Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Giving, dāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9368
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
evaṃ tadā prayācantaṃ bhāskaraṃ munisattamaḥ / (1.2) Par.?
jamadagnir mahātejāḥ kiṃ kāryaṃ pratyapadyata // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
tathā prayācamānasya munir agnisamaprabhaḥ / (2.2) Par.?
jamadagniḥ śamaṃ naiva jagāma kurunandana // (2.3) Par.?
tataḥ sūryo madhurayā vācā tam idam abravīt / (3.1) Par.?
kṛtāñjalir viprarūpī praṇamyedaṃ viśāṃ pate // (3.2) Par.?
calaṃ nimittaṃ viprarṣe sadā sūryasya gacchataḥ / (4.1) Par.?
kathaṃ calaṃ vetsyasi tvaṃ sadā yāntaṃ divākaram // (4.2) Par.?
jamadagnir uvāca / (5.1) Par.?
sthiraṃ vāpi calaṃ vāpi jāne tvāṃ jñānacakṣuṣā / (5.2) Par.?
avaśyaṃ vinayādhānaṃ kāryam adya mayā tava // (5.3) Par.?
aparāhṇe nimeṣārdhaṃ tiṣṭhasi tvaṃ divākara / (6.1) Par.?
tatra vetsyāmi sūrya tvāṃ na me 'trāsti vicāraṇā // (6.2) Par.?
sūrya uvāca / (7.1) Par.?
asaṃśayaṃ māṃ viprarṣe vetsyase dhanvināṃ vara / (7.2) Par.?
apakāriṇaṃ tu māṃ viddhi bhagavañśaraṇāgatam // (7.3) Par.?
bhīṣma uvāca / (8.1) Par.?
tataḥ prahasya bhagavāñjamadagnir uvāca tam / (8.2) Par.?
na bhīḥ sūrya tvayā kāryā praṇipātagato hyasi // (8.3) Par.?
brāhmaṇeṣvārjavaṃ yacca sthairyaṃ ca dharaṇītale / (9.1) Par.?
saumyatāṃ caiva somasya gāmbhīryaṃ varuṇasya ca // (9.2) Par.?
dīptim agneḥ prabhāṃ meroḥ pratāpaṃ tapanasya ca / (10.1) Par.?
etānyatikramed yo vai sa hanyāccharaṇāgatam // (10.2) Par.?
bhavet sa gurutalpī ca brahmahā ca tathā bhavet / (11.1) Par.?
surāpānaṃ ca kuryāt sa yo hanyāccharaṇāgatam // (11.2) Par.?
etasya tvapanītasya samādhiṃ tāta cintaya / (12.1) Par.?
yathā sukhagamaḥ panthā bhavet tvadraśmitāpitaḥ // (12.2) Par.?
bhīṣma uvāca / (13.1) Par.?
etāvad uktvā sa tadā tūṣṇīm āsīd bhṛgūdvahaḥ / (13.2) Par.?
atha sūryo dadau tasmai chatropānaham āśu vai // (13.3) Par.?
sūrya uvāca / (14.1) Par.?
maharṣe śirasastrāṇaṃ chatraṃ madraśmivāraṇam / (14.2) Par.?
pratigṛhṇīṣva padbhyāṃ ca trāṇārthaṃ carmapāduke // (14.3) Par.?
adyaprabhṛti caivaitalloke sampracariṣyati / (15.1) Par.?
puṇyadāneṣu sarveṣu param akṣayyam eva ca // (15.2) Par.?
bhīṣma uvāca / (16.1) Par.?
upānacchatram etad vai sūryeṇeha pravartitam / (16.2) Par.?
puṇyam etad abhikhyātaṃ triṣu lokeṣu bhārata // (16.3) Par.?
tasmāt prayaccha viprebhyaśchatropānaham uttamam / (17.1) Par.?
dharmaste sumahān bhāvī na me 'trāsti vicāraṇā // (17.2) Par.?
chatraṃ hi bharataśreṣṭha yaḥ pradadyād dvijātaye / (18.1) Par.?
śubhraṃ śataśalākaṃ vai sa pretya sukham edhate // (18.2) Par.?
sa śakraloke vasati pūjyamāno dvijātibhiḥ / (19.1) Par.?
apsarobhiśca satataṃ devaiśca bharatarṣabha // (19.2) Par.?
dahyamānāya viprāya yaḥ prayacchatyupānahau / (20.1) Par.?
snātakāya mahābāho saṃśitāya dvijātaye // (20.2) Par.?
so 'pi lokān avāpnoti daivatair abhipūjitān / (21.1) Par.?
goloke sa mudā yukto vasati pretya bhārata // (21.2) Par.?
etat te bharataśreṣṭha mayā kārtsnyena kīrtitam / (22.1) Par.?
chatropānahadānasya phalaṃ bharatasattama // (22.2) Par.?
Duration=0.09151816368103 secs.