Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): gṛhastha, householder

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9370
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
gārhasthyaṃ dharmam akhilaṃ prabrūhi bharatarṣabha / (1.2) Par.?
ṛddhim āpnoti kiṃ kṛtvā manuṣya iha pārthiva // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atra te vartayiṣyāmi purāvṛttaṃ janādhipa / (2.2) Par.?
vāsudevasya saṃvādaṃ pṛthivyāścaiva bhārata // (2.3) Par.?
saṃstūya pṛthivīṃ devīṃ vāsudevaḥ pratāpavān / (3.1) Par.?
papraccha bharataśreṣṭha yad etat pṛcchase 'dya mām // (3.2) Par.?
vāsudeva uvāca / (4.1) Par.?
gārhasthyaṃ dharmam āśritya mayā vā madvidhena vā / (4.2) Par.?
kim avaśyaṃ dhare kāryaṃ kiṃ vā kṛtvā sukhī bhavet // (4.3) Par.?
pṛthivyuvāca / (5.1) Par.?
ṛṣayaḥ pitaro devā manuṣyāścaiva mādhava / (5.2) Par.?
ijyāścaivārcanīyāśca yathā caivaṃ nibodha me // (5.3) Par.?
sadā yajñena devāṃśca ātithyena ca mānavān / (6.1) Par.?
chandataśca yathānityam arhān yuñjīta nityaśaḥ / (6.2) Par.?
tena hy ṛṣigaṇāḥ prītā bhavanti madhusūdana // (6.3) Par.?
nityam agniṃ paricared abhuktvā balikarma ca / (7.1) Par.?
kuryāt tathaiva devā vai prīyante madhusūdana // (7.2) Par.?
kuryād aharahaḥ śrāddham annādyenodakena vā / (8.1) Par.?
payomūlaphalair vāpi pitṝṇāṃ prītim āharan // (8.2) Par.?
siddhānnād vaiśvadevaṃ vai kuryād agnau yathāvidhi / (9.1) Par.?
agnīṣomaṃ vaiśvadevaṃ dhānvantaryam anantaram // (9.2) Par.?
prajānāṃ pataye caiva pṛthagghomo vidhīyate / (10.1) Par.?
tathaiva cānupūrvyeṇa balikarma prayojayet // (10.2) Par.?
dakṣiṇāyāṃ yamāyeha pratīcyāṃ varuṇāya ca / (11.1) Par.?
somāya cāpyudīcyāṃ vai vāstumadhye dvijātaye // (11.2) Par.?
dhanvantareḥ prāg udīcyāṃ prācyāṃ śakrāya mādhava / (12.1) Par.?
manor vai iti ca prāhur baliṃ dvāre gṛhasya vai / (12.2) Par.?
marudbhyo devatābhyaśca balim antargṛhe haret // (12.3) Par.?
tathaiva viśvedevebhyo balim ākāśato haret / (13.1) Par.?
niśācarebhyo bhūtebhyo baliṃ naktaṃ tathā haret // (13.2) Par.?
evaṃ kṛtvā baliṃ samyag dadyād bhikṣāṃ dvijātaye / (14.1) Par.?
alābhe brāhmaṇasyāgnāvagram utkṣipya nikṣipet // (14.2) Par.?
yadā śrāddhaṃ pitṛbhyaśca dātum iccheta mānavaḥ / (15.1) Par.?
tadā paścāt prakurvīta nivṛtte śrāddhakarmaṇi // (15.2) Par.?
pitṝn saṃtarpayitvā tu baliṃ kuryād vidhānataḥ / (16.1) Par.?
vaiśvadevaṃ tataḥ kuryāt paścād brāhmaṇavācanam // (16.2) Par.?
tato 'nnenāvaśeṣeṇa bhojayed atithīn api / (17.1) Par.?
arcāpūrvaṃ mahārāja tataḥ prīṇāti mānuṣān // (17.2) Par.?
anityaṃ hi sthito yasmāt tasmād atithir ucyate // (18.1) Par.?
ācāryasya pituścaiva sakhyur āptasya cātitheḥ / (19.1) Par.?
idam asti gṛhe mahyam iti nityaṃ nivedayet // (19.2) Par.?
te yad vadeyustat kuryād iti dharmo vidhīyate / (20.1) Par.?
gṛhasthaḥ puruṣaḥ kṛṣṇa śiṣṭāśī ca sadā bhavet // (20.2) Par.?
rājartvijaṃ snātakaṃ ca guruṃ śvaśuram eva ca / (21.1) Par.?
arcayenmadhuparkeṇa parisaṃvatsaroṣitān // (21.2) Par.?
śvabhyaśca śvapacebhyaśca vayobhyaścāvaped bhuvi / (22.1) Par.?
vaiśvadevaṃ hi nāmaitat sāyaṃprātar vidhīyate // (22.2) Par.?
etāṃstu dharmān gārhasthān yaḥ kuryād anasūyakaḥ / (23.1) Par.?
sa iharddhiṃ parāṃ prāpya pretya nāke mahīyate // (23.2) Par.?
bhīṣma uvāca / (24.1) Par.?
iti bhūmer vacaḥ śrutvā vāsudevaḥ pratāpavān / (24.2) Par.?
tathā cakāra satataṃ tvam apyevaṃ samācara // (24.3) Par.?
evaṃ gṛhasthadharmaṃ tvaṃ cetayāno narādhipa / (25.1) Par.?
ihaloke yaśaḥ prāpya pretya svargam avāpsyasi // (25.2) Par.?
Duration=0.16994190216064 secs.