Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Giving, dāna, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9369
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
ārāmāṇāṃ taḍāgānāṃ yat phalaṃ kurunandana / (1.2) Par.?
tad ahaṃ śrotum icchāmi tvatto 'dya bharatarṣabha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
supradarśā vanavatī citradhātuvibhūṣitā / (2.2) Par.?
upetā sarvabījaiśca śreṣṭhā bhūmir ihocyate // (2.3) Par.?
tasyāḥ kṣetraviśeṣaṃ ca taḍāgānāṃ niveśanam / (3.1) Par.?
audakāni ca sarvāṇi pravakṣyāmyanupūrvaśaḥ // (3.2) Par.?
taḍāgānāṃ ca vakṣyāmi kṛtānāṃ cāpi ye guṇāḥ / (4.1) Par.?
triṣu lokeṣu sarvatra pūjito yastaḍāgavān // (4.2) Par.?
atha vā mitrasadanaṃ maitraṃ mitravivardhanam / (5.1) Par.?
kīrtisaṃjananaṃ śreṣṭhaṃ taḍāgānāṃ niveśanam // (5.2) Par.?
dharmasyārthasya kāmasya phalam āhur manīṣiṇaḥ / (6.1) Par.?
taḍāgaṃ sukṛtaṃ deśe kṣetram eva mahāśrayam // (6.2) Par.?
caturvidhānāṃ bhūtānāṃ taḍāgam upalakṣayet / (7.1) Par.?
taḍāgāni ca sarvāṇi diśanti śriyam uttamām // (7.2) Par.?
devā manuṣyā gandharvāḥ pitaroragarākṣasāḥ / (8.1) Par.?
sthāvarāṇi ca bhūtāni saṃśrayanti jalāśayam // (8.2) Par.?
tasmāt tāṃste pravakṣyāmi taḍāge ye guṇāḥ smṛtāḥ / (9.1) Par.?
yā ca tatra phalāvāptir ṛṣibhiḥ samudāhṛtā // (9.2) Par.?
varṣamātre taḍāge tu salilaṃ yasya tiṣṭhati / (10.1) Par.?
agnihotraphalaṃ tasya phalam āhur manīṣiṇaḥ // (10.2) Par.?
śaratkāle tu salilaṃ taḍāge yasya tiṣṭhati / (11.1) Par.?
gosahasrasya sa pretya labhate phalam uttamam // (11.2) Par.?
hemantakāle salilaṃ taḍāge yasya tiṣṭhati / (12.1) Par.?
sa vai bahusuvarṇasya yajñasya labhate phalam // (12.2) Par.?
yasya vai śaiśire kāle taḍāge salilaṃ bhavet / (13.1) Par.?
agniṣṭomasya yajñasya phalam āhur manīṣiṇaḥ // (13.2) Par.?
taḍāgaṃ sukṛtaṃ yasya vasante tu mahāśrayam / (14.1) Par.?
atirātrasya yajñasya phalaṃ sa samupāśnute // (14.2) Par.?
nidāghakāle pānīyaṃ taḍāge yasya tiṣṭhati / (15.1) Par.?
vājapeyasamaṃ tasya phalaṃ vai munayo viduḥ // (15.2) Par.?
sa kulaṃ tārayet sarvaṃ yasya khāte jalāśaye / (16.1) Par.?
gāvaḥ pibanti pānīyaṃ sādhavaśca narāḥ sadā // (16.2) Par.?
taḍāge yasya gāvastu pibanti tṛṣitā jalam / (17.1) Par.?
mṛgapakṣimanuṣyāśca so 'śvamedhaphalaṃ labhet // (17.2) Par.?
yat pibanti jalaṃ tatra snāyante viśramanti ca / (18.1) Par.?
taḍāgadasya tat sarvaṃ pretyānantyāya kalpate // (18.2) Par.?
durlabhaṃ salilaṃ tāta viśeṣeṇa paratra vai / (19.1) Par.?
pānīyasya pradānena prītir bhavati śāśvatī // (19.2) Par.?
tilān dadata pānīyaṃ dīpān dadata jāgrata / (20.1) Par.?
jñātibhiḥ saha modadhvam etat preteṣu durlabham // (20.2) Par.?
sarvadānair gurutaraṃ sarvadānair viśiṣyate / (21.1) Par.?
pānīyaṃ naraśārdūla tasmād dātavyam eva hi // (21.2) Par.?
evam etat taḍāgeṣu kīrtitaṃ phalam uttamam / (22.1) Par.?
ata ūrdhvaṃ pravakṣyāmi vṛkṣāṇām api ropaṇe // (22.2) Par.?
sthāvarāṇāṃ ca bhūtānāṃ jātayaḥ ṣaṭ prakīrtitāḥ / (23.1) Par.?
vṛkṣagulmalatāvallyastvaksārāstṛṇajātayaḥ // (23.2) Par.?
etā jātyastu vṛkṣāṇāṃ teṣāṃ rope guṇāstvime / (24.1) Par.?
kīrtiśca mānuṣe loke pretya caiva phalaṃ śubham // (24.2) Par.?
labhate nāma loke ca pitṛbhiśca mahīyate / (25.1) Par.?
devalokagatasyāpi nāma tasya na naśyati // (25.2) Par.?
atītānāgate cobhe pitṛvaṃśaṃ ca bhārata / (26.1) Par.?
tārayed vṛkṣaropī ca tasmād vṛkṣān praropayet // (26.2) Par.?
tasya putrā bhavantyete pādapā nātra saṃśayaḥ / (27.1) Par.?
paralokagataḥ svargaṃ lokāṃścāpnoti so 'vyayān // (27.2) Par.?
puṣpaiḥ suragaṇān vṛkṣāḥ phalaiścāpi tathā pitṝn / (28.1) Par.?
chāyayā cātithīṃstāta pūjayanti mahīruhāḥ // (28.2) Par.?
kiṃnaroragarakṣāṃsi devagandharvamānavāḥ / (29.1) Par.?
tathā ṛṣigaṇāścaiva saṃśrayanti mahīruhān // (29.2) Par.?
puṣpitāḥ phalavantaśca tarpayantīha mānavān / (30.1) Par.?
vṛkṣadaṃ putravad vṛkṣāstārayanti paratra ca // (30.2) Par.?
tasmāt taḍāge vṛkṣā vai ropyāḥ śreyo'rthinā sadā / (31.1) Par.?
putravat paripālyāśca putrāste dharmataḥ smṛtāḥ // (31.2) Par.?
taḍāgakṛd vṛkṣaropī iṣṭayajñaśca yo dvijaḥ / (32.1) Par.?
ete svarge mahīyante ye cānye satyavādinaḥ // (32.2) Par.?
tasmāt taḍāgaṃ kurvīta ārāmāṃścaiva ropayet / (33.1) Par.?
yajecca vividhair yajñaiḥ satyaṃ ca satataṃ vadet // (33.2) Par.?
Duration=0.11849284172058 secs.