Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4017
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto raktapittakāsanidānaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
bhṛśoṣṇatīkṣṇakaṭvamlalavaṇādividāhibhiḥ / (1.3) Par.?
kodravoddālakaiścānnais tadyuktairatisevitaiḥ // (1.4) Par.?
kupitaṃ pittalaiḥ pittaṃ dravaṃ raktaṃ ca mūrchite / (2.1) Par.?
te mithas tulyarūpatvam āgamya vyāpnutas tanum // (2.2) Par.?
pittaṃ raktasya vikṛteḥ saṃsargād dūṣaṇād api / (3.1) Par.?
gandhavarṇānuvṛtteśca raktena vyapadiśyate // (3.2) Par.?
prabhavatyasṛjaḥ sthānāt plīhato yakṛtaśca tat / (4.1) Par.?
śirogurutvam aruciḥ śītecchā dhūmako 'mlakaḥ // (4.2) Par.?
chardiścharditabaibhatsyaṃ kāsaḥ śvāso bhramaḥ klamaḥ / (5.1) Par.?
lohalohitamatsyāmagandhāsyatvaṃ svarakṣayaḥ // (5.2) Par.?
raktahāridraharitavarṇatā nayanādiṣu / (6.1) Par.?
nīlalohitapītānāṃ varṇānām avivecanam // (6.2) Par.?
svapne tadvarṇadarśitvaṃ bhavatyasmin bhaviṣyati / (7.1) Par.?
ūrdhvaṃ nāsākṣikarṇāsyair meḍhrayonigudairadhaḥ // (7.2) Par.?
kupitaṃ romakūpaiśca samastais tat pravartate / (8.1) Par.?
ūrdhvaṃ sādhyaṃ kaphād yasmāt tad virecanasādhanam // (8.2) Par.?
bahvauṣadhaṃ ca pittasya vireko hi varauṣadham / (9.1) Par.?
anubandhī kapho yaśca tatra tasyāpi śuddhikṛt // (9.2) Par.?
kaṣāyāḥ svādavo 'pyasya viśuddhaśleṣmaṇo hitāḥ / (10.1) Par.?
kimu tiktāḥ kaṣāyā vā ye nisargāt kaphāpahāḥ // (10.2) Par.?
adho yāpyaṃ calād yasmāt tat pracchardanasādhanam / (11.1) Par.?
alpauṣadhaṃ ca pittasya vamanaṃ na varauṣadham // (11.2) Par.?
anubandhī calo yaśca śāntaye 'pi na tasya tat / (12.1) Par.?
kaṣāyāśca hitās tasya madhurā eva kevalam // (12.2) Par.?
kaphamārutasaṃsṛṣṭam asādhyam ubhayāyanam / (13.1) Par.?
aśakyaprātilomyatvād abhāvād auṣadhasya ca // (13.2) Par.?
na hi saṃśodhanaṃ kiṃcid astyasya pratilomagam / (14.1) Par.?
śodhanaṃ pratilomaṃ ca raktapitte bhiṣagjitam // (14.2) Par.?
evam evopaśamanaṃ sarvaśo nāsya vidyate / (15.1) Par.?
saṃsṛṣṭeṣu hi doṣeṣu sarvajicchamanaṃ hitam // (15.2) Par.?
tatra doṣānugamanaṃ sirāsra iva lakṣayet / (16.1) Par.?
upadravāṃśca vikṛtijñānatas teṣu cādhikam // (16.2) Par.?
kāsa
āśukārī yataḥ kāsas tam evātaḥ pravakṣyati / (17.1) Par.?
pañca kāsāḥ smṛtā vātapittaśleṣmakṣatakṣayaiḥ // (17.2) Par.?
kṣayāyopekṣitāḥ sarve balinaścottarottaram / (18.1) Par.?
teṣāṃ bhaviṣyatāṃ rūpaṃ kaṇṭhe kaṇḍūrarocakaḥ // (18.2) Par.?
śūkapūrṇābhakaṇṭhatvaṃ tatrādho vihato 'nilaḥ / (19.1) Par.?
ūrdhvaṃ pravṛttaḥ prāpyoras tasmin kaṇṭhe ca saṃsajan // (19.2) Par.?
śiraḥsrotāṃsi sampūrya tato 'ṅgānyutkṣipann iva / (20.1) Par.?
kṣipann ivākṣiṇī pṛṣṭham uraḥ pārśve ca pīḍayan // (20.2) Par.?
pravartate sa vaktreṇa bhinnakāṃsyopamadhvaniḥ / (21.1) Par.?
hetubhedāt pratīghātabhedo vāyoḥ saraṃhasaḥ // (21.2) Par.?
yad rujāśabdavaiṣamyaṃ kāsānāṃ jāyate tataḥ / (22.1) Par.?
kupito vātalair vātaḥ śuṣkoraḥkaṇṭhavaktratām // (22.2) Par.?
hṛtpārśvoraḥśiraḥśūlaṃ mohakṣobhasvarakṣayān / (23.1) Par.?
karoti śuṣkaṃ kāsaṃ ca mahāvegarujāsvanam // (23.2) Par.?
so 'ṅgaharṣī kaphaṃ śuṣkaṃ kṛcchrān muktvālpatāṃ vrajet / (24.1) Par.?
pittāt pītākṣikaphatā tiktāsyatvaṃ jvaro bhramaḥ // (24.2) Par.?
pittāsṛgvamanaṃ tṛṣṇā vaisvaryaṃ dhūmako 'mlakaḥ / (25.1) Par.?
pratataṃ kāsavegena jyotiṣām iva darśanam // (25.2) Par.?
kaphād uro 'lparuṅ mūrdhahṛdayaṃ stimitaṃ guru / (26.1) Par.?
kaṇṭhopalepaḥ sadanaṃ pīnasacchardyarocakāḥ // (26.2) Par.?
romaharṣo ghanasnigdhaśvetaśleṣmapravartanam / (27.1) Par.?
yuddhādyaiḥ sāhasais tais taiḥ sevitairayathābalam // (27.2) Par.?
urasyantaḥkṣate vāyuḥ pittenānugato balī / (28.1) Par.?
kupitaḥ kurute kāsaṃ kaphaṃ tena saśoṇitam // (28.2) Par.?
pītaṃ śyāvaṃ ca śuṣkaṃ ca grathitaṃ kuthitaṃ bahu / (29.1) Par.?
ṣṭhīvet kaṇṭhena rujatā vibhinneneva corasā // (29.2) Par.?
sūcībhiriva tīkṣṇābhis tudyamānena śūlinā / (30.1) Par.?
parvabhedajvaraśvāsatṛṣṇāvaisvaryakampavān // (30.2) Par.?
pārāvata ivākūjan pārśvaśūlī tato 'sya ca / (31.1) Par.?
kramād vīryaṃ ruciḥ paktā balaṃ varṇaśca hīyate // (31.2) Par.?
kṣīṇasya sāsṛṅmūtratvaṃ syācca pṛṣṭhakaṭīgrahaḥ / (32.1) Par.?
vāyupradhānāḥ kupitā dhātavo rājayakṣmiṇaḥ // (32.2) Par.?
kurvanti yakṣmāyatanaiḥ kāsaṃ ṣṭhīvet kaphaṃ tataḥ / (33.1) Par.?
pūtipūyopamaṃ pītaṃ visraṃ haritalohitam // (33.2) Par.?
lucyete iva pārśve ca hṛdayaṃ patatīva ca / (34.1) Par.?
akasmād uṣṇaśītecchā bahvāśitvaṃ balakṣayaḥ // (34.2) Par.?
snigdhaprasannavaktratvaṃ śrīmaddarśananetratā / (35.1) Par.?
tato 'sya kṣayarūpāṇi sarvāṇyāvirbhavanti ca // (35.2) Par.?
ityeṣa kṣayajaḥ kāsaḥ kṣīṇānāṃ dehanāśanaḥ / (36.1) Par.?
yāpyo vā balināṃ tadvat kṣatajo 'bhinavau tu tau // (36.2) Par.?
sidhyetām api sānāthyāt sādhyā doṣaiḥ pṛthak trayaḥ / (37.1) Par.?
miśrā yāpyā dvayāt sarve jarasā sthavirasya ca // (37.2) Par.?
kāsācchvāsakṣayacchardisvarasādādayo gadāḥ / (38.1) Par.?
bhavantyupekṣayā yasmāt tasmāt taṃ tvarayā jayet // (38.2) Par.?
Duration=0.2044141292572 secs.