Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9375
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
eko lokaḥ sukṛtināṃ sarve tvāho pitāmaha / (1.2) Par.?
uta tatrāpi nānātvaṃ tanme brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
karmabhiḥ pārtha nānātvaṃ lokānāṃ yānti mānavāḥ / (2.2) Par.?
puṇyān puṇyakṛto yānti pāpān pāpakṛto janāḥ // (2.3) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (3.1) Par.?
gautamasya munestāta saṃvādaṃ vāsavasya ca // (3.2) Par.?
brāhmaṇo gautamaḥ kaścinmṛdur dānto jitendriyaḥ / (4.1) Par.?
mahāvane hastiśiśuṃ paridyūnam amātṛkam // (4.2) Par.?
taṃ dṛṣṭvā jīvayāmāsa sānukrośo dhṛtavrataḥ / (5.1) Par.?
sa tu dīrgheṇa kālena babhūvātibalo mahān // (5.2) Par.?
taṃ prabhinnaṃ mahānāgaṃ prasrutaṃ sarvato madam / (6.1) Par.?
dhṛtarāṣṭrasya rūpeṇa śakro jagrāha hastinam // (6.2) Par.?
hriyamāṇaṃ tu taṃ dṛṣṭvā gautamaḥ saṃśitavrataḥ / (7.1) Par.?
abhyabhāṣata rājānaṃ dhṛtarāṣṭraṃ mahātapāḥ // (7.2) Par.?
mā me hārṣīr hastinaṃ putram enaṃ duḥkhāt puṣṭaṃ dhṛtarāṣṭrākṛtajña / (8.1) Par.?
mitraṃ satāṃ saptapadaṃ vadanti mitradroho naiva rājan spṛśet tvām // (8.2) Par.?
idhmodakapradātāraṃ śūnyapālakam āśrame / (9.1) Par.?
vinītam ācāryakule suyuktaṃ gurukarmaṇi // (9.2) Par.?
śiṣṭaṃ dāntaṃ kṛtajñaṃ ca priyaṃ ca satataṃ mama / (10.1) Par.?
na me vikrośato rājan hartum arhasi kuñjaram // (10.2) Par.?
dhṛtarāṣṭra uvāca / (11.1) Par.?
gavāṃ sahasraṃ bhavate dadāmi dāsīśataṃ niṣkaśatāni pañca / (11.2) Par.?
anyacca vittaṃ vividhaṃ maharṣe kiṃ brāhmaṇasyeha gajena kṛtyam // (11.3) Par.?
gautama uvāca / (12.1) Par.?
tvām eva gāvo 'bhibhavantu rājan dāsyaḥ saniṣkā vividhaṃ ca ratnam / (12.2) Par.?
anyacca vittaṃ vividhaṃ narendra kiṃ brāhmaṇasyeha dhanena kṛtyam // (12.3) Par.?
dhṛtarāṣṭra uvāca / (13.1) Par.?
brāhmaṇānāṃ hastibhir nāsti kṛtyaṃ rājanyānāṃ nāgakulāni vipra / (13.2) Par.?
svaṃ vāhanaṃ nayato nāstyadharmo nāgaśreṣṭhād gautamāsmānnivarta // (13.3) Par.?
gautama uvāca / (14.1) Par.?
yatra preto nandati puṇyakarmā yatra pretaḥ śocati pāpakarmā / (14.2) Par.?
vaivasvatasya sadane mahātmanastatra tvāhaṃ hastinaṃ yātayiṣye // (14.3) Par.?
dhṛtarāṣṭra uvāca / (15.1) Par.?
ye niṣkriyā nāstikāḥ śraddadhānāḥ pāpātmāna indriyārthe niviṣṭāḥ / (15.2) Par.?
yamasya te yātanāṃ prāpnuvanti paraṃ gantā dhṛtarāṣṭro na tatra // (15.3) Par.?
gautama uvāca / (16.1) Par.?
vaivasvatī saṃyamanī janānāṃ yatrānṛtaṃ nocyate yatra satyam / (16.2) Par.?
yatrābalā balinaṃ yātayanti tatra tvāhaṃ hastinaṃ yātayiṣye // (16.3) Par.?
dhṛtarāṣṭra uvāca / (17.1) Par.?
jyeṣṭhāṃ svasāraṃ pitaraṃ mātaraṃ ca guruṃ yathā mānayantaścaranti / (17.2) Par.?
tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra // (17.3) Par.?
gautama uvāca / (18.1) Par.?
mandākinī vaiśravaṇasya rājño mahābhogā bhogijanapraveśyā / (18.2) Par.?
gandharvayakṣair apsarobhiśca juṣṭā tatra tvāhaṃ hastinaṃ yātayiṣye // (18.3) Par.?
dhṛtarāṣṭra uvāca / (19.1) Par.?
atithivratāḥ suvratā ye janā vai pratiśrayaṃ dadati brāhmaṇebhyaḥ / (19.2) Par.?
śiṣṭāśinaḥ saṃvibhajyāśritāṃśca mandākinīṃ te 'pi vibhūṣayanti // (19.3) Par.?
gautama uvāca / (20.1) Par.?
meror agre yad vanaṃ bhāti ramyaṃ supuṣpitaṃ kiṃnaragītajuṣṭam / (20.2) Par.?
sudarśanā yatra jambūr viśālā tatra tvāhaṃ hastinaṃ yātayiṣye // (20.3) Par.?
dhṛtarāṣṭra uvāca / (21.1) Par.?
ye brāhmaṇā mṛdavaḥ satyaśīlā bahuśrutāḥ sarvabhūtābhirāmāḥ / (21.2) Par.?
ye 'dhīyante setihāsaṃ purāṇaṃ madhvāhutyā juhvati ca dvijebhyaḥ // (21.3) Par.?
tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra / (22.1) Par.?
yad vidyate viditaṃ sthānam asti tad brūhi tvaṃ tvarito hyeṣa yāmi // (22.2) Par.?
gautama uvāca / (23.1) Par.?
supuṣpitaṃ kiṃnararājajuṣṭaṃ priyaṃ vanaṃ nandanaṃ nāradasya / (23.2) Par.?
gandharvāṇām apsarasāṃ ca sadma tatra tvāhaṃ hastinaṃ yātayiṣye // (23.3) Par.?
dhṛtarāṣṭra uvāca / (24.1) Par.?
ye nṛttagītakuśalā janāḥ sadā hyayācamānāḥ sahitāścaranti / (24.2) Par.?
tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra // (24.3) Par.?
gautama uvāca / (25.1) Par.?
yatrottarāḥ kuravo bhānti ramyā devaiḥ sārdhaṃ modamānā narendra / (25.2) Par.?
yatrāgniyaunāśca vasanti viprā hyayonayaḥ parvatayonayaśca // (25.3) Par.?
yatra śakro varṣati sarvakāmān yatra striyaḥ kāmacārāścaranti / (26.1) Par.?
yatra cerṣyā nāsti nārīnarāṇāṃ tatra tvāhaṃ hastinaṃ yātayiṣye // (26.2) Par.?
dhṛtarāṣṭra uvāca / (27.1) Par.?
ye sarvabhūteṣu nivṛttakāmā amāṃsādā nyastadaṇḍāścaranti / (27.2) Par.?
na hiṃsanti sthāvaraṃ jaṅgamaṃ ca bhūtānāṃ ye sarvabhūtātmabhūtāḥ // (27.3) Par.?
nirāśiṣo nirmamā vītarāgā lābhālābhe tulyanindāpraśaṃsāḥ / (28.1) Par.?
tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra // (28.2) Par.?
gautama uvāca / (29.1) Par.?
tataḥ paraṃ bhānti lokāḥ sanātanāḥ supuṇyagandhā nirmalā vītaśokāḥ / (29.2) Par.?
somasya rājñaḥ sadane mahātmanastatra tvāhaṃ hastinaṃ yātayiṣye // (29.3) Par.?
dhṛtarāṣṭra uvāca / (30.1) Par.?
ye dānaśīlā na pratigṛhṇate sadā na cāpyarthān ādadate parebhyaḥ / (30.2) Par.?
yeṣām adeyam arhate nāsti kiṃcit sarvātithyāḥ suprasādā janāśca // (30.3) Par.?
ye kṣantāro nābhijalpanti cānyāñśaktā bhūtvā satataṃ puṇyaśīlāḥ / (31.1) Par.?
tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra // (31.2) Par.?
gautama uvāca / (32.1) Par.?
tataḥ paraṃ bhānti lokāḥ sanātanā virajaso vitamaskā viśokāḥ / (32.2) Par.?
ādityasya sumahāntaḥ suvṛttās tatra tvāhaṃ hastinaṃ yātayiṣye // (32.3) Par.?
dhṛtarāṣṭra uvāca / (33.1) Par.?
svādhyāyaśīlā guruśuśrūṣaṇe ratās tapasvinaḥ suvratāḥ satyasaṃdhāḥ / (33.2) Par.?
ācāryāṇām apratikūlabhāṣiṇo nityotthitā gurukarmasvacodyāḥ // (33.3) Par.?
tathāvidhānām eṣa loko maharṣe viśuddhānāṃ bhāvitavāṅmatīnām / (34.1) Par.?
satye sthitānāṃ vedavidāṃ mahātmanāṃ paraṃ gantā dhṛtarāṣṭro na tatra // (34.2) Par.?
gautama uvāca / (35.1) Par.?
tataḥ pare bhānti lokāḥ sanātanāḥ supuṇyagandhā virajā viśokāḥ / (35.2) Par.?
varuṇasya rājñaḥ sadane mahātmanas tatratvāhaṃ hastinaṃ yātayiṣye // (35.3) Par.?
dhṛtarāṣṭra uvāca / (36.1) Par.?
cāturmāsyair ye yajante janāḥ sadā tatheṣṭīnāṃ daśaśataṃ prāpnuvanti / (36.2) Par.?
ye cāgnihotraṃ juhvati śraddadhānā yathānyāyaṃ trīṇi varṣāṇi viprāḥ // (36.3) Par.?
svadāriṇāṃ dharmadhure mahātmanāṃ yathocite vartmani susthitānām / (37.1) Par.?
dharmātmanām udvahatāṃ gatiṃ tāṃ paraṃ gantā dhṛtarāṣṭro na tatra // (37.2) Par.?
gautama uvāca / (38.1) Par.?
indrasya lokā virajā viśokā duranvayāḥ kāṅkṣitā mānavānām / (38.2) Par.?
tasyāhaṃ te bhavane bhūritejaso rājann imaṃ hastinaṃ yātayiṣye // (38.3) Par.?
dhṛtarāṣṭra uvāca / (39.1) Par.?
śatavarṣajīvī yaśca śūro manuṣyo vedādhyāyī yaśca yajvāpramattaḥ / (39.2) Par.?
ete sarve śakralokaṃ vrajanti paraṃ gantā dhṛtarāṣṭro na tatra // (39.3) Par.?
gautama uvāca / (40.1) Par.?
prājāpatyāḥ santi lokā mahānto nākasya pṛṣṭhe puṣkalā vītaśokāḥ / (40.2) Par.?
manīṣitāḥ sarvalokodbhavānāṃ tatra tvāhaṃ hastinaṃ yātayiṣye // (40.3) Par.?
dhṛtarāṣṭra uvāca / (41.1) Par.?
ye rājāno rājasūyābhiṣiktā dharmātmāno rakṣitāraḥ prajānām / (41.2) Par.?
ye cāśvamedhāvabhṛthāplutāṅgās teṣāṃ lokā dhṛtarāṣṭro na tatra // (41.3) Par.?
gautama uvāca / (42.1) Par.?
tataḥ paraṃ bhānti lokāḥ sanātanāḥ supuṇyagandhā virajā vītaśokāḥ / (42.2) Par.?
tasminn ahaṃ durlabhe tvāpradhṛṣye gavāṃ loke hastinaṃ yātayiṣye // (42.3) Par.?
dhṛtarāṣṭra uvāca / (43.1) Par.?
yo gosahasrī śatadaḥ samāṃ samāṃ yo gośatī daśa dadyācca śaktyā / (43.2) Par.?
tathā daśabhyo yaśca dadyād ihaikāṃ pañcabhyo vā dānaśīlastathaikām // (43.3) Par.?
ye jīryante brahmacaryeṇa viprā brāhmīṃ vācaṃ parirakṣanti caiva / (44.1) Par.?
manasvinastīrthayātrāparāyaṇās te tatra modanti gavāṃ vimāne // (44.2) Par.?
prabhāsaṃ mānasaṃ puṇyaṃ puṣkarāṇi mahat saraḥ / (45.1) Par.?
puṇyaṃ ca naimiṣaṃ tīrthaṃ bāhudāṃ karatoyinīm // (45.2) Par.?
gayāṃ gayaśiraścaiva vipāśāṃ sthūlavālukām / (46.1) Par.?
tūṣṇīṃgaṅgāṃ daśagaṅgāṃ mahāhradam athāpi ca // (46.2) Par.?
gautamīṃ kauśikīṃ pākāṃ mahātmāno dhṛtavratāḥ / (47.1) Par.?
sarasvatīdṛṣadvatyau yamunāṃ ye prayānti ca // (47.2) Par.?
tatra te divyasaṃsthānā divyamālyadharāḥ śivāḥ / (48.1) Par.?
prayānti puṇyagandhāḍhyā dhṛtarāṣṭro na tatra vai // (48.2) Par.?
gautama uvāca / (49.1) Par.?
yatra śītabhayaṃ nāsti na coṣṇabhayam aṇvapi / (49.2) Par.?
na kṣutpipāse na glānir na duḥkhaṃ na sukhaṃ tathā // (49.3) Par.?
na dveṣyo na priyaḥ kaścinna bandhur na ripustathā / (50.1) Par.?
na jarāmaraṇe vāpi na puṇyaṃ na ca pātakam // (50.2) Par.?
tasmin virajasi sphīte prajñāsattvavyavasthite / (51.1) Par.?
svayaṃbhubhavane puṇye hastinaṃ me yatiṣyati // (51.2) Par.?
dhṛtarāṣṭra uvāca / (52.1) Par.?
nirmuktāḥ sarvasaṅgebhyo kṛtātmāno yatavratāḥ / (52.2) Par.?
adhyātmayogasaṃsthāne yuktāḥ svargagatiṃ gatāḥ // (52.3) Par.?
te brahmabhavanaṃ puṇyaṃ prāpnuvantīha sāttvikāḥ / (53.1) Par.?
na tatra dhṛtarāṣṭraste śakyo draṣṭuṃ mahāmune // (53.2) Par.?
gautama uvāca / (54.1) Par.?
rathantaraṃ yatra bṛhacca gīyate yatra vedī puṇḍarīkaiḥ stṛṇoti / (54.2) Par.?
yatropayāti haribhiḥ somapīthī tatra tvāhaṃ hastinaṃ yātayiṣye // (54.3) Par.?
budhyāmi tvāṃ vṛtrahaṇaṃ śatakratuṃ vyatikramantaṃ bhuvanāni viśvā / (55.1) Par.?
kaccinna vācā vṛjinaṃ kadācid akārṣaṃ te manaso 'bhiṣaṅgāt // (55.2) Par.?
śakra uvāca / (56.1) Par.?
yasmād imaṃ lokapathaṃ prajānām anvāgamaṃ padavāde gajasya / (56.2) Par.?
tasmād bhavān praṇataṃ mānuśāstu bravīṣi yat tat karavāṇi sarvam // (56.3) Par.?
gautama uvāca / (57.1) Par.?
śvetaṃ kareṇuṃ mama putranāgaṃ yaṃ me 'hārṣīr daśavarṣāṇi bālam / (57.2) Par.?
yo me vane vasato 'bhūd dvitīyas tam eva me dehi surendra nāgam // (57.3) Par.?
śakra uvāca / (58.1) Par.?
ayaṃ sutaste dvijamukhya nāgaś cāghrāyate tvām abhivīkṣamāṇaḥ / (58.2) Par.?
pādau ca te nāsikayopajighrate śreyo mama dhyāhi namaśca te 'stu // (58.3) Par.?
gautama uvāca / (59.1) Par.?
śivaṃ sadaiveha surendra tubhyaṃ dhyāyāmi pūjāṃ ca sadā prayuñje / (59.2) Par.?
mamāpi tvaṃ śakra śivaṃ dadasva tvayā dattaṃ pratigṛhṇāmi nāgam // (59.3) Par.?
śakra uvāca / (60.1) Par.?
yeṣāṃ vedā nihitā vai guhāyāṃ manīṣiṇāṃ sattvavatāṃ mahātmanām / (60.2) Par.?
teṣāṃ tvayaikena mahātmanāsmi buddhastasmāt prītimāṃste 'ham adya // (60.3) Par.?
hantaihi brāhmaṇa kṣipraṃ saha putreṇa hastinā / (61.1) Par.?
prāpnuhi tvaṃ śubhāṃllokān ahnāya ca cirāya ca // (61.2) Par.?
bhīṣma uvāca / (62.1) Par.?
sa gautamaṃ puraskṛtya saha putreṇa hastinā / (62.2) Par.?
divam ācakrame vajrī sadbhiḥ saha durāsadam // (62.3) Par.?
Duration=0.33847498893738 secs.