Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Behaviour, strīdharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9394
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
satstrīṇāṃ samudācāraṃ sarvadharmabhṛtāṃ vara / (1.2) Par.?
śrotum icchāmyahaṃ tvattastaṃ me brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
sarvajñāṃ sarvadharmajñāṃ devaloke manasvinīm / (2.2) Par.?
kaikeyī sumanā nāma śāṇḍilīṃ paryapṛcchata // (2.3) Par.?
kena vṛttena kalyāṇi samācāreṇa kena vā / (3.1) Par.?
vidhūya sarvapāpāni devalokaṃ tvam āgatā // (3.2) Par.?
hutāśanaśikheva tvaṃ jvalamānā svatejasā / (4.1) Par.?
sutā tārādhipasyeva prabhayā divam āgatā // (4.2) Par.?
arajāṃsi ca vastrāṇi dhārayantī gataklamā / (5.1) Par.?
vimānasthā śubhe bhāsi sahasraguṇam ojasā // (5.2) Par.?
na tvam alpena tapasā dānena niyamena vā / (6.1) Par.?
imaṃ lokam anuprāptā tasmāt tattvaṃ vadasva me // (6.2) Par.?
iti pṛṣṭā sumanayā madhuraṃ cāruhāsinī / (7.1) Par.?
śāṇḍilī nibhṛtaṃ vākyaṃ sumanām idam abravīt // (7.2) Par.?
nāhaṃ kāṣāyavasanā nāpi valkaladhāriṇī / (8.1) Par.?
na ca muṇḍā na jaṭilā bhūtvā devatvam āgatā // (8.2) Par.?
ahitāni ca vākyāni sarvāṇi paruṣāṇi ca / (9.1) Par.?
apramattā ca bhartāraṃ kadācinnāham abruvam // (9.2) Par.?
devatānāṃ pitṝṇāṃ ca brāhmaṇānāṃ ca pūjane / (10.1) Par.?
apramattā sadāyuktā śvaśrūśvaśuravartinī // (10.2) Par.?
paiśunye na pravartāmi na mamaitanmanogatam / (11.1) Par.?
advāre na ca tiṣṭhāmi ciraṃ na kathayāmi ca // (11.2) Par.?
asad vā hasitaṃ kiṃcid ahitaṃ vāpi karmaṇā / (12.1) Par.?
rahasyam arahasyaṃ vā na pravartāmi sarvathā // (12.2) Par.?
kāryārthe nirgataṃ cāpi bhartāraṃ gṛham āgatam / (13.1) Par.?
āsanenopasaṃyojya pūjayāmi samāhitā // (13.2) Par.?
yad yacca nābhijānāti yad bhojyaṃ nābhinandati / (14.1) Par.?
bhakṣyaṃ vāpyatha vā lehyaṃ tat sarvaṃ varjayāmyaham // (14.2) Par.?
kuṭumbārthe samānītaṃ yat kiṃcit kāryam eva tu / (15.1) Par.?
prātar utthāya tat sarvaṃ kārayāmi karomi ca // (15.2) Par.?
pravāsaṃ yadi me bhartā yāti kāryeṇa kenacit / (16.1) Par.?
maṅgalair bahubhir yuktā bhavāmi niyatā sadā // (16.2) Par.?
añjanaṃ rocanāṃ caiva snānaṃ mālyānulepanam / (17.1) Par.?
prasādhanaṃ ca niṣkrānte nābhinandāmi bhartari // (17.2) Par.?
notthāpayāmi bhartāraṃ sukhasuptam ahaṃ sadā / (18.1) Par.?
ātureṣvapi kāryeṣu tena tuṣyati me manaḥ // (18.2) Par.?
nāyāsayāmi bhartāraṃ kuṭumbārthe ca sarvadā / (19.1) Par.?
guptaguhyā sadā cāsmi susaṃmṛṣṭaniveśanā // (19.2) Par.?
imaṃ dharmapathaṃ nārī pālayantī samāhitā / (20.1) Par.?
arundhatīva nārīṇāṃ svargaloke mahīyate // (20.2) Par.?
bhīṣma uvāca / (21.1) Par.?
etad ākhyāya sā devī sumanāyai tapasvinī / (21.2) Par.?
patidharmaṃ mahābhāgā jagāmādarśanaṃ tadā // (21.3) Par.?
yaścedaṃ pāṇḍavākhyānaṃ paṭhet parvaṇi parvaṇi / (22.1) Par.?
sa devalokaṃ samprāpya nandane susukhaṃ vaset // (22.2) Par.?
Duration=0.21703410148621 secs.