Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Giving, dāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9392
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
evam uktaḥ pratyuvāca maitreyaḥ karmapūjakaḥ / (1.2) Par.?
atyantaṃ śrīmati kule jātaḥ prājño bahuśrutaḥ // (1.3) Par.?
asaṃśayaṃ mahāprājña yathaivāttha tathaiva tat / (2.1) Par.?
anujñātastu bhavatā kiṃcid brūyām ahaṃ vibho // (2.2) Par.?
vyāsa uvāca / (3.1) Par.?
yad yad icchasi maitreya yāvad yāvad yathā tathā / (3.2) Par.?
brūhi tāvanmahāprājña śuśrūṣe vacanaṃ tava // (3.3) Par.?
maitreya uvāca / (4.1) Par.?
nirdoṣaṃ nirmalaṃ caiva vacanaṃ dānasaṃhitam / (4.2) Par.?
vidyātapobhyāṃ hi bhavān bhāvitātmā na saṃśayaḥ // (4.3) Par.?
bhavato bhāvitātmatvād dāyo 'yaṃ sumahānmama / (5.1) Par.?
bhūyo buddhyānupaśyāmi susamṛddhatapā iva // (5.2) Par.?
api me darśanād eva bhavato 'bhyudayo mahān / (6.1) Par.?
manye bhavatprasādo 'yaṃ taddhi karma svabhāvataḥ // (6.2) Par.?
tapaḥ śrutaṃ ca yoniścāpyetad brāhmaṇyakāraṇam / (7.1) Par.?
tribhir guṇaiḥ samuditastato bhavati vai dvijaḥ // (7.2) Par.?
tasmiṃstṛpte ca tṛpyante pitaro daivatāni ca / (8.1) Par.?
na hi śrutavatāṃ kiṃcid adhikaṃ brāhmaṇād ṛte // (8.2) Par.?
yathā hi sukṛte kṣetre phalaṃ vindati mānavaḥ / (9.1) Par.?
evaṃ dattvā śrutavati phalaṃ dātā samaśnute // (9.2) Par.?
brāhmaṇaścenna vidyeta śrutavṛttopasaṃhitaḥ / (10.1) Par.?
pratigrahītā dānasya moghaṃ syād dhanināṃ dhanam // (10.2) Par.?
adan hyavidvān hantyannam adyamānaṃ ca hanti tam / (11.1) Par.?
taṃ ca hanyati yasyānnaṃ sa hatvā hanyate 'budhaḥ // (11.2) Par.?
prabhur hyannam adan vidvān punar janayatīśvaraḥ / (12.1) Par.?
sa cānnājjāyate tasmāt sūkṣma eva vyatikramaḥ // (12.2) Par.?
yad eva dadataḥ puṇyaṃ tad eva pratigṛhṇataḥ / (13.1) Par.?
na hyekacakraṃ varteta ityevam ṛṣayo viduḥ // (13.2) Par.?
yatra vai brāhmaṇāḥ santi śrutavṛttopasaṃhitāḥ / (14.1) Par.?
tatra dānaphalaṃ puṇyam iha cāmutra cāśnute // (14.2) Par.?
ye yoniśuddhāḥ satataṃ tapasyabhiratā bhṛśam / (15.1) Par.?
dānādhyayanasampannāste vai pūjyatamāḥ sadā // (15.2) Par.?
tair hi sadbhiḥ kṛtaḥ panthāścetayāno na muhyate / (16.1) Par.?
te hi svargasya netāro yajñavāhāḥ sanātanāḥ // (16.2) Par.?
Duration=0.057634115219116 secs.