Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): śrāddha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9359
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
yamastu yāni śrāddhāni provāca śaśabindave / (1.2) Par.?
tāni me śṛṇu kāmyāni nakṣatreṣu pṛthak pṛthak // (1.3) Par.?
śrāddhaṃ yaḥ kṛttikāyoge kurvīta satataṃ naraḥ / (2.1) Par.?
agnīn ādhāya sāpatyo yajeta vigatajvaraḥ // (2.2) Par.?
apatyakāmo rohiṇyām ojaskāmo mṛgottame / (3.1) Par.?
krūrakarmā dadacchrāddham ārdrāyāṃ mānavo bhavet // (3.2) Par.?
kṛṣibhāgī bhavenmartyaḥ kurvañśrāddhaṃ punarvasau / (4.1) Par.?
puṣṭikāmo 'tha puṣyeṇa śrāddham īheta mānavaḥ // (4.2) Par.?
āśleṣāyāṃ dadacchrāddhaṃ vīrān putrān prajāyate / (5.1) Par.?
jñātīnāṃ tu bhavecchreṣṭho maghāsu śrāddham āvapan // (5.2) Par.?
phalgunīṣu dadacchrāddhaṃ subhagaḥ śrāddhado bhavet / (6.1) Par.?
apatyabhāg uttarāsu hastena phalabhāg bhavet // (6.2) Par.?
citrāyāṃ tu dadacchrāddhaṃ labhed rūpavataḥ sutān / (7.1) Par.?
svātiyoge pitṝn arcya vāṇijyam upajīvati // (7.2) Par.?
bahuputro viśākhāsu pitryam īhan bhavennaraḥ / (8.1) Par.?
anurādhāsu kurvāṇo rājacakraṃ pravartayet // (8.2) Par.?
ādipatyaṃ vrajenmartyo jyeṣṭhāyām apavarjayan / (9.1) Par.?
naraḥ kurukulaśreṣṭha śraddhādamapuraḥsaraḥ // (9.2) Par.?
mūle tvārogyam archeta yaśo 'ṣāḍhāsvanuttamam / (10.1) Par.?
uttarāsu tvaṣāḍhāsu vītaśokaścarenmahīm // (10.2) Par.?
śrāddhaṃ tvabhijitā kurvan vidyāṃ śreṣṭhām avāpnuyāt / (11.1) Par.?
śravaṇe tu dadacchrāddhaṃ pretya gacchet parāṃ gatim // (11.2) Par.?
rājyabhāgī dhaniṣṭhāyāṃ prāpnuyānnāpadaṃ naraḥ / (12.1) Par.?
nakṣatre vāruṇe kurvan bhiṣaksiddhim avāpnuyāt // (12.2) Par.?
pūrvaproṣṭhapadāḥ kurvan bahu vinded ajāvikam / (13.1) Par.?
uttarāsvatha kurvāṇo vindate gāḥ sahasraśaḥ // (13.2) Par.?
bahurūpyakṛtaṃ vittaṃ vindate revatīṃ śritaḥ / (14.1) Par.?
aśvāṃścāśvayuje vetti bharaṇīṣvāyur uttamam // (14.2) Par.?
imaṃ śrāddhavidhiṃ śrutvā śaśabindustathākarot / (15.1) Par.?
akleśenājayaccāpi mahīṃ so 'nuśaśāsa ha // (15.2) Par.?
Duration=0.10529899597168 secs.