Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): good behaviour, long live, āyus

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9377
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
śatāyur uktaḥ puruṣaḥ śatavīryaśca vaidike / (1.2) Par.?
kasmānmriyante puruṣā bālā api pitāmaha // (1.3) Par.?
āyuṣmān kena bhavati svalpāyur vāpi mānavaḥ / (2.1) Par.?
kena vā labhate kīrtiṃ kena vā labhate śriyam // (2.2) Par.?
tapasā brahmacaryeṇa japair homaistathauṣadhaiḥ / (3.1) Par.?
janmanā yadi vācārāt tanme brūhi pitāmaha // (3.2) Par.?
bhīṣma uvāca / (4.1) Par.?
atra te vartayiṣyāmi yanmāṃ tvam anupṛcchasi / (4.2) Par.?
alpāyur yena bhavati dīrghāyur vāpi mānavaḥ // (4.3) Par.?
yena vā labhate kīrtiṃ yena vā labhate śriyam / (5.1) Par.?
yathā ca vartan puruṣaḥ śreyasā samprayujyate // (5.2) Par.?
ācārāllabhate hyāyur ācārāllabhate śriyam / (6.1) Par.?
ācārāt kīrtim āpnoti puruṣaḥ pretya ceha ca // (6.2) Par.?
durācāro hi puruṣo nehāyur vindate mahat / (7.1) Par.?
trasanti yasmād bhūtāni tathā paribhavanti ca // (7.2) Par.?
tasmāt kuryād ihācāraṃ ya icched bhūtim ātmanaḥ / (8.1) Par.?
api pāpaśarīrasya ācāro hantyalakṣaṇam // (8.2) Par.?
ācāralakṣaṇo dharmaḥ santaścācāralakṣaṇāḥ / (9.1) Par.?
sādhūnāṃ ca yathā vṛttam etad ācāralakṣaṇam // (9.2) Par.?
apyadṛṣṭaṃ śrutaṃ vāpi puruṣaṃ dharmacāriṇam / (10.1) Par.?
bhūtikarmāṇi kurvāṇaṃ taṃ janāḥ kurvate priyam // (10.2) Par.?
ye nāstikā niṣkriyāśca guruśāstrātilaṅghinaḥ / (11.1) Par.?
adharmajñā durācārāste bhavanti gatāyuṣaḥ // (11.2) Par.?
viśīlā bhinnamaryādā nityaṃ saṃkīrṇamaithunāḥ / (12.1) Par.?
alpāyuṣo bhavantīha narā nirayagāminaḥ // (12.2) Par.?
sarvalakṣaṇahīno 'pi samudācāravānnaraḥ / (13.1) Par.?
śraddadhāno 'nasūyaśca śataṃ varṣāṇi jīvati // (13.2) Par.?
akrodhanaḥ satyavādī bhūtānām avihiṃsakaḥ / (14.1) Par.?
anasūyur ajihmaśca śataṃ varṣāṇi jīvati // (14.2) Par.?
loṣṭamardī tṛṇacchedī nakhakhādī ca yo naraḥ / (15.1) Par.?
nityocchiṣṭaḥ saṃkusuko nehāyur vindate mahat // (15.2) Par.?
brāhme muhūrte budhyeta dharmārthau cānucintayet / (16.1) Par.?
utthāyācamya tiṣṭheta pūrvāṃ saṃdhyāṃ kṛtāñjaliḥ // (16.2) Par.?
evam evāparāṃ saṃdhyāṃ samupāsīta vāgyataḥ / (17.1) Par.?
nekṣetādityam udyantaṃ nāstaṃ yāntaṃ kadācana // (17.2) Par.?
ṛṣayo dīrghasaṃdhyatvād dīrgham āyur avāpnuvan / (18.1) Par.?
tasmāt tiṣṭhet sadā pūrvāṃ paścimāṃ caiva vāgyataḥ // (18.2) Par.?
ye ca pūrvām upāsante dvijāḥ saṃdhyāṃ na paścimām / (19.1) Par.?
sarvāṃstān dhārmiko rājā śūdrakarmāṇi kārayet // (19.2) Par.?
paradārā na gantavyāḥ sarvavarṇeṣu karhicit / (20.1) Par.?
na hīdṛśam anāyuṣyaṃ loke kiṃcana vidyate / (20.2) Par.?
yādṛśaṃ puruṣasyeha paradāropasevanam // (20.3) Par.?
prasādhanaṃ ca keśānām añjanaṃ dantadhāvanam / (21.1) Par.?
pūrvāhṇa eva kurvīta devatānāṃ ca pūjanam // (21.2) Par.?
purīṣamūtre nodīkṣennādhitiṣṭhet kadācana / (22.1) Par.?
udakyayā ca saṃbhāṣāṃ na kurvīta kadācana // (22.2) Par.?
notsṛjeta purīṣaṃ ca kṣetre grāmasya cāntike / (23.1) Par.?
ubhe mūtrapurīṣe tu nāpsu kuryāt kadācana // (23.2) Par.?
prāṅmukho nityam aśnīyād vāgyato 'nnam akutsayan / (24.1) Par.?
praskandayecca manasā bhuktvā cāgnim upaspṛśet // (24.2) Par.?
āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ / (25.1) Par.?
dhanyaṃ paścānmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhaḥ // (25.2) Par.?
nādhitiṣṭhet tuṣāñjātu keśabhasmakapālikāḥ / (26.1) Par.?
anyasya cāpyupasthānaṃ dūrataḥ parivarjayet // (26.2) Par.?
śāntihomāṃśca kurvīta sāvitrāṇi ca kārayet / (27.1) Par.?
niṣaṇṇaścāpi khādeta na tu gacchan kathaṃcana // (27.2) Par.?
mūtraṃ na tiṣṭhatā kāryaṃ na bhasmani na govraje // (28.1) Par.?
ārdrapādastu bhuñjīta nārdrapādastu saṃviśet / (29.1) Par.?
ārdrapādastu bhuñjāno varṣāṇāṃ jīvate śatam // (29.2) Par.?
trīṇi tejāṃsi nocchiṣṭa ālabheta kadācana / (30.1) Par.?
agniṃ gāṃ brāhmaṇaṃ caiva tathāsyāyur na riṣyate // (30.2) Par.?
trīṇi tejāṃsi nocchiṣṭa udīkṣeta kadācana / (31.1) Par.?
sūryācandramasau caiva nakṣatrāṇi ca sarvaśaḥ // (31.2) Par.?
ūrdhvaṃ prāṇā hyutkrāmanti yūnaḥ sthavira āyati / (32.1) Par.?
pratyutthānābhivādābhyāṃ punastān pratipadyate // (32.2) Par.?
abhivādayeta vṛddhāṃśca āsanaṃ caiva dāpayet / (33.1) Par.?
kṛtāñjalir upāsīta gacchantaṃ pṛṣṭhato 'nviyāt // (33.2) Par.?
na cāsītāsane bhinne bhinnaṃ kāṃsyaṃ ca varjayet / (34.1) Par.?
naikavastreṇa bhoktavyaṃ na nagnaḥ snātum arhati / (34.2) Par.?
svaptavyaṃ naiva nagnena na cocchiṣṭo 'pi saṃviśet // (34.3) Par.?
ucchiṣṭo na spṛśecchīrṣaṃ sarve prāṇāstadāśrayāḥ / (35.1) Par.?
keśagrahān prahārāṃśca śirasyetān vivarjayet // (35.2) Par.?
na pāṇibhyām ubhābhyāṃ ca kaṇḍūyejjātu vai śiraḥ / (36.1) Par.?
na cābhīkṣṇaṃ śiraḥ snāyāt tathāsyāyur na riṣyate // (36.2) Par.?
śiraḥsnātaśca tailena nāṅgaṃ kiṃcid upaspṛśet / (37.1) Par.?
tilapiṣṭaṃ na cāśnīyāt tathāyur vindate mahat // (37.2) Par.?
nādhyāpayet tathocchiṣṭo nādhīyīta kadācana / (38.1) Par.?
vāte ca pūtigandhe ca manasāpi na cintayet // (38.2) Par.?
atra gāthā yamodgītāḥ kīrtayanti purāvidaḥ / (39.1) Par.?
āyur asya nikṛntāmi prajām asyādade tathā // (39.2) Par.?
ya ucchiṣṭaḥ pravadati svādhyāyaṃ cādhigacchati / (40.1) Par.?
yaścānadhyāyakāle 'pi mohād abhyasyati dvijaḥ / (40.2) Par.?
tasmād yukto 'pyanadhyāye nādhīyīta kadācana // (40.3) Par.?
pratyādityaṃ pratyanilaṃ prati gāṃ ca prati dvijān / (41.1) Par.?
ye mehanti ca panthānaṃ te bhavanti gatāyuṣaḥ // (41.2) Par.?
ubhe mūtrapurīṣe tu divā kuryād udaṅmukhaḥ / (42.1) Par.?
dakṣiṇābhimukho rātrau tathāsyāyur na riṣyate // (42.2) Par.?
trīn kṛśānnāvajānīyād dīrgham āyur jijīviṣuḥ / (43.1) Par.?
brāhmaṇaṃ kṣatriyaṃ sarpaṃ sarve hyāśīviṣāstrayaḥ // (43.2) Par.?
dahatyāśīviṣaḥ kruddho yāvat paśyati cakṣuṣā / (44.1) Par.?
kṣatriyo 'pi dahet kruddho yāvat spṛśati tejasā // (44.2) Par.?
brāhmaṇastu kulaṃ hanyād dhyānenāvekṣitena ca / (45.1) Par.?
tasmād etat trayaṃ yatnād upaseveta paṇḍitaḥ // (45.2) Par.?
guruṇā vairanirbandho na kartavyaḥ kadācana / (46.1) Par.?
anumānyaḥ prasādyaśca guruḥ kruddho yudhiṣṭhira // (46.2) Par.?
samyaṅmithyāpravṛtte 'pi vartitavyaṃ gurāviha / (47.1) Par.?
gurunindā dahatyāyur manuṣyāṇāṃ na saṃśayaḥ // (47.2) Par.?
dūrād āvasathānmūtraṃ dūrāt pādāvasecanam / (48.1) Par.?
ucchiṣṭotsarjanaṃ caiva dūre kāryaṃ hitaiṣiṇā // (48.2) Par.?
nātikalpaṃ nātisāyaṃ na ca madhyaṃdine sthite / (49.1) Par.?
nājñātaiḥ saha gaccheta naiko na vṛṣalaiḥ saha // (49.2) Par.?
panthā deyo brāhmaṇāya gobhyo rājabhya eva ca / (50.1) Par.?
vṛddhāya bhārataptāya garbhiṇyai durbalāya ca // (50.2) Par.?
pradakṣiṇaṃ ca kurvīta parijñātān vanaspatīn / (51.1) Par.?
catuṣpathān prakurvīta sarvān eva pradakṣiṇān // (51.2) Par.?
madhyaṃdine niśākāle madhyarātre ca sarvadā / (52.1) Par.?
catuṣpathānna seveta ubhe saṃdhye tathaiva ca // (52.2) Par.?
upānahau ca vastraṃ ca dhṛtam anyair na dhārayet / (53.1) Par.?
brahmacārī ca nityaṃ syāt pādaṃ pādena nākramet // (53.2) Par.?
amāvāsyāṃ paurṇamāsyāṃ caturdaśyāṃ ca sarvaśaḥ / (54.1) Par.?
aṣṭamyāṃ sarvapakṣāṇāṃ brahmacārī sadā bhavet // (54.2) Par.?
vṛthā māṃsaṃ na khādeta pṛṣṭhamāṃsaṃ tathaiva ca / (55.1) Par.?
ākrośaṃ parivādaṃ ca paiśunyaṃ ca vivarjayet // (55.2) Par.?
nāruṃtudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta / (56.1) Par.?
yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām // (56.2) Par.?
vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni / (57.1) Par.?
parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu // (57.2) Par.?
rohate sāyakair viddhaṃ vanaṃ paraśunā hatam / (58.1) Par.?
vācā duruktaṃ bībhatsaṃ na saṃrohati vākkṣatam // (58.2) Par.?
hīnāṅgān atiriktāṅgān vidyāhīnān vayodhikān / (59.1) Par.?
rūpadraviṇahīnāṃśca sattvahīnāṃśca nākṣipet // (59.2) Par.?
nāstikyaṃ vedanindāṃ ca devatānāṃ ca kutsanam / (60.1) Par.?
dveṣastambhābhimānāṃśca taikṣṇyaṃ ca parivarjayet // (60.2) Par.?
parasya daṇḍaṃ nodyacchet kroddho nainaṃ nipātayet / (61.1) Par.?
anyatra putrācchiṣyād vā śikṣārthaṃ tāḍanaṃ smṛtam // (61.2) Par.?
na brāhmaṇān parivadennakṣatrāṇi na nirdiśet / (62.1) Par.?
tithiṃ pakṣasya na brūyāt tathāsyāyur na riṣyate // (62.2) Par.?
kṛtvā mūtrapurīṣe tu rathyām ākramya vā punaḥ / (63.1) Par.?
pādaprakṣālanaṃ kuryāt svādhyāye bhojane tathā // (63.2) Par.?
trīṇi devāḥ pavitrāṇi brāhmaṇānām akalpayan / (64.1) Par.?
adṛṣṭam adbhir nirṇiktaṃ yacca vācā praśasyate // (64.2) Par.?
saṃyāvaṃ kṛsaraṃ māṃsaṃ śaṣkulī pāyasaṃ tathā / (65.1) Par.?
ātmārthaṃ na prakartavyaṃ devārthaṃ tu prakalpayet // (65.2) Par.?
nityam agniṃ paricared bhikṣāṃ dadyācca nityadā / (66.1) Par.?
vāgyato dantakāṣṭhaṃ ca nityam eva samācaret / (66.2) Par.?
na cābhyuditaśāyī syāt prāyaścittī tathā bhavet // (66.3) Par.?
mātāpitaram utthāya pūrvam evābhivādayet / (67.1) Par.?
ācāryam atha vāpyenaṃ tathāyur vindate mahat // (67.2) Par.?
varjayed dantakāṣṭhāni varjanīyāni nityaśaḥ / (68.1) Par.?
bhakṣayecchāstradṛṣṭāni parvasvapi ca varjayet // (68.2) Par.?
udaṅmukhaśca satataṃ śaucaṃ kuryāt samāhitaḥ // (69.1) Par.?
akṛtvā devatāpūjāṃ nānyaṃ gacchet kadācana / (70.1) Par.?
anyatra tu guruṃ vṛddhaṃ dhārmikaṃ vā vicakṣaṇam // (70.2) Par.?
avalokyo na cādarśo malino buddhimattaraiḥ / (71.1) Par.?
na cājñātāṃ striyaṃ gacched garbhiṇīṃ vā kadācana // (71.2) Par.?
udakśirā na svapeta tathā pratyakśirā na ca / (72.1) Par.?
prākśirāstu svaped vidvān athavā dakṣiṇāśirāḥ // (72.2) Par.?
na bhagne nāvadīrṇe vā śayane prasvapeta ca / (73.1) Par.?
nāntardhāne na saṃyukte na ca tiryak kadācana // (73.2) Par.?
na nagnaḥ karhicit snāyānna niśāyāṃ kadācana / (74.1) Par.?
snātvā ca nāvamṛjyeta gātrāṇi suvicakṣaṇaḥ // (74.2) Par.?
na cānulimped asnātvā snātvā vāso na nirdhunet / (75.1) Par.?
ārdra eva tu vāsāṃsi nityaṃ seveta mānavaḥ / (75.2) Par.?
srajaśca nāvakarṣeta na bahir dhārayeta ca // (75.3) Par.?
raktamālyaṃ na dhāryaṃ syācchuklaṃ dhāryaṃ tu paṇḍitaiḥ / (76.1) Par.?
varjayitvā tu kamalaṃ tathā kuvalayaṃ vibho // (76.2) Par.?
raktaṃ śirasi dhāryaṃ tu tathā vāneyam ityapi / (77.1) Par.?
kāñcanī caiva yā mālā na sā duṣyati karhicit / (77.2) Par.?
snātasya varṇakaṃ nityam ārdraṃ dadyād viśāṃ pate // (77.3) Par.?
viparyayaṃ na kurvīta vāsaso buddhimānnaraḥ / (78.1) Par.?
tathā nānyadhṛtaṃ dhāryaṃ na cāpadaśam eva ca // (78.2) Par.?
anyad eva bhaved vāsaḥ śayanīye narottama / (79.1) Par.?
anyad rathyāsu devānām arcāyām anyad eva hi // (79.2) Par.?
priyaṅgucandanābhyāṃ ca bilvena tagareṇa ca / (80.1) Par.?
pṛthag evānulimpeta kesareṇa ca buddhimān // (80.2) Par.?
upavāsaṃ ca kurvīta snātaḥ śucir alaṃkṛtaḥ / (81.1) Par.?
parvakāleṣu sarveṣu brahmacārī sadā bhavet // (81.2) Par.?
nālīḍhayā parihataṃ bhakṣayīta kadācana / (82.1) Par.?
tathā noddhṛtasārāṇi prekṣatāṃ nāpradāya ca // (82.2) Par.?
na saṃnikṛṣṭo medhāvī nāśucir na ca satsu ca / (83.1) Par.?
pratiṣiddhānna dharmeṣu bhakṣān bhuñjīta pṛṣṭhataḥ // (83.2) Par.?
pippalaṃ ca vaṭaṃ caiva śaṇaśākaṃ tathaiva ca / (84.1) Par.?
udumbaraṃ na khādecca bhavārthī puruṣottamaḥ // (84.2) Par.?
ājaṃ gavyaṃ ca yanmāṃsaṃ māyūraṃ caiva varjayet / (85.1) Par.?
varjayecchuṣkamāṃsaṃ ca tathā paryuṣitaṃ ca yat // (85.2) Par.?
na pāṇau lavaṇaṃ vidvān prāśnīyānna ca rātriṣu / (86.1) Par.?
dadhisaktūnna bhuñjīta vṛthāmāṃsaṃ ca varjayet // (86.2) Par.?
vālena tu na bhuñjīta paraśrāddhaṃ tathaiva ca / (87.1) Par.?
sāyaṃ prātaśca bhuñjīta nāntarāle samāhitaḥ // (87.2) Par.?
vāgyato naikavastraśca nāsaṃviṣṭaḥ kadācana / (88.1) Par.?
bhūmau sadaiva nāśnīyānnānāsīno na śabdavat // (88.2) Par.?
toyapūrvaṃ pradāyānnam atithibhyo viśāṃ pate / (89.1) Par.?
paścād bhuñjīta medhāvī na cāpyanyamanā naraḥ // (89.2) Par.?
samānam ekapaṅktyāṃ tu bhojyam annaṃ nareśvara / (90.1) Par.?
viṣaṃ hālāhalaṃ bhuṅkte yo 'pradāya suhṛjjane // (90.2) Par.?
pānīyaṃ pāyasaṃ sarpir dadhisaktumadhūnyapi / (91.1) Par.?
nirasya śeṣam eteṣāṃ na pradeyaṃ tu kasyacit // (91.2) Par.?
bhuñjāno manujavyāghra naiva śaṅkāṃ samācaret / (92.1) Par.?
dadhi cāpyanupānaṃ vai na kartavyaṃ bhavārthinā // (92.2) Par.?
ācamya caiva hastena parisrāvya tathodakam / (93.1) Par.?
aṅguṣṭhaṃ caraṇasyātha dakṣiṇasyāvasecayet // (93.2) Par.?
pāṇiṃ mūrdhni samādhāya spṛṣṭvā cāgniṃ samāhitaḥ / (94.1) Par.?
jñātiśraiṣṭhyam avāpnoti prayogakuśalo naraḥ // (94.2) Par.?
adbhiḥ prāṇān samālabhya nābhiṃ pāṇitalena ca / (95.1) Par.?
spṛśaṃścaiva pratiṣṭheta na cāpyārdreṇa pāṇinā // (95.2) Par.?
aṅguṣṭhasyāntarāle ca brāhmaṃ tīrtham udāhṛtam / (96.1) Par.?
kaniṣṭhikāyāḥ paścāt tu devatīrtham ihocyate // (96.2) Par.?
aṅguṣṭhasya ca yanmadhyaṃ pradeśinyāśca bhārata / (97.1) Par.?
tena pitryāṇi kurvīta spṛṣṭvāpo nyāyatastathā // (97.2) Par.?
parāpavādaṃ na brūyānnāpriyaṃ ca kadācana / (98.1) Par.?
na manyuḥ kaścid utpādyaḥ puruṣeṇa bhavārthinā // (98.2) Par.?
patitaistu kathāṃ necched darśanaṃ cāpi varjayet / (99.1) Par.?
saṃsargaṃ ca na gaccheta tathāyur vindate mahat // (99.2) Par.?
na divā maithunaṃ gacchenna kanyāṃ na ca bandhakīm / (100.1) Par.?
na cāsnātāṃ striyaṃ gacchet tathāyur vindate mahat // (100.2) Par.?
sve sve tīrthe samācamya kārye samupakalpite / (101.1) Par.?
triḥ pītvāpo dviḥ pramṛjya kṛtaśauco bhavennaraḥ // (101.2) Par.?
indriyāṇi sakṛt spṛśya trir abhyukṣya ca mānavaḥ / (102.1) Par.?
kurvīta pitryaṃ daivaṃ ca vedadṛṣṭena karmaṇā // (102.2) Par.?
brāhmaṇārthe ca yacchaucaṃ tacca me śṛṇu kaurava / (103.1) Par.?
pravṛttaṃ ca hitaṃ coktvā bhojanādyantayostathā // (103.2) Par.?
sarvaśauceṣu brāhmeṇa tīrthena samupaspṛśet / (104.1) Par.?
niṣṭhīvya tu tathā kṣutvā spṛśyāpo hi śucir bhavet // (104.2) Par.?
vṛddho jñātistathā mitraṃ daridro yo bhaved api / (105.1) Par.?
gṛhe vāsayitavyāste dhanyam āyuṣyam eva ca // (105.2) Par.?
gṛhe pārāvatā dhanyāḥ śukāśca sahasārikāḥ / (106.1) Par.?
gṛheṣvete na pāpāya tathā vai tailapāyikāḥ // (106.2) Par.?
uddīpakāśca gṛdhrāśca kapotā bhramarāstathā / (107.1) Par.?
niviśeyur yadā tatra śāntim eva tadācaret // (107.2) Par.?
amaṅgalyāni caitāni tathākrośo mahātmanām / (108.1) Par.?
mahātmanāṃ ca guhyāni na vaktavyāni karhicit // (108.2) Par.?
agamyāśca na gaccheta rājapatnīḥ sakhīstathā / (109.1) Par.?
vaidyānāṃ bālavṛddhānāṃ bhṛtyānāṃ ca yudhiṣṭhira // (109.2) Par.?
bandhūnāṃ brāhmaṇānāṃ ca tathā śāraṇikasya ca / (110.1) Par.?
saṃbandhināṃ ca rājendra tathāyur vindate mahat // (110.2) Par.?
brāhmaṇasthapatibhyāṃ ca nirmitaṃ yanniveśanam / (111.1) Par.?
tad āvaset sadā prājño bhavārthī manujeśvara // (111.2) Par.?
saṃdhyāyāṃ na svaped rājan vidyāṃ na ca samācaret / (112.1) Par.?
na bhuñjīta ca medhāvī tathāyur vindate mahat // (112.2) Par.?
naktaṃ na kuryāt pitryāṇi bhuktvā caiva prasādhanam / (113.1) Par.?
pānīyasya kriyā naktaṃ na kāryā bhūtim icchatā // (113.2) Par.?
varjanīyāśca vai nityaṃ saktavo niśi bhārata / (114.1) Par.?
śeṣāṇi cāvadātāni pānīyaṃ caiva bhojane // (114.2) Par.?
sauhityaṃ ca na kartavyaṃ rātrau naiva samācaret / (115.1) Par.?
dvijacchedaṃ na kurvīta bhuktvā na ca samācaret // (115.2) Par.?
mahākulaprasūtāṃ ca praśastāṃ lakṣaṇaistathā / (116.1) Par.?
vayaḥsthāṃ ca mahāprājña kanyām āvoḍhum arhati // (116.2) Par.?
apatyam utpādya tataḥ pratiṣṭhāpya kulaṃ tathā / (117.1) Par.?
putrāḥ pradeyā jñāneṣu kuladharmeṣu bhārata // (117.2) Par.?
kanyā cotpādya dātavyā kulaputrāya dhīmate / (118.1) Par.?
putrā niveśyāśca kulād bhṛtyā labhyāśca bhārata // (118.2) Par.?
śiraḥsnāto 'tha kurvīta daivaṃ pitryam athāpi ca / (119.1) Par.?
nakṣatre na ca kurvīta yasmiñjāto bhavennaraḥ / (119.2) Par.?
na proṣṭhapadayoḥ kāryaṃ tathāgneye ca bhārata // (119.3) Par.?
dāruṇeṣu ca sarveṣu pratyahaṃ ca vivarjayet / (120.1) Par.?
jyotiṣe yāni coktāni tāni sarvāṇi varjayet // (120.2) Par.?
prāṅmukhaḥ śmaśrukarmāṇi kārayeta samāhitaḥ / (121.1) Par.?
udaṅmukho vā rājendra tathāyur vindate mahat // (121.2) Par.?
parivādaṃ na ca brūyāt pareṣām ātmanastathā / (122.1) Par.?
parivādo na dharmāya procyate bharatarṣabha // (122.2) Par.?
varjayed vyaṅginīṃ nārīṃ tathā kanyāṃ narottama / (123.1) Par.?
samārṣāṃ vyaṅgitāṃ caiva mātuḥ svakulajāṃ tathā // (123.2) Par.?
vṛddhāṃ pravrajitāṃ caiva tathaiva ca pativratām / (124.1) Par.?
tathātikṛṣṇavarṇāṃ ca varṇotkṛṣṭāṃ ca varjayet // (124.2) Par.?
ayoniṃ ca viyoniṃ ca na gaccheta vicakṣaṇaḥ / (125.1) Par.?
piṅgalāṃ kuṣṭhinīṃ nārīṃ na tvam āvoḍhum arhasi // (125.2) Par.?
apasmārikule jātāṃ nihīnāṃ caiva varjayet / (126.1) Par.?
śvitriṇāṃ ca kule jātāṃ trayāṇāṃ manujeśvara // (126.2) Par.?
lakṣaṇair anvitā yā ca praśastā yā ca lakṣaṇaiḥ / (127.1) Par.?
manojñā darśanīyā ca tāṃ bhavān voḍhum arhati // (127.2) Par.?
mahākule niveṣṭavyaṃ sadṛśe vā yudhiṣṭhira / (128.1) Par.?
avarā patitā caiva na grāhyā bhūtim icchatā // (128.2) Par.?
agnīn utpādya yatnena kriyāḥ suvihitāśca yāḥ / (129.1) Par.?
vedeṣu brāhmaṇaiḥ proktāstāśca sarvāḥ samācaret // (129.2) Par.?
na cerṣyā strīṣu kartavyā dārā rakṣyāśca sarvaśaḥ / (130.1) Par.?
anāyuṣyā bhaved īrṣyā tasmād īrṣyāṃ vivarjayet // (130.2) Par.?
anāyuṣyo divāsvapnastathābhyuditaśāyitā / (131.1) Par.?
prātar niśāyāṃ ca tathā ye cocchiṣṭāḥ svapanti vai // (131.2) Par.?
pāradāryam anāyuṣyaṃ nāpitocchiṣṭatā tathā / (132.1) Par.?
yatnato vai na kartavyam abhyāsaścaiva bhārata // (132.2) Par.?
saṃdhyāṃ na bhuñjenna snāyānna purīṣaṃ samutsṛjet / (133.1) Par.?
prayataśca bhavet tasyāṃ na ca kiṃcit samācaret // (133.2) Par.?
brāhmaṇān pūjayeccāpi tathā snātvā narādhipa / (134.1) Par.?
devāṃśca praṇamet snāto gurūṃścāpyabhivādayet // (134.2) Par.?
animantrito na gaccheta yajñaṃ gacchet tu darśakaḥ / (135.1) Par.?
animantrite hyanāyuṣyaṃ gamanaṃ tatra bhārata // (135.2) Par.?
na caikena parivrājyaṃ na gantavyaṃ tathā niśi / (136.1) Par.?
anāgatāyāṃ saṃdhyāyāṃ paścimāyāṃ gṛhe vaset // (136.2) Par.?
mātuḥ pitur gurūṇāṃ ca kāryam evānuśāsanam / (137.1) Par.?
hitaṃ vāpyahitaṃ vāpi na vicāryaṃ nararṣabha // (137.2) Par.?
dhanurvede ca vede ca yatnaḥ kāryo narādhipa / (138.1) Par.?
hastipṛṣṭhe 'śvapṛṣṭhe ca rathacaryāsu caiva ha / (138.2) Par.?
yatnavān bhava rājendra yatnavān sukham edhate // (138.3) Par.?
apradhṛṣyaśca śatrūṇāṃ bhṛtyānāṃ svajanasya ca / (139.1) Par.?
prajāpālanayuktaśca na kṣatiṃ labhate kvacit // (139.2) Par.?
yuktiśāstraṃ ca te jñeyaṃ śabdaśāstraṃ ca bhārata / (140.1) Par.?
gandharvaśāstraṃ ca kalāḥ parijñeyā narādhipa // (140.2) Par.?
purāṇam itihāsāśca tathākhyānāni yāni ca / (141.1) Par.?
mahātmanāṃ ca caritaṃ śrotavyaṃ nityam eva te // (141.2) Par.?
patnīṃ rajasvalāṃ caiva nābhigacchenna cāhvayet / (142.1) Par.?
snātāṃ caturthe divase rātrau gacched vicakṣaṇaḥ // (142.2) Par.?
pañcame divase nārī ṣaṣṭhe 'hani pumān bhavet / (143.1) Par.?
etena vidhinā patnīm upagaccheta paṇḍitaḥ // (143.2) Par.?
jñātisaṃbandhimitrāṇi pūjanīyāni nityaśaḥ / (144.1) Par.?
yaṣṭavyaṃ ca yathāśakti yajñair vividhadakṣiṇaiḥ / (144.2) Par.?
ataūrdhvam araṇyaṃ ca sevitavyaṃ narādhipa // (144.3) Par.?
eṣa te lakṣaṇoddeśa āyuṣyāṇāṃ prakīrtitaḥ / (145.1) Par.?
śeṣastraividyavṛddhebhyaḥ pratyāhāryo yudhiṣṭhira // (145.2) Par.?
ācāro bhūtijanana ācāraḥ kīrtivardhanaḥ / (146.1) Par.?
ācārād vardhate hyāyur ācāro hantyalakṣaṇam // (146.2) Par.?
āgamānāṃ hi sarveṣām ācāraḥ śreṣṭha ucyate / (147.1) Par.?
ācāraprabhavo dharmo dharmād āyur vivardhate // (147.2) Par.?
etad yaśasyam āyuṣyaṃ svargyaṃ svastyayanaṃ mahat / (148.1) Par.?
anukampatā sarvavarṇān brahmaṇā samudāhṛtam // (148.2) Par.?
Duration=0.93711018562317 secs.