Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Giving, dāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9364
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
brāhmaṇebhyaḥ prayacchanti dānāni vividhāni ca / (1.2) Par.?
dātṛpratigrahītror vā ko viśeṣaḥ pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
sādhor yaḥ pratigṛhṇīyāt tathaivāsādhuto dvijaḥ / (2.2) Par.?
guṇavatyalpadoṣaḥ syānnirguṇe tu nimajjati // (2.3) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (3.1) Par.?
vṛṣādarbheśca saṃvādaṃ saptarṣīṇāṃ ca bhārata // (3.2) Par.?
kaśyapo 'trir vasiṣṭhaśca bharadvājo 'tha gautamaḥ / (4.1) Par.?
viśvāmitro jamadagniḥ sādhvī caivāpyarundhatī // (4.2) Par.?
sarveṣām atha teṣāṃ tu gaṇḍābhūt karmakārikā / (5.1) Par.?
śūdraḥ paśusakhaścaiva bhartā cāsyā babhūva ha // (5.2) Par.?
te vai sarve tapasyantaḥ purā cerur mahīm imām / (6.1) Par.?
samādhinopaśikṣanto brahmalokaṃ sanātanam // (6.2) Par.?
athābhavad anāvṛṣṭir mahatī kurunandana / (7.1) Par.?
kṛcchraprāṇo 'bhavad yatra loko 'yaṃ vai kṣudhānvitaḥ // (7.2) Par.?
kasmiṃścicca purā yajñe yājyena śibisūnunā / (8.1) Par.?
dakṣiṇārthe 'tha ṛtvigbhyo dattaḥ putro nijaḥ kila // (8.2) Par.?
tasmin kāle 'tha so 'lpāyur diṣṭāntam agamat prabho / (9.1) Par.?
te taṃ kṣudhābhisaṃtaptāḥ parivāryopatasthire // (9.2) Par.?
yājyātmajam atho dṛṣṭvā gatāsum ṛṣisattamāḥ / (10.1) Par.?
apacanta tadā sthālyāṃ kṣudhārtāḥ kila bhārata // (10.2) Par.?
nirādye martyaloke 'sminn ātmānaṃ te parīpsavaḥ / (11.1) Par.?
kṛcchrām āpedire vṛttim annahetostapasvinaḥ // (11.2) Par.?
aṭamāno 'tha tānmārge pacamānānmahīpatiḥ / (12.1) Par.?
rājā śaibyo vṛṣādarbhiḥ kliśyamānān dadarśa ha // (12.2) Par.?
vṛṣādarbhir uvāca / (13.1) Par.?
pratigrahastārayati puṣṭir vai pratigṛhṇatām / (13.2) Par.?
mayi yad vidyate vittaṃ tacchṛṇudhvaṃ tapodhanāḥ // (13.3) Par.?
priyo hi me brāhmaṇo yācamāno dadyām ahaṃ vo 'śvatarīsahasram / (14.1) Par.?
ekaikaśaḥ savṛṣāḥ samprasūtāḥ sarveṣāṃ vai śīghragāḥ śvetalomāḥ // (14.2) Par.?
kulaṃbharān anaḍuhaḥ śataṃśatān dhuryāñśubhān sarvaśo 'haṃ dadāni / (15.1) Par.?
pṛthvīvāhān pīvarāṃścaiva tāvad agryā gṛṣṭyo dhenavaḥ suvratāśca // (15.2) Par.?
varān grāmān vrīhiyavaṃ rasāṃśca ratnaṃ cānyad durlabhaṃ kiṃ dadāni / (16.1) Par.?
mā smābhakṣye bhāvam evaṃ kurudhvaṃ puṣṭyarthaṃ vai kiṃ prayacchāmyahaṃ vaḥ // (16.2) Par.?
ṛṣaya ūcuḥ / (17.1) Par.?
rājan pratigraho rājño madhvāsvādo viṣopamaḥ / (17.2) Par.?
tajjānamānaḥ kasmāt tvaṃ kuruṣe naḥ pralobhanam // (17.3) Par.?
kṣatraṃ hi daivatam iva brāhmaṇaṃ samupāśritam / (18.1) Par.?
amalo hyeṣa tapasā prītaḥ prīṇāti devatāḥ // (18.2) Par.?
ahnāpīha tapo jātu brāhmaṇasyopajāyate / (19.1) Par.?
tad dāva iva nirdahyāt prāpto rājapratigrahaḥ // (19.2) Par.?
kuśalaṃ saha dānena rājann astu sadā tava / (20.1) Par.?
arthibhyo dīyatāṃ sarvam ityuktvā te tato yayuḥ // (20.2) Par.?
apakvam eva tanmāṃsam abhūt teṣāṃ ca dhīmatām / (21.1) Par.?
atha hitvā yayuḥ sarve vanam āhārakāṅkṣiṇaḥ // (21.2) Par.?
tataḥ pracoditā rājñā vanaṃ gatvāsya mantriṇaḥ / (22.1) Par.?
pracīyodumbarāṇi sma dānaṃ dātuṃ pracakramuḥ // (22.2) Par.?
udumbarāṇyathānyāni hemagarbhāṇyupāharan / (23.1) Par.?
bhṛtyāsteṣāṃ tatastāni pragrāhitum upādravan // (23.2) Par.?
gurūṇīti viditvātha na grāhyāṇyatrir abravīt / (24.1) Par.?
na sma he mūḍhavijñānā na sma he mandabuddhayaḥ / (24.2) Par.?
haimānīmāni jānīmaḥ pratibuddhāḥ sma jāgṛmaḥ // (24.3) Par.?
iha hyetad upādattaṃ pretya syāt kaṭukodayam / (25.1) Par.?
apratigrāhyam evaitat pretya ceha sukhepsunā // (25.2) Par.?
vasiṣṭha uvāca / (26.1) Par.?
śatena niṣkaṃ gaṇitaṃ sahasreṇa ca saṃmitam / (26.2) Par.?
yathā bahu pratīcchan hi pāpiṣṭhāṃ labhate gatim // (26.3) Par.?
kaśyapa uvāca / (27.1) Par.?
yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ / (27.2) Par.?
sarvaṃ tannālam ekasya tasmād vidvāñśamaṃ vrajet // (27.3) Par.?
bharadvāja uvāca / (28.1) Par.?
utpannasya ruroḥ śṛṅgaṃ vardhamānasya vardhate / (28.2) Par.?
prārthanā puruṣasyeva tasya mātrā na vidyate // (28.3) Par.?
gautama uvāca / (29.1) Par.?
na talloke dravyam asti yallokaṃ pratipūrayet / (29.2) Par.?
samudrakalpaḥ puruṣo na kadācana pūryate // (29.3) Par.?
viśvāmitra uvāca / (30.1) Par.?
kāmaṃ kāmayamānasya yadā kāmaḥ samṛdhyate / (30.2) Par.?
athainam aparaḥ kāmastṛṣṇā vidhyati bāṇavat // (30.3) Par.?
jamadagnir uvāca / (31.1) Par.?
pratigrahe saṃyamo vai tapo dhārayate dhruvam / (31.2) Par.?
tad dhanaṃ brāhmaṇasyeha lubhyamānasya visravet // (31.3) Par.?
arundhatyuvāca / (32.1) Par.?
dharmārthaṃ saṃcayo yo vai dravyāṇāṃ pakṣasaṃmataḥ / (32.2) Par.?
tapaḥsaṃcaya eveha viśiṣṭo dravyasaṃcayāt // (32.3) Par.?
gaṇḍovāca / (33.1) Par.?
ugrād ito bhayād yasmād bibhyatīme mameśvarāḥ / (33.2) Par.?
balīyāṃso durbalavad bibhemyaham ataḥ param // (33.3) Par.?
paśusakha uvāca / (34.1) Par.?
yad vai dharme paraṃ nāsti brāhmaṇāstad dhanaṃ viduḥ / (34.2) Par.?
vinayārthaṃ suvidvāṃsam upāseyaṃ yathātatham // (34.3) Par.?
ṛṣaya ūcuḥ / (35.1) Par.?
kuśalaṃ saha dānāya tasmai yasya prajā imāḥ / (35.2) Par.?
phalānyupadhiyuktāni ya evaṃ naḥ prayacchasi // (35.3) Par.?
bhīṣma uvāca / (36.1) Par.?
ityuktvā hemagarbhāṇi hitvā tāni phalāni te / (36.2) Par.?
ṛṣayo jagmur anyatra sarva eva dhṛtavratāḥ // (36.3) Par.?
mantriṇaḥ ūcuḥ / (37.1) Par.?
upadhiṃ śaṅkamānāste hitvemāni phalāni vai / (37.2) Par.?
tato 'nyenaiva gacchanti viditaṃ te 'stu pārthiva // (37.3) Par.?
ityuktaḥ sa tu bhṛtyaistair vṛṣādarbhiścukopa ha / (38.1) Par.?
teṣāṃ saṃpratikartuṃ ca sarveṣām agamad gṛham // (38.2) Par.?
sa gatvāhavanīye 'gnau tīvraṃ niyamam āsthitaḥ / (39.1) Par.?
juhāva saṃskṛtāṃ mantrair ekaikām āhutiṃ nṛpaḥ // (39.2) Par.?
tasmād agneḥ samuttasthau kṛtyā lokabhayaṃkarī / (40.1) Par.?
tasyā nāma vṛṣādarbhir yātudhānītyathākarot // (40.2) Par.?
sā kṛtyā kālarātrīva kṛtāñjalir upasthitā / (41.1) Par.?
vṛṣādarbhiṃ narapatiṃ kiṃ karomīti cābravīt // (41.2) Par.?
vṛṣādarbhir uvāca / (42.1) Par.?
ṛṣīṇāṃ gaccha saptānām arundhatyāstathaiva ca / (42.2) Par.?
dāsībhartuśca dāsyāśca manasā nāma dhāraya // (42.3) Par.?
jñātvā nāmāni caiteṣāṃ sarvān etān vināśaya / (43.1) Par.?
vinaṣṭeṣu yathā svairaṃ gaccha yatrepsitaṃ tava // (43.2) Par.?
sā tatheti pratiśrutya yātudhānī svarūpiṇī / (44.1) Par.?
jagāma tad vanaṃ yatra viceruste maharṣayaḥ // (44.2) Par.?
Duration=0.2006242275238 secs.