Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): digestion, śrāddha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9362
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
tathā vidhau pravṛtte tu sarva eva maharṣayaḥ / (1.2) Par.?
pitṛyajñān akurvanta vidhidṛṣṭena karmaṇā // (1.3) Par.?
ṛṣayo dharmanityāstu kṛtvā nivapanānyuta / (2.1) Par.?
tarpaṇaṃ cāpyakurvanta tīrthāmbhobhir yatavratāḥ // (2.2) Par.?
nivāpair dīyamānaiśca cāturvarṇyena bhārata / (3.1) Par.?
tarpitāḥ pitaro devāste nānnaṃ jarayanti vai // (3.2) Par.?
ajīrṇenābhihanyante te devāḥ pitṛbhiḥ saha / (4.1) Par.?
somam evābhyapadyanta nivāpānnābhipīḍitāḥ // (4.2) Par.?
te 'bruvan somam āsādya pitaro 'jīrṇapīḍitāḥ / (5.1) Par.?
nivāpānnena pīḍyāmaḥ śreyo no 'tra vidhīyatām // (5.2) Par.?
tān somaḥ pratyuvācātha śreyaśced īpsitaṃ surāḥ / (6.1) Par.?
svayaṃbhūsadanaṃ yāta sa vaḥ śreyo vidhāsyati // (6.2) Par.?
te somavacanād devāḥ pitṛbhiḥ saha bhārata / (7.1) Par.?
meruśṛṅge samāsīnaṃ pitāmaham upāgaman // (7.2) Par.?
pitara ūcuḥ / (8.1) Par.?
nivāpānnena bhagavan bhṛśaṃ pīḍyāmahe vayam / (8.2) Par.?
prasādaṃ kuru no deva śreyo naḥ saṃvidhīyatām // (8.3) Par.?
iti teṣāṃ vacaḥ śrutvā svayaṃbhūr idam abravīt / (9.1) Par.?
eṣa me pārśvato vahnir yuṣmacchreyo vidhāsyati // (9.2) Par.?
agnir uvāca / (10.1) Par.?
sahitāstāta bhokṣyāmo nivāpe samupasthite / (10.2) Par.?
jarayiṣyatha cāpyannaṃ mayā sārdhaṃ na saṃśayaḥ // (10.3) Par.?
etacchrutvā tu pitarastataste vijvarābhavan / (11.1) Par.?
etasmāt kāraṇāccāgneḥ prāktanaṃ dīyate nṛpa // (11.2) Par.?
nivapte cāgnipūrve vai nivāpe puruṣarṣabha / (12.1) Par.?
na brahmarākṣasāstaṃ vai nivāpaṃ dharṣayantyuta / (12.2) Par.?
rakṣāṃsi cāpavartante sthite deve vibhāvasau // (12.3) Par.?
pūrvaṃ piṇḍaṃ pitur dadyāt tato dadyāt pitāmahe / (13.1) Par.?
prapitāmahāya ca tata eṣa śrāddhavidhiḥ smṛtaḥ // (13.2) Par.?
brūyācchrāddhe ca sāvitrīṃ piṇḍe piṇḍe samāhitaḥ / (14.1) Par.?
somāyeti ca vaktavyaṃ tathā pitṛmateti ca // (14.2) Par.?
rajasvalā ca yā nārī vyaṅgitā karṇayośca yā / (15.1) Par.?
nivāpe nopatiṣṭheta saṃgrāhyā nānyavaṃśajāḥ // (15.2) Par.?
jalaṃ prataramāṇaśca kīrtayeta pitāmahān / (16.1) Par.?
nadīm āsādya kurvīta pitṝṇāṃ piṇḍatarpaṇam // (16.2) Par.?
pūrvaṃ svavaṃśajānāṃ tu kṛtvādbhistarpaṇaṃ punaḥ / (17.1) Par.?
suhṛtsaṃbandhivargāṇāṃ tato dadyājjalāñjalim // (17.2) Par.?
kalmāṣagoyugenātha yuktena tarato jalam / (18.1) Par.?
pitaro 'bhilaṣante vai nāvaṃ cāpyadhirohataḥ / (18.2) Par.?
sadā nāvi jalaṃ tajjñāḥ prayacchanti samāhitāḥ // (18.3) Par.?
māsārdhe kṛṣṇapakṣasya kuryānnivapanāni vai / (19.1) Par.?
puṣṭir āyustathā vīryaṃ śrīścaiva pitṛvartinaḥ // (19.2) Par.?
pitāmahaḥ pulastyaśca vasiṣṭhaḥ pulahastathā / (20.1) Par.?
aṅgirāśca kratuścaiva kaśyapaśca mahān ṛṣiḥ / (20.2) Par.?
ete kurukulaśreṣṭha mahāyogeśvarāḥ smṛtāḥ // (20.3) Par.?
ete ca pitaro rājann eṣa śrāddhavidhiḥ paraḥ / (21.1) Par.?
pretāstu piṇḍasaṃbandhānmucyante tena karmaṇā // (21.2) Par.?
ityeṣā puruṣaśreṣṭha śrāddhotpattir yathāgamam / (22.1) Par.?
khyāpitā pūrvanirdiṣṭā dānaṃ vakṣyāmyataḥ param // (22.2) Par.?
Duration=0.088178157806396 secs.