Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): fast, upavāsa, upavasatha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9379
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
sarveṣām eva varṇānāṃ mlecchānāṃ ca pitāmaha / (1.2) Par.?
upavāse matir iyaṃ kāraṇaṃ ca na vidmahe // (1.3) Par.?
brahmakṣatreṇa niyamāścartavyā iti naḥ śrutam / (2.1) Par.?
upavāse kathaṃ teṣāṃ kṛtyam asti pitāmaha // (2.2) Par.?
niyamaṃ copavāsānāṃ sarveṣāṃ brūhi pārthiva / (3.1) Par.?
avāpnoti gatiṃ kāṃ ca upavāsaparāyaṇaḥ // (3.2) Par.?
upavāsaḥ paraṃ puṇyam upavāsaḥ parāyaṇam / (4.1) Par.?
upoṣyeha naraśreṣṭha kiṃ phalaṃ pratipadyate // (4.2) Par.?
adharmānmucyate kena dharmam āpnoti vai katham / (5.1) Par.?
svargaṃ puṇyaṃ ca labhate kathaṃ bharatasattama // (5.2) Par.?
upoṣya cāpi kiṃ tena pradeyaṃ syānnarādhipa / (6.1) Par.?
dharmeṇa ca sukhān arthāṃllabhed yena bravīhi tam // (6.2) Par.?
vaiśaṃpāyana uvāca / (7.1) Par.?
evaṃ bruvāṇaṃ kaunteyaṃ dharmajñaṃ dharmatattvavit / (7.2) Par.?
dharmaputram idaṃ vākyaṃ bhīṣmaḥ śāṃtanavo 'bravīt // (7.3) Par.?
idaṃ khalu mahārāja śrutam āsīt purātanam / (8.1) Par.?
upavāsavidhau śreṣṭhā ye guṇā bharatarṣabha // (8.2) Par.?
prājāpatyaṃ hyaṅgirasaṃ pṛṣṭavān asmi bhārata / (9.1) Par.?
yathā māṃ tvaṃ tathaivāhaṃ pṛṣṭavāṃstaṃ tapodhanam // (9.2) Par.?
praśnam etaṃ mayā pṛṣṭo bhagavān agnisaṃbhavaḥ / (10.1) Par.?
upavāsavidhiṃ puṇyam ācaṣṭa bharatarṣabha // (10.2) Par.?
aṅgirā uvāca / (11.1) Par.?
brahmakṣatre trirātraṃ tu vihitaṃ kurunandana / (11.2) Par.?
dvistrirātram athaivātra nirdiṣṭaṃ puruṣarṣabha // (11.3) Par.?
vaiśyaśūdrau tu yau mohād upavāsaṃ prakurvate / (12.1) Par.?
trirātraṃ dvistrirātraṃ vā tayoḥ puṣṭir na vidyate // (12.2) Par.?
caturthabhaktakṣapaṇaṃ vaiśyaśūdre vidhīyate / (13.1) Par.?
trirātraṃ na tu dharmajñair vihitaṃ brahmavādibhiḥ // (13.2) Par.?
pañcamyāṃ caiva ṣaṣṭhyāṃ ca paurṇamāsyāṃ ca bhārata / (14.1) Par.?
kṣamāvān rūpasampannaḥ śrutavāṃścaiva jāyate // (14.2) Par.?
nānapatyo bhavet prājño daridro vā kadācana / (15.1) Par.?
yajiṣṇuḥ pañcamīṃ ṣaṣṭhīṃ kṣaped yo bhojayed dvijān // (15.2) Par.?
aṣṭamīm atha kaunteya śuklapakṣe caturdaśīm / (16.1) Par.?
upoṣya vyādhirahito vīryavān abhijāyate // (16.2) Par.?
mārgaśīrṣaṃ tu yo māsam ekabhaktena saṃkṣipet / (17.1) Par.?
bhojayecca dvijān bhaktyā sa mucyed vyādhikilbiṣaiḥ // (17.2) Par.?
sarvakalyāṇasampūrṇaḥ sarvauṣadhisamanvitaḥ / (18.1) Par.?
kṛṣibhāgī bahudhano bahuputraśca jāyate // (18.2) Par.?
pauṣamāsaṃ tu kaunteya bhaktenaikena yaḥ kṣapet / (19.1) Par.?
subhago darśanīyaśca yaśobhāgī ca jāyate // (19.2) Par.?
pitṛbhakto māghamāsam ekabhaktena yaḥ kṣapet / (20.1) Par.?
śrīmatkule jñātimadhye sa mahattvaṃ prapadyate // (20.2) Par.?
bhagadaivaṃ tu yo māsam ekabhaktena yaḥ kṣapet / (21.1) Par.?
strīṣu vallabhatāṃ yāti vaśyāścāsya bhavanti tāḥ // (21.2) Par.?
caitraṃ tu niyato māsam ekabhaktena yaḥ kṣapet / (22.1) Par.?
suvarṇamaṇimuktāḍhye kule mahati jāyate // (22.2) Par.?
nistared ekabhaktena vaiśākhaṃ yo jitendriyaḥ / (23.1) Par.?
naro vā yadi vā nārī jñātīnāṃ śreṣṭhatāṃ vrajet // (23.2) Par.?
jyeṣṭhāmūlaṃ tu yo māsam ekabhaktena saṃkṣapet / (24.1) Par.?
aiśvaryam atulaṃ śreṣṭhaṃ pumān strī vābhijāyate // (24.2) Par.?
āṣāḍham ekabhaktena sthitvā māsam atandritaḥ / (25.1) Par.?
bahudhānyo bahudhano bahuputraśca jāyate // (25.2) Par.?
śrāvaṇaṃ niyato māsam ekabhaktena yaḥ kṣapet / (26.1) Par.?
yatra tatrābhiṣekeṇa yujyate jñātivardhanaḥ // (26.2) Par.?
prauṣṭhapadaṃ tu yo māsam ekāhāro bhavennaraḥ / (27.1) Par.?
dhanāḍhyaṃ sphītam acalam aiśvaryaṃ pratipadyate // (27.2) Par.?
tathaivāśvayujaṃ māsam ekabhaktena yaḥ kṣapet / (28.1) Par.?
prajāvān vāhanāḍhyaśca bahuputraśca jāyate // (28.2) Par.?
kārttikaṃ tu naro māsaṃ yaḥ kuryād ekabhojanam / (29.1) Par.?
śūraśca bahubhāryaśca kīrtimāṃścaiva jāyate // (29.2) Par.?
iti māsā naravyāghra kṣapatāṃ parikīrtitāḥ / (30.1) Par.?
tithīnāṃ niyamā ye tu śṛṇu tān api pārthiva // (30.2) Par.?
pakṣe pakṣe gate yastu bhaktam aśnāti bhārata / (31.1) Par.?
gavāḍhyo bahuputraśca dīrghāyuśca sa jāyate // (31.2) Par.?
māsi māsi trirātrāṇi kṛtvā varṣāṇi dvādaśa / (32.1) Par.?
gaṇādhipatyaṃ prāpnoti niḥsapatnam anāvilam // (32.2) Par.?
ete tu niyamāḥ sarve kartavyāḥ śarado daśa / (33.1) Par.?
dve cānye bharataśreṣṭha pravṛttim anuvartatā // (33.2) Par.?
yastu prātastathā sāyaṃ bhuñjāno nāntarā pibet / (34.1) Par.?
ahiṃsānirato nityaṃ juhvāno jātavedasam // (34.2) Par.?
ṣaḍbhiḥ sa varṣair nṛpate sidhyate nātra saṃśayaḥ / (35.1) Par.?
agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ // (35.2) Par.?
adhivāse so 'psarasāṃ nṛtyagītavinādite / (36.1) Par.?
taptakāñcanavarṇābhaṃ vimānam adhirohati // (36.2) Par.?
pūrṇaṃ varṣasahasraṃ tu brahmaloke mahīyate / (37.1) Par.?
tatkṣayād iha cāgamya māhātmyaṃ pratipadyate // (37.2) Par.?
yastu saṃvatsaraṃ pūrṇam ekāhāro bhavennaraḥ / (38.1) Par.?
atirātrasya yajñasya sa phalaṃ samupāśnute // (38.2) Par.?
daśavarṣasahasrāṇi svarge ca sa mahīyate / (39.1) Par.?
tatkṣayād iha cāgamya māhātmyaṃ pratipadyate // (39.2) Par.?
yastu saṃvatsaraṃ pūrṇaṃ caturthaṃ bhaktam aśnute / (40.1) Par.?
ahiṃsānirato nityaṃ satyavāṅniyatendriyaḥ // (40.2) Par.?
vājapeyasya yajñasya phalaṃ vai samupāśnute / (41.1) Par.?
triṃśadvarṣasahasrāṇi svarge ca sa mahīyate // (41.2) Par.?
ṣaṣṭhe kāle tu kaunteya naraḥ saṃvatsaraṃ kṣapet / (42.1) Par.?
aśvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ // (42.2) Par.?
cakravākaprayuktena vimānena sa gacchati / (43.1) Par.?
catvāriṃśatsahasrāṇi varṣāṇāṃ divi modate // (43.2) Par.?
aṣṭamena tu bhaktena jīvan saṃvatsaraṃ nṛpa / (44.1) Par.?
gavāmayasya yajñasya phalaṃ prāpnoti mānavaḥ // (44.2) Par.?
haṃsasārasayuktena vimānena sa gacchati / (45.1) Par.?
pañcāśataṃ sahasrāṇi varṣāṇāṃ divi modate // (45.2) Par.?
pakṣe pakṣe gate rājan yo 'śnīyād varṣam eva tu / (46.1) Par.?
ṣaṇmāsānaśanaṃ tasya bhagavān aṅgirābravīt / (46.2) Par.?
ṣaṣṭiṃ varṣasahasrāṇi divam āvasate ca saḥ // (46.3) Par.?
vīṇānāṃ vallakīnāṃ ca veṇūnāṃ ca viśāṃ pate / (47.1) Par.?
sughoṣair madhuraiḥ śabdaiḥ suptaḥ sa pratibodhyate // (47.2) Par.?
saṃvatsaram ihaikaṃ tu māsi māsi pibet payaḥ / (48.1) Par.?
phalaṃ viśvajitastāta prāpnoti sa naro nṛpa // (48.2) Par.?
siṃhavyāghraprayuktena vimānena sa gacchati / (49.1) Par.?
saptatiṃ ca sahasrāṇi varṣāṇāṃ divi modate // (49.2) Par.?
māsād ūrdhvaṃ naravyāghra nopavāso vidhīyate / (50.1) Par.?
vidhiṃ tvanaśanasyāhuḥ pārtha dharmavido janāḥ // (50.2) Par.?
anārto vyādhirahito gacched anaśanaṃ tu yaḥ / (51.1) Par.?
pade pade yajñaphalaṃ sa prāpnoti na saṃśayaḥ // (51.2) Par.?
divaṃ haṃsaprayuktena vimānena sa gacchati / (52.1) Par.?
śataṃ cāpsarasaḥ kanyā ramayantyapi taṃ naram // (52.2) Par.?
ārto vā vyādhito vāpi gacched anaśanaṃ tu yaḥ / (53.1) Par.?
śataṃ varṣasahasrāṇāṃ modate divi sa prabho / (53.2) Par.?
kāñcīnūpuraśabdena suptaścaiva prabodhyate // (53.3) Par.?
sahasrahaṃsasaṃyukte vimāne somavarcasi / (54.1) Par.?
sa gatvā strīśatākīrṇe ramate bharatarṣabha // (54.2) Par.?
kṣīṇasyāpyāyanaṃ dṛṣṭaṃ kṣatasya kṣatarohaṇam / (55.1) Par.?
vyādhitasyauṣadhagrāmaḥ kruddhasya ca prasādanam // (55.2) Par.?
duḥkhitasyārthamānābhyāṃ dravyāṇāṃ pratipādanam / (56.1) Par.?
na caite svargakāmasya rocante sukhamedhasaḥ // (56.2) Par.?
ataḥ sa kāmasaṃyukto vimāne hemasaṃnibhe / (57.1) Par.?
ramate strīśatākīrṇe puruṣo 'laṃkṛtaḥ śubhe // (57.2) Par.?
svasthaḥ saphalasaṃkalpaḥ sukhī vigatakalmaṣaḥ / (58.1) Par.?
anaśnan deham utsṛjya phalaṃ prāpnoti mānavaḥ // (58.2) Par.?
bālasūryapratīkāśe vimāne hemavarcasi / (59.1) Par.?
vaiḍūryamuktākhacite vīṇāmurajanādite // (59.2) Par.?
patākādīpikākīrṇe divyaghaṇṭāninādite / (60.1) Par.?
strīsahasrānucarite sa naraḥ sukham edhate // (60.2) Par.?
yāvanti romakūpāṇi tasya gātreṣu pāṇḍava / (61.1) Par.?
tāvantyeva sahasrāṇi varṣāṇāṃ divi modate // (61.2) Par.?
nāsti vedāt paraṃ śāstraṃ nāsti mātṛsamo guruḥ / (62.1) Par.?
na dharmāt paramo lābhastapo nānaśanāt param // (62.2) Par.?
brāhmaṇebhyaḥ paraṃ nāsti pāvanaṃ divi ceha ca / (63.1) Par.?
upavāsaistathā tulyaṃ tapaḥkarma na vidyate // (63.2) Par.?
upoṣya vidhivad devāstridivaṃ pratipedire / (64.1) Par.?
ṛṣayaśca parāṃ siddhim upavāsair avāpnuvan // (64.2) Par.?
divyaṃ varṣasahasraṃ hi viśvāmitreṇa dhīmatā / (65.1) Par.?
kṣāntam ekena bhaktena tena vipratvam āgataḥ // (65.2) Par.?
cyavano jamadagniśca vasiṣṭho gautamo bhṛguḥ / (66.1) Par.?
sarva eva divaṃ prāptāḥ kṣamāvanto maharṣayaḥ // (66.2) Par.?
idam aṅgirasā pūrvaṃ maharṣibhyaḥ pradarśitam / (67.1) Par.?
yaḥ pradarśayate nityaṃ na sa duḥkham avāpnute // (67.2) Par.?
imaṃ tu kaunteya yathākramaṃ vidhiṃ pravartitaṃ hyaṅgirasā maharṣiṇā / (68.1) Par.?
paṭheta yo vai śṛṇuyācca nityadā na vidyate tasya narasya kilbiṣam // (68.2) Par.?
vimucyate cāpi sa sarvasaṃkarair na cāsya doṣair abhibhūyate manaḥ / (69.1) Par.?
viyonijānāṃ ca vijānate rutaṃ dhruvāṃ ca kīrtiṃ labhate narottamaḥ // (69.2) Par.?
Duration=0.22813987731934 secs.