Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Giving, dāna, fast, upavāsa, upavasatha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9376
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
dānaṃ bahuvidhākāraṃ śāntiḥ satyam ahiṃsatā / (1.2) Par.?
svadāratuṣṭiścoktā te phalaṃ dānasya caiva yat // (1.3) Par.?
pitāmahasya viditaṃ kim anyatra tapobalāt / (2.1) Par.?
tapaso yat paraṃ te 'dya tanme vyākhyātum arhasi // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
tapaḥ pracakṣate yāvat tāvallokā yudhiṣṭhira / (3.2) Par.?
mataṃ mama tu kaunteya tapo nānaśanāt param // (3.3) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (4.1) Par.?
bhagīrathasya saṃvādaṃ brahmaṇaśca mahātmanaḥ // (4.2) Par.?
atītya suralokaṃ ca gavāṃ lokaṃ ca bhārata / (5.1) Par.?
ṛṣilokaṃ ca so 'gacchad bhagīratha iti śrutiḥ // (5.2) Par.?
taṃ dṛṣṭvā sa vacaḥ prāha brahmā rājan bhagīratham / (6.1) Par.?
kathaṃ bhagīrathāgāstvam imaṃ deśaṃ durāsadam // (6.2) Par.?
na hi devā na gandharvā na manuṣyā bhagīratha / (7.1) Par.?
āyāntyataptatapasaḥ kathaṃ vai tvam ihāgataḥ // (7.2) Par.?
bhagīratha uvāca / (8.1) Par.?
niḥśaṅkam annam adadaṃ brāhmaṇebhyaḥ śataṃ sahasrāṇi sadaiva dānam / (8.2) Par.?
brāhmaṃ vrataṃ nityam āsthāya viddhi na tvevāhaṃ tasya phalād ihāgām // (8.3) Par.?
daśaikarātrān daśa pañcarātrān ekādaśaikādaśakān kratūṃśca / (9.1) Par.?
jyotiṣṭomānāṃ ca śataṃ yad iṣṭaṃ phalena tenāpi ca nāgato 'ham // (9.2) Par.?
yaccāvasaṃ jāhnavītīranityaḥ śataṃ samāstapyamānastapo 'ham / (10.1) Par.?
adāṃ ca tatrāśvatarīsahasraṃ nārīpuraṃ na ca tenāham āgām // (10.2) Par.?
daśāyutāni cāśvānām ayutāni ca viṃśatim / (11.1) Par.?
puṣkareṣu dvijātibhyaḥ prādāṃ gāśca sahasraśaḥ // (11.2) Par.?
suvarṇacandroḍupadhāriṇīnāṃ kanyottamānām adadaṃ sragviṇīnām / (12.1) Par.?
ṣaṣṭiṃ sahasrāṇi vibhūṣitānāṃ jāmbūnadair ābharaṇair na tena // (12.2) Par.?
daśārbudānyadadaṃ gosavejyāsv ekaikaśo daśa gā lokanātha / (13.1) Par.?
samānavatsāḥ payasā samanvitāḥ suvarṇakāṃsyopaduhā na tena // (13.2) Par.?
aptoryāmeṣu niyatam ekaikasmin daśādadam / (14.1) Par.?
gṛṣṭīnāṃ kṣīradātrīṇāṃ rohiṇīnāṃ na tena ca // (14.2) Par.?
dogdhrīṇāṃ vai gavāṃ caiva prayutāni daśaiva ha / (15.1) Par.?
prādāṃ daśaguṇaṃ brahmanna ca tenāham āgataḥ // (15.2) Par.?
vājināṃ bāhlijātānām ayutānyadadaṃ daśa / (16.1) Par.?
karkāṇāṃ hemamālānāṃ na ca tenāham āgataḥ // (16.2) Par.?
koṭīśca kāñcanasyāṣṭau prādāṃ brahman daśa tvaham / (17.1) Par.?
ekaikasmin kratau tena phalenāhaṃ na cāgataḥ // (17.2) Par.?
vājināṃ śyāmakarṇānāṃ haritānāṃ pitāmaha / (18.1) Par.?
prādāṃ hemasrajāṃ brahman koṭīr daśa ca sapta ca // (18.2) Par.?
īṣādantānmahākāyān kāñcanasragvibhūṣitān / (19.1) Par.?
patnīmataḥ sahasrāṇi prāyacchaṃ daśa sapta ca // (19.2) Par.?
alaṃkṛtānāṃ deveśa divyaiḥ kanakabhūṣaṇaiḥ / (20.1) Par.?
rathānāṃ kāñcanāṅgānāṃ sahasrāṇyadadaṃ daśa / (20.2) Par.?
sapta cānyāni yuktāni vājibhiḥ samalaṃkṛtaiḥ // (20.3) Par.?
dakṣiṇāvayavāḥ kecid vedair ye saṃprakīrtitāḥ / (21.1) Par.?
vājapeyeṣu daśasu prādāṃ tenāpi nāpyaham // (21.2) Par.?
śakratulyaprabhāvānām ijyayā vikrameṇa ca / (22.1) Par.?
sahasraṃ niṣkakaṇṭhānām adadaṃ dakṣiṇām aham // (22.2) Par.?
vijitya nṛpatīn sarvānmakhair iṣṭvā pitāmaha / (23.1) Par.?
aṣṭabhyo rājasūyebhyo na ca tenāham āgataḥ // (23.2) Par.?
srotaśca yāvad gaṅgāyāśchannam āsījjagatpate / (24.1) Par.?
dakṣiṇābhiḥ pravṛttābhir mama nāgāṃ ca tatkṛte // (24.2) Par.?
vājināṃ ca sahasre dve suvarṇaśatabhūṣite / (25.1) Par.?
varaṃ grāmaśataṃ cāham ekaikasya tridhādadam / (25.2) Par.?
tapasvī niyatāhāraḥ śamam āsthāya vāgyataḥ // (25.3) Par.?
dīrghakālaṃ himavati gaṅgāyāśca durutsahām / (26.1) Par.?
mūrdhnā dhārāṃ mahādevaḥ śirasā yām adhārayat / (26.2) Par.?
na tenāpyaham āgacchaṃ phaleneha pitāmaha // (26.3) Par.?
śamyākṣepair ayajaṃ yacca devān sadyaskānām ayutaiścāpi yat tat / (27.1) Par.?
trayodaśadvādaśāhāṃśca deva sapauṇḍarīkānna ca teṣāṃ phalena // (27.2) Par.?
aṣṭau sahasrāṇi kakudminām ahaṃ śuklarṣabhāṇām adadaṃ brāhmaṇebhyaḥ / (28.1) Par.?
ekaikaṃ vai kāñcanaṃ śṛṅgam ebhyaḥ patnīścaiṣām adadaṃ niṣkakaṇṭhīḥ // (28.2) Par.?
hiraṇyaratnanicitān adadaṃ ratnaparvatān / (29.1) Par.?
dhanadhānyasamṛddhāṃśca grāmāñśatasahasraśaḥ // (29.2) Par.?
śataṃ śatānāṃ gṛṣṭīnām adadaṃ cāpyatandritaḥ / (30.1) Par.?
iṣṭvānekair mahāyajñair brāhmaṇebhyo na tena ca // (30.2) Par.?
ekādaśāhair ayajaṃ sadakṣiṇair dvirdvādaśāhair aśvamedhaiśca deva / (31.1) Par.?
ārkāyaṇaiḥ ṣoḍaśabhiśca brahmaṃsteṣāṃ phaleneha na cāgato 'smi // (31.2) Par.?
niṣkaikakaṇṭham adadaṃ yojanāyataṃ tad vistīrṇaṃ kāñcanapādapānām / (32.1) Par.?
vanaṃ cūtānāṃ ratnavibhūṣitānāṃ na caiva teṣām āgato 'haṃ phalena // (32.2) Par.?
turāyaṇaṃ hi vratam apradhṛṣyam akrodhano 'karavaṃ triṃśato 'bdān / (33.1) Par.?
śataṃ gavām aṣṭa śatāni caiva dine dine hyadadaṃ brāhmaṇebhyaḥ // (33.2) Par.?
payasvinīnām atha rohiṇīnāṃ tathaiva cāpyanaḍuhāṃ lokanātha / (34.1) Par.?
prādāṃ nityaṃ brāhmaṇebhyaḥ sureśa nehāgatastena phalena cāham // (34.2) Par.?
triṃśad agnim ahaṃ brahmann ayajaṃ yacca nityadā / (35.1) Par.?
aṣṭābhiḥ sarvamedhaiśca naramedhaiśca saptabhiḥ // (35.2) Par.?
daśabhir viśvajidbhiśca śatair aṣṭādaśottaraiḥ / (36.1) Par.?
na caiva teṣāṃ deveśa phalenāham ihāgataḥ // (36.2) Par.?
sarayvāṃ bāhudāyāṃ ca gaṅgāyām atha naimiṣe / (37.1) Par.?
gavāṃ śatānām ayutam adadaṃ na ca tena vai // (37.2) Par.?
indreṇa guhyaṃ nihitaṃ vai guhāyāṃ yad bhārgavastapasehābhyavindat / (38.1) Par.?
jājvalyamānam uśanastejaseha tat sādhayāmāsa mahaṃ vareṇyam // (38.2) Par.?
tato me brāhmaṇāstuṣṭāstasmin karmaṇi sādhite / (39.1) Par.?
sahasram ṛṣayaścāsan ye vai tatra samāgatāḥ / (39.2) Par.?
uktastair asmi gaccha tvaṃ brahmalokam iti prabho // (39.3) Par.?
prītenoktaḥ sahasreṇa brāhmaṇānām ahaṃ prabho / (40.1) Par.?
imaṃ lokam anuprāpto mā bhūt te 'tra vicāraṇā // (40.2) Par.?
kāmaṃ yathāvad vihitaṃ vidhātrā pṛṣṭena vācyaṃ tu mayā yathāvat / (41.1) Par.?
tapo hi nānyaccānaśanānmataṃ me namo 'stu te devavara prasīda // (41.2) Par.?
bhīṣma uvāca / (42.1) Par.?
ityuktavantaṃ taṃ brahmā rājānaṃ sma bhagīratham / (42.2) Par.?
pūjayāmāsa pūjārhaṃ vidhidṛṣṭena karmaṇā // (42.3) Par.?
Duration=0.33162903785706 secs.