.?
bhārgavāṅgirasau loke lokasaṃtānalakṣaṇau // (34.3) Par.?
ete vipravarāḥ sarve prajānāṃ patayastrayaḥ / (35.1) Par.?
sarvaṃ saṃtānam eteṣām idam ityupadhāraya // (35.2) Par.?
bhṛgostu putrāstatrāsan sapta tulyā bhṛgor guṇaiḥ / (36.1) Par.?
cyavano vajraśīrṣaśca śucir aurvastathaiva ca // (36.2) Par.?
śukro vareṇyaśca vibhuḥ savanaśceti sapta te / (37.1) Par.?
bhārgavā vāruṇāḥ sarve yeṣāṃ vaṃśe bhavān api // (37.2) Par.?
aṣṭau cāṅgirasaḥ putrā vāruṇāste 'pyudāhṛtāḥ / (38.1) Par.?
bṛhaspatir utathyaśca vayasyaḥ śāntir eva ca // (38.2) Par.?
ghoro virūpaḥ saṃvartaḥ sudhanvā cāṣṭamaḥ smṛtaḥ / (39.1) Par.?
ete 'ṣṭāvagnijāḥ sarve jñānaniṣṭhā nirāmayāḥ // (39.2) Par.?
brāhmaṇasya kaveḥ putrā vāruṇāste 'pyudāhṛtāḥ / (40.1) Par.?
aṣṭau prasavajair yuktā guṇair brahmavidaḥ śubhāḥ // (40.2) Par.?
kaviḥ kāvyaśca viṣṇuśca buddhimān uśanāstathā / (41.1) Par.?
bhṛguśca virajāścaiva kāśī cograśca dharmavit // (41.2) Par.?
aṣṭau kavisutā hyete sarvam ebhir jagat tatam / (42.1) Par.?
prajāpataya ete hi prajānāṃ yair imāḥ prajāḥ // (42.2) Par.?
evam aṅgirasaścaiva kaveśca prasavānvayaiḥ / (43.1) Par.?
bhṛgośca bhṛguśārdūla vaṃśajaiḥ satataṃ jagat // (43.2) Par.?
varuṇaścādito vipra jagrāha prabhur īśvaraḥ / (44.1) Par.?
kaviṃ tāta bhṛguṃ caiva tasmāt tau vāruṇau smṛtau // (44.2) Par.?
jagrāhāṅgirasaṃ devaḥ śikhī tasmāddhutāśanaḥ / (45.1) Par.?
tasmād aṅgiraso jñeyāḥ sarva eva tadanvayāḥ // (45.2) Par.?
brahmā pitāmahaḥ pūrvaṃ devatābhiḥ prasāditaḥ / (46.1) Par.?
ime naḥ saṃtariṣyanti prajābhir jagadīśvarāḥ // (46.2) Par.?
sarve prajānāṃ patayaḥ sarve cātitapasvinaḥ / (47.1) Par.?
tvatprasādād imaṃ lokaṃ tārayiṣyanti śāśvatam // (47.2) Par.?
tathaiva vaṃśakartārastava tejovivardhanāḥ / (48.1) Par.?
bhaveyur vedaviduṣaḥ sarve vākpatayastathā // (48.2) Par.?
devapakṣadharāḥ saumyāḥ prājāpatyā maharṣayaḥ / (49.1) Par.?
āpnuvanti tapaścaiva brahmacaryaṃ paraṃ tathā // (49.2) Par.?
sarve hi vayam ete ca tavaiva prasavaḥ prabho / (50.1) Par.?
devānāṃ brāhmaṇānāṃ ca tvaṃ hi kartā pitāmaha // (50.2) Par.?
marīcim āditaḥ kṛtvā sarve caivātha bhārgavāḥ / (51.1) Par.?
apatyānīti samprekṣya kṣamayāma pitāmaha // (51.2) Par.?
te tvanenaiva rūpeṇa prajaniṣyanti vai prajāḥ / (52.1) Par.?
sthāpayiṣyanti cātmānaṃ yugādinidhane tathā // (52.2) Par.?
evam etat purā vṛttaṃ tasya yajñe mahātmanaḥ / (53.1) Par.?
devaśreṣṭhasya lokādau vāruṇīṃ bibhratastanum // (53.2) Par.?
agnir brahmā paśupatiḥ śarvo rudraḥ prajāpatiḥ / (54.1) Par.?
agner apatyam etad vai suvarṇam iti dhāraṇā // (54.2) Par.?
agnyabhāve ca kurvanti vahnisthāneṣu kāñcanam / (55.1) Par.?
jāmadagnya pramāṇajñā vedaśrutinidarśanāt // (55.2) Par.?
kuśastambe juhotyagniṃ suvarṇaṃ tatra saṃsthitam / (56.1) Par.?
hute prītikarīm ṛddhiṃ bhagavāṃstatra manyate // (56.2) Par.?
tasmād agniparāḥ sarvā devatā iti śuśruma / (57.1) Par.?
brahmaṇo hi prasūto 'gnir agner api ca kāñcanam // (57.2) Par.?
tasmād ye vai prayacchanti suvarṇaṃ dharmadarśinaḥ / (58.1) Par.?
devatāste prayacchanti samastā iti naḥ śrutam // (58.2) Par.?
tasya cātamaso lokā gacchataḥ paramāṃ gatim / (59.1) Par.?
svarloke rājarājyena so 'bhiṣicyeta bhārgava // (59.2) Par.?
ādityodayane prāpte vidhimantrapuraskṛtam / (60.1) Par.?
dadāti kāñcanaṃ yo vai duḥsvapnaṃ pratihanti saḥ // (60.2) Par.?
dadātyuditamātre yastasya pāpmā vidhūyate / (61.1) Par.?
madhyāhne dadato rukmaṃ hanti pāpam anāgatam // (61.2) Par.?
dadāti paścimāṃ saṃdhyāṃ yaḥ suvarṇaṃ dhṛtavrataḥ / (62.1) Par.?
brahmavāyvagnisomānāṃ sālokyam upayāti saḥ // (62.2) Par.?
sendreṣu caiva lokeṣu pratiṣṭhāṃ prāpnute śubhām / (63.1) Par.?
iha loke yaśaḥ prāpya śāntapāpmā pramodate // (63.2) Par.?
tataḥ saṃpadyate 'nyeṣu lokeṣvapratimaḥ sadā / (64.1) Par.?
anāvṛtagatiścaiva kāmacārī bhavatyuta // (64.2) Par.?
na ca kṣarati tebhyaḥ sa śaśvaccaivāpnute mahat / (65.1) Par.?
suvarṇam akṣayaṃ dattvā lokān āpnoti puṣkalān // (65.2) Par.?
yastu saṃjanayitvāgnim ādityodayanaṃ prati / (66.1) Par.?
dadyād vai vratam uddiśya sarvān kāmān samaśnute // (66.2) Par.?
agnir ityeva tat prāhuḥ pradānaṃ vai sukhāvaham / (67.1) Par.?
yatheṣṭaguṇasampannaṃ pravartakam iti smṛtam // (67.2) Par.?
bhīṣma uvāca / (68.1) Par.?
ityuktaḥ sa vasiṣṭhena jāmadagnyaḥ pratāpavān / (68.2) Par.?
dadau suvarṇaṃ viprebhyo vyamucyata ca kilbiṣāt // (68.3) Par.?
etat te sarvam ākhyātaṃ suvarṇasya mahīpate / (69.1) Par.?
pradānasya phalaṃ caiva janma cāgnyam anuttamam // (69.2) Par.?
tasmāt tvam api viprebhyaḥ prayaccha kanakaṃ bahu / (70.1) Par.?
dadat suvarṇaṃ nṛpate kilbiṣād vipramokṣyasi // (70.2) Par.?
Duration=0.41733717918396 secs.