Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): śrāddha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9357
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
cāturvarṇyasya dharmātman dharmaḥ proktastvayānagha / (1.2) Par.?
tathaiva me śrāddhavidhiṃ kṛtsnaṃ prabrūhi pārthiva // (1.3) Par.?
vaiśaṃpāyana uvāca / (2.1) Par.?
yudhiṣṭhireṇaivam ukto bhīṣmaḥ śāṃtanavastadā / (2.2) Par.?
imaṃ śrāddhavidhiṃ kṛtsnaṃ pravaktum upacakrame // (2.3) Par.?
bhīṣma uvāca / (3.1) Par.?
śṛṇuṣvāvahito rājañśrāddhakalpam imaṃ śubham / (3.2) Par.?
dhanyaṃ yaśasyaṃ putrīyaṃ pitṛyajñaṃ paraṃtapa // (3.3) Par.?
devāsuramanuṣyāṇāṃ gandharvoragarakṣasām / (4.1) Par.?
piśācakiṃnarāṇāṃ ca pūjyā vai pitaraḥ sadā // (4.2) Par.?
pitṝn pūjyāditaḥ paścād devān saṃtarpayanti vai / (5.1) Par.?
tasmāt sarvaprayatnena puruṣaḥ pūjayet sadā // (5.2) Par.?
anvāhāryaṃ mahārāja pitṝṇāṃ śrāddham ucyate / (6.1) Par.?
taccāmiṣeṇa vidhinā vidhiḥ prathamakalpitaḥ // (6.2) Par.?
sarveṣvahaḥsu prīyante kṛtaiḥ śrāddhaiḥ pitāmahāḥ / (7.1) Par.?
pravakṣyāmi tu te sarvāṃstithyāṃ tithyāṃ guṇāguṇān // (7.2) Par.?
yeṣvahaḥsu kṛtaiḥ śrāddhair yat phalaṃ prāpyate 'nagha / (8.1) Par.?
tat sarvaṃ kīrtayiṣyāmi yathāvat tannibodha me // (8.2) Par.?
pitṝn arcya pratipadi prāpnuyāt svagṛhe striyaḥ / (9.1) Par.?
abhirūpaprajāyinyo darśanīyā bahuprajāḥ // (9.2) Par.?
striyo dvitīyāṃ jāyante tṛtīyāyāṃ tu vandinaḥ / (10.1) Par.?
caturthyāṃ kṣudrapaśavo bhavanti bahavo gṛhe // (10.2) Par.?
pañcamyāṃ bahavaḥ putrā jāyante kurvatāṃ nṛpa / (11.1) Par.?
kurvāṇāstu narāḥ ṣaṣṭhyāṃ bhavanti dyutibhāginaḥ // (11.2) Par.?
kṛṣibhāgī bhavecchrāddhaṃ kurvāṇaḥ saptamīṃ nṛpa / (12.1) Par.?
aṣṭamyāṃ tu prakurvāṇo vāṇijye lābham āpnuyāt // (12.2) Par.?
navamyāṃ kurvataḥ śrāddhaṃ bhavatyekaśaphaṃ bahu / (13.1) Par.?
vivardhante tu daśamīṃ gāvaḥ śrāddhāni kurvataḥ // (13.2) Par.?
kupyabhāgī bhavenmartyaḥ kurvann ekādaśīṃ nṛpa / (14.1) Par.?
brahmavarcasvinaḥ putrā jāyante tasya veśmani // (14.2) Par.?
dvādaśyām īhamānasya nityam eva pradṛśyate / (15.1) Par.?
rajataṃ bahu citraṃ ca suvarṇaṃ ca manoramam // (15.2) Par.?
jñātīnāṃ tu bhavecchreṣṭhaḥ kurvañśrāddhaṃ trayodaśīm / (16.1) Par.?
avaśyaṃ tu yuvāno 'sya pramīyante narā gṛhe // (16.2) Par.?
yuddhabhāgī bhavenmartyaḥ śrāddhaṃ kurvaṃścaturdaśīm / (17.1) Par.?
amāvāsyāṃ tu nivapan sarvān kāmān avāpnuyāt // (17.2) Par.?
kṛṣṇapakṣe daśamyādau varjayitvā caturdaśīm / (18.1) Par.?
śrāddhakarmaṇi tithyaḥ syuḥ praśastā na tathetarāḥ // (18.2) Par.?
yathā caivāparaḥ pakṣaḥ pūrvapakṣād viśiṣyate / (19.1) Par.?
tathā śrāddhasya pūrvāhṇād aparāhṇo viśiṣyate // (19.2) Par.?
Duration=0.16122794151306 secs.