Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9367
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
yad idaṃ śrāddhadharmeṣu dīyate bharatarṣabha / (1.2) Par.?
chatraṃ copānahau caiva kenaitat sampravartitam / (1.3) Par.?
kathaṃ caitat samutpannaṃ kimarthaṃ ca pradīyate // (1.4) Par.?
na kevalaṃ śrāddhadharme puṇyakeṣvapi dīyate / (2.1) Par.?
etad vistarato rājañśrotum icchāmi tattvataḥ // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
śṛṇu rājann avahitaśchatropānahavistaram / (3.2) Par.?
yathaitat prathitaṃ loke yena caitat pravartitam // (3.3) Par.?
yathā cākṣayyatāṃ prāptaṃ puṇyatāṃ ca yathā gatam / (4.1) Par.?
sarvam etad aśeṣeṇa pravakṣyāmi janādhipa // (4.2) Par.?
itihāsaṃ purāvṛttam imaṃ śṛṇu narādhipa / (5.1) Par.?
jamadagneśca saṃvādaṃ sūryasya ca mahātmanaḥ // (5.2) Par.?
purā sa bhagavān sākṣād dhanuṣākrīḍata prabho / (6.1) Par.?
saṃdhāya saṃdhāya śarāṃścikṣepa kila bhārgavaḥ // (6.2) Par.?
tān kṣiptān reṇukā sarvāṃstasyeṣūn dīptatejasaḥ / (7.1) Par.?
ānāyya sā tadā tasmai prādād asakṛd acyuta // (7.2) Par.?
atha tena sa śabdena jyātalasya śarasya ca / (8.1) Par.?
prahṛṣṭaḥ sampracikṣepa sā ca pratyājahāra tān // (8.2) Par.?
tato madhyāhnam ārūḍhe jyeṣṭhāmūle divākare / (9.1) Par.?
sa sāyakān dvijo viddhvā reṇukām idam abravīt // (9.2) Par.?
gacchānaya viśālākṣi śarān etān dhanuścyutān / (10.1) Par.?
yāvad etān punaḥ subhru kṣipāmīti janādhipa // (10.2) Par.?
sā gacchatyantarā chāyāṃ vṛkṣam āśritya bhāminī / (11.1) Par.?
tasthau tasyā hi saṃtaptaṃ śiraḥ pādau tathaiva ca // (11.2) Par.?
sthitā sā tu muhūrtaṃ vai bhartuḥ śāpabhayācchubhā / (12.1) Par.?
yayāvānayituṃ bhūyaḥ sāyakān asitekṣaṇā / (12.2) Par.?
pratyājagāma ca śarāṃstān ādāya yaśasvinī // (12.3) Par.?
sā prasvinnā sucārvaṅgī padbhyāṃ duḥkhaṃ niyacchatī / (13.1) Par.?
upājagāma bhartāraṃ bhayād bhartuḥ pravepatī // (13.2) Par.?
sa tām ṛṣistataḥ kruddho vākyam āha śubhānanām / (14.1) Par.?
reṇuke kiṃ cireṇa tvam āgateti punaḥ punaḥ // (14.2) Par.?
reṇukovāca / (15.1) Par.?
śirastāvat pradīptaṃ me pādau caiva tapodhana / (15.2) Par.?
sūryatejoniruddhāhaṃ vṛkṣacchāyām upāśritā // (15.3) Par.?
etasmāt kāraṇād brahmaṃściram etat kṛtaṃ mayā / (16.1) Par.?
etajjñātvā mama vibho mā krudhastvaṃ tapodhana // (16.2) Par.?
jamadagnir uvāca / (17.1) Par.?
adyainaṃ dīptakiraṇaṃ reṇuke tava duḥkhadam / (17.2) Par.?
śarair nipātayiṣyāmi sūryam astrāgnitejasā // (17.3) Par.?
bhīṣma uvāca / (18.1) Par.?
sa visphārya dhanur divyaṃ gṛhītvā ca bahūñśarān / (18.2) Par.?
atiṣṭhat sūryam abhito yato yāti tatomukhaḥ // (18.3) Par.?
atha taṃ prahariṣyantaṃ sūryo 'bhyetya vaco 'bravīt / (19.1) Par.?
dvijarūpeṇa kaunteya kiṃ te sūryo 'parādhyate // (19.2) Par.?
ādatte raśmibhiḥ sūryo divi vidvaṃstatastataḥ / (20.1) Par.?
rasaṃ sa taṃ vai varṣāsu pravarṣati divākaraḥ // (20.2) Par.?
tato 'nnaṃ jāyate vipra manuṣyāṇāṃ sukhāvaham / (21.1) Par.?
annaṃ prāṇā iti yathā vedeṣu paripaṭhyate // (21.2) Par.?
athābhreṣu nigūḍhaśca raśmibhiḥ parivāritaḥ / (22.1) Par.?
sapta dvīpān imān brahman varṣeṇābhipravarṣati // (22.2) Par.?
tatastadauṣadhīnāṃ ca vīrudhāṃ patrapuṣpajam / (23.1) Par.?
sarvaṃ varṣābhinirvṛttam annaṃ sambhavati prabho // (23.2) Par.?
jātakarmāṇi sarvāṇi vratopanayanāni ca / (24.1) Par.?
godānāni vivāhāśca tathā yajñasamṛddhayaḥ // (24.2) Par.?
satrāṇi dānāni tathā saṃyogā vittasaṃcayāḥ / (25.1) Par.?
annataḥ sampravartante yathā tvaṃ vettha bhārgava // (25.2) Par.?
ramaṇīyāni yāvanti yāvad ārambhakāṇi ca / (26.1) Par.?
sarvam annāt prabhavati viditaṃ kīrtayāmi te // (26.2) Par.?
sarvaṃ hi vettha vipra tvaṃ yad etat kīrtitaṃ mayā / (27.1) Par.?
prasādaye tvā viprarṣe kiṃ te sūryo nipātyate // (27.2) Par.?
Duration=0.1894998550415 secs.