Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): fast, upavāsa, upavasatha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9380
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
pitāmahena vidhivad yajñāḥ proktā mahātmanā / (1.2) Par.?
guṇāścaiṣāṃ yathātattvaṃ pretya ceha ca sarvaśaḥ // (1.3) Par.?
na te śakyā daridreṇa yajñāḥ prāptuṃ pitāmaha / (2.1) Par.?
bahūpakaraṇā yajñā nānāsaṃbhāravistarāḥ // (2.2) Par.?
pārthivai rājaputrair vā śakyāḥ prāptuṃ pitāmaha / (3.1) Par.?
nārthanyūnair avaguṇair ekātmabhir asaṃhataiḥ // (3.2) Par.?
yo daridrair api vidhiḥ śakyaḥ prāptuṃ sadā bhavet / (4.1) Par.?
tulyo yajñaphalair etaistanme brūhi pitāmaha // (4.2) Par.?
bhīṣma uvāca / (5.1) Par.?
idam aṅgirasā proktam upavāsaphalātmakam / (5.2) Par.?
vidhiṃ yajñaphalaistulyaṃ tannibodha yudhiṣṭhira // (5.3) Par.?
yastu kalyaṃ tathā sāyaṃ bhuñjāno nāntarā pibet / (6.1) Par.?
ahiṃsānirato nityaṃ juhvāno jātavedasam // (6.2) Par.?
ṣaḍbhir eva tu varṣaiḥ sa sidhyate nātra saṃśayaḥ / (7.1) Par.?
taptakāñcanavarṇaṃ ca vimānaṃ labhate naraḥ // (7.2) Par.?
devastrīṇām adhīvāse nṛtyagītaninādite / (8.1) Par.?
prājāpatye vaset padmaṃ varṣāṇām agnisaṃnibhe // (8.2) Par.?
trīṇi varṣāṇi yaḥ prāśet satataṃ tvekabhojanam / (9.1) Par.?
dharmapatnīrato nityam agniṣṭomaphalaṃ labhet // (9.2) Par.?
dvitīye divase yastu prāśnīyād ekabhojanam / (10.1) Par.?
sadā dvādaśamāsāṃstu juhvāno jātavedasam / (10.2) Par.?
yajñaṃ bahusuvarṇaṃ vā vāsavapriyam āharet // (10.3) Par.?
satyavāg dānaśīlaśca brahmaṇyaścānasūyakaḥ / (11.1) Par.?
kṣānto dānto jitakrodhaḥ sa gacchati parāṃ gatim // (11.2) Par.?
pāṇḍurābhrapratīkāśe vimāne haṃsalakṣaṇe / (12.1) Par.?
dve samāpte tataḥ padme so 'psarobhir vaset saha // (12.2) Par.?
tṛtīye divase yastu prāśnīyād ekabhojanam / (13.1) Par.?
sadā dvādaśamāsāṃstu juhvāno jātavedasam // (13.2) Par.?
atirātrasya yajñasya phalaṃ prāpnotyanuttamam / (14.1) Par.?
mayūrahaṃsasaṃyuktaṃ vimānaṃ labhate naraḥ // (14.2) Par.?
saptarṣīṇāṃ sadā loke so 'psarobhir vaset saha / (15.1) Par.?
nivartanaṃ ca tatrāsya trīṇi padmāni vai viduḥ // (15.2) Par.?
divase yaścaturthe tu prāśnīyād ekabhojanam / (16.1) Par.?
sadā dvādaśamāsān vai juhvāno jātavedasam // (16.2) Par.?
vājapeyasya yajñasya phalaṃ prāpnotyanuttamam / (17.1) Par.?
indrakanyābhirūḍhaṃ ca vimānaṃ labhate naraḥ // (17.2) Par.?
sāgarasya ca paryante vāsavaṃ lokam āvaset / (18.1) Par.?
devarājasya ca krīḍāṃ nityakālam avekṣate // (18.2) Par.?
divase pañcame yastu prāśnīyād ekabhojanam / (19.1) Par.?
sadā dvādaśamāsāṃstu juhvāno jātavedasam // (19.2) Par.?
alubdhaḥ satyavādī ca brahmaṇyaścāvihiṃsakaḥ / (20.1) Par.?
anasūyur apāpastho dvādaśāhaphalaṃ labhet // (20.2) Par.?
jāmbūnadamayaṃ divyaṃ vimānaṃ haṃsalakṣaṇam / (21.1) Par.?
sūryamālāsamābhāsam ārohet pāṇḍuraṃ gṛham // (21.2) Par.?
āvartanāni catvāri tathā padmāni dvādaśa / (22.1) Par.?
śarāgniparimāṇaṃ ca tatrāsau vasate sukham // (22.2) Par.?
divase yastu ṣaṣṭhe vai muniḥ prāśeta bhojanam / (23.1) Par.?
sadā dvādaśamāsān vai juhvāno jātavedasam // (23.2) Par.?
sadā triṣavaṇasnāyī brahmacāryanasūyakaḥ / (24.1) Par.?
gavāmayasya yajñasya phalaṃ prāpnotyanuttamam // (24.2) Par.?
agnijvālāsamābhāsaṃ haṃsabarhiṇasevitam / (25.1) Par.?
śātakumbhamayaṃ yuktaṃ sādhayed yānam uttamam // (25.2) Par.?
tathaivāpsarasām aṅke prasuptaḥ pratibudhyate / (26.1) Par.?
nūpurāṇāṃ ninādena mekhalānāṃ ca nisvanaiḥ // (26.2) Par.?
koṭīsahasraṃ varṣāṇāṃ trīṇi koṭiśatāni ca / (27.1) Par.?
padmānyaṣṭādaśa tathā patāke dve tathaiva ca // (27.2) Par.?
ayutāni ca pañcāśad ṛkṣacarmaśatasya ca / (28.1) Par.?
lomnāṃ pramāṇena samaṃ brahmaloke mahīyate // (28.2) Par.?
divase saptame yastu prāśnīyād ekabhojanam / (29.1) Par.?
sadā dvādaśamāsān vai juhvāno jātavedasam // (29.2) Par.?
sarasvatīṃ gopayāno brahmacaryaṃ samācaran / (30.1) Par.?
sumanovarṇakaṃ caiva madhumāṃsaṃ ca varjayet // (30.2) Par.?
puruṣo marutāṃ lokam indralokaṃ ca gacchati / (31.1) Par.?
tatra tatra ca siddhārtho devakanyābhir uhyate // (31.2) Par.?
phalaṃ bahusuvarṇasya yajñasya labhate naraḥ / (32.1) Par.?
saṃkhyām atiguṇāṃ cāpi teṣu lokeṣu modate // (32.2) Par.?
yastu saṃvatsaraṃ kṣānto bhuṅkte 'hanyaṣṭame naraḥ / (33.1) Par.?
devakāryaparo nityaṃ juhvāno jātavedasam // (33.2) Par.?
pauṇḍarīkasya yajñasya phalaṃ prāpnotyanuttamam / (34.1) Par.?
padmavarṇanibhaṃ caiva vimānam adhirohati // (34.2) Par.?
kṛṣṇāḥ kanakagauryaśca nāryaḥ śyāmāstathāparāḥ / (35.1) Par.?
vayorūpavilāsinyo labhate nātra saṃśayaḥ // (35.2) Par.?
yastu saṃvatsaraṃ bhuṅkte navame navame 'hani / (36.1) Par.?
sadā dvādaśamāsān vai juhvāno jātavedasam // (36.2) Par.?
aśvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ / (37.1) Par.?
puṇḍarīkaprakāśaṃ ca vimānaṃ labhate naraḥ // (37.2) Par.?
dīptasūryāgnitejobhir divyamālābhir eva ca / (38.1) Par.?
nīyate rudrakanyābhiḥ so 'ntarikṣaṃ sanātanam // (38.2) Par.?
aṣṭādaśasahasrāṇi varṣāṇāṃ kalpam eva ca / (39.1) Par.?
koṭīśatasahasraṃ ca teṣu lokeṣu modate // (39.2) Par.?
yastu saṃvatsaraṃ bhuṅkte daśāhe vai gate gate / (40.1) Par.?
sadā dvādaśamāsān vai juhvāno jātavedasam // (40.2) Par.?
brahmakanyāniveśe ca sarvabhūtamanohare / (41.1) Par.?
aśvamedhasahasrasya phalaṃ prāpnotyanuttamam // (41.2) Par.?
rūpavatyaśca taṃ kanyā ramayanti sadā naram / (42.1) Par.?
nīlotpalanibhair varṇai raktotpalanibhaistathā // (42.2) Par.?
vimānaṃ maṇḍalāvartam āvartagahanāvṛtam / (43.1) Par.?
sāgarormipratīkāśaṃ sādhayed yānam uttamam // (43.2) Par.?
vicitramaṇimālābhir nāditaṃ śaṅkhapuṣkaraiḥ / (44.1) Par.?
sphāṭikair vajrasāraiśca stambhaiḥ sukṛtavedikam / (44.2) Par.?
ārohati mahad yānaṃ haṃsasārasavāhanam // (44.3) Par.?
ekādaśe tu divase yaḥ prāpte prāśate haviḥ / (45.1) Par.?
sadā dvādaśamāsān vai juhvāno jātavedasam // (45.2) Par.?
parastriyo nābhilaṣed vācātha manasāpi vā / (46.1) Par.?
anṛtaṃ ca na bhāṣeta mātāpitroḥ kṛte 'pi vā // (46.2) Par.?
abhigacchenmahādevaṃ vimānasthaṃ mahābalam / (47.1) Par.?
svayaṃbhuvaṃ ca paśyeta vimānaṃ samupasthitam // (47.2) Par.?
kumāryaḥ kāñcanābhāsā rūpavatyo nayanti tam / (48.1) Par.?
rudrāṇāṃ tam adhīvāsaṃ divi divyaṃ manoharam // (48.2) Par.?
varṣāṇyaparimeyāni yugāntam api cāvaset / (49.1) Par.?
koṭīśatasahasraṃ ca daśa koṭiśatāni ca // (49.2) Par.?
rudraṃ nityaṃ praṇamate devadānavasaṃmatam / (50.1) Par.?
sa tasmai darśanaṃ prāpto divase divase bhavet // (50.2) Par.?
divase dvādaśe yastu prāpte vai prāśate haviḥ / (51.1) Par.?
sadā dvādaśamāsān vai sarvamedhaphalaṃ labhet // (51.2) Par.?
ādityair dvādaśaistasya vimānaṃ saṃvidhīyate / (52.1) Par.?
maṇimuktāpravālaiśca mahārhair upaśobhitam // (52.2) Par.?
haṃsamālāparikṣiptaṃ nāgavīthīsamākulam / (53.1) Par.?
mayūraiścakravākaiśca kūjadbhir upaśobhitam // (53.2) Par.?
aṭṭair mahadbhiḥ saṃyuktaṃ brahmaloke pratiṣṭhitam / (54.1) Par.?
nityam āvasate rājannaranārīsamāvṛtam / (54.2) Par.?
ṛṣir evaṃ mahābhāgastvaṅgirāḥ prāha dharmavit // (54.3) Par.?
trayodaśe tu divase yaḥ prāpte prāśate haviḥ / (55.1) Par.?
sadā dvādaśa māsān vai devasatraphalaṃ labhet // (55.2) Par.?
raktapadmodayaṃ nāma vimānaṃ sādhayennaraḥ / (56.1) Par.?
jātarūpaprayuktaṃ ca ratnasaṃcayabhūṣitam // (56.2) Par.?
devakanyābhir ākīrṇaṃ divyābharaṇabhūṣitam / (57.1) Par.?
puṇyagandhodayaṃ divyaṃ vāyavyair upaśobhitam // (57.2) Par.?
tatra śaṅkupatākaṃ ca yugāntaṃ kalpam eva ca / (58.1) Par.?
ayutāyutaṃ tathā padmaṃ samudraṃ ca tathā vaset // (58.2) Par.?
gītagandharvaghoṣaiśca bherīpaṇavanisvanaiḥ / (59.1) Par.?
sadā pramuditastābhir devakanyābhir īḍyate // (59.2) Par.?
caturdaśe tu divase yaḥ pūrṇe prāśate haviḥ / (60.1) Par.?
sadā dvādaśa māsān vai mahāmedhaphalaṃ labhet // (60.2) Par.?
anirdeśyavayorūpā devakanyāḥ svalaṃkṛtāḥ / (61.1) Par.?
mṛṣṭataptāṅgadadharā vimānair anuyānti tam // (61.2) Par.?
kalahaṃsavinirghoṣair nūpurāṇāṃ ca nisvanaiḥ / (62.1) Par.?
kāñcīnāṃ ca samutkarṣaistatra tatra vibodhyate // (62.2) Par.?
devakanyānivāse ca tasmin vasati mānavaḥ / (63.1) Par.?
jāhnavīvālukākīrṇe pūrṇaṃ saṃvatsaraṃ naraḥ // (63.2) Par.?
yastu pakṣe gate bhuṅkte ekabhaktaṃ jitendriyaḥ / (64.1) Par.?
sadā dvādaśa māsāṃstu juhvāno jātavedasam / (64.2) Par.?
rājasūyasahasrasya phalaṃ prāpnotyanuttamam // (64.3) Par.?
yānam ārohate nityaṃ haṃsabarhiṇasevitam / (65.1) Par.?
maṇimaṇḍalakaiścitraṃ jātarūpasamāvṛtam // (65.2) Par.?
divyābharaṇaśobhābhir varastrībhir alaṃkṛtam / (66.1) Par.?
ekastambhaṃ caturdvāraṃ saptabhaumaṃ sumaṅgalam / (66.2) Par.?
vaijayantīsahasraiśca śobhitaṃ gītanisvanaiḥ // (66.3) Par.?
divyaṃ divyaguṇopetaṃ vimānam adhirohati / (67.1) Par.?
maṇimuktāpravālaiśca bhūṣitaṃ vaidyutaprabham / (67.2) Par.?
vased yugasahasraṃ ca khaḍgakuñjaravāhanaḥ // (67.3) Par.?
ṣoḍaśe divase yastu samprāpte prāśate haviḥ / (68.1) Par.?
sadā dvādaśa māsān vai somayajñaphalaṃ labhet // (68.2) Par.?
somakanyānivāseṣu so 'dhyāvasati nityadā / (69.1) Par.?
saumyagandhānuliptaśca kāmacāragatir bhavet // (69.2) Par.?
sudarśanābhir nārībhir madhurābhistathaiva ca / (70.1) Par.?
arcyate vai vimānasthaḥ kāmabhogaiśca sevyate // (70.2) Par.?
phalaṃ padmaśataprakhyaṃ mahākalpaṃ daśādhikam / (71.1) Par.?
āvartanāni catvāri sāgare yātyasau naraḥ // (71.2) Par.?
divase saptadaśame yaḥ prāpte prāśate haviḥ / (72.1) Par.?
sadā dvādaśa māsān vai juhvāno jātavedasam // (72.2) Par.?
sthānaṃ vāruṇam aindraṃ ca raudraṃ caivādhigacchati / (73.1) Par.?
mārutauśanase caiva brahmalokaṃ ca gacchati // (73.2) Par.?
tatra daivatakanyābhir āsanenopacaryate / (74.1) Par.?
bhūr bhuvaṃ cāpi devarṣiṃ viśvarūpam avekṣate // (74.2) Par.?
tatra devādhidevasya kumāryo ramayanti tam / (75.1) Par.?
dvātriṃśad rūpadhāriṇyo madhurāḥ samalaṃkṛtāḥ // (75.2) Par.?
candrādityāvubhau yāvad gagane carataḥ prabho / (76.1) Par.?
tāvaccaratyasau vīraḥ sudhāmṛtarasāśanaḥ // (76.2) Par.?
aṣṭādaśe tu divase prāśnīyād ekabhojanam / (77.1) Par.?
sadā dvādaśa māsān vai sapta lokān sa paśyati // (77.2) Par.?
rathaiḥ sanandighoṣaiśca pṛṣṭhataḥ so 'nugamyate / (78.1) Par.?
devakanyādhirūḍhaistu bhrājamānaiḥ svalaṃkṛtaiḥ // (78.2) Par.?
vyāghrasiṃhaprayuktaṃ ca meghasvananināditam / (79.1) Par.?
vimānam uttamaṃ divyaṃ susukhī hyadhirohati // (79.2) Par.?
tatra kalpasahasraṃ sa kāntābhiḥ saha modate / (80.1) Par.?
sudhārasaṃ ca bhuñjīta amṛtopamam uttamam // (80.2) Par.?
ekonaviṃśe divase yo bhuṅkte ekabhojanam / (81.1) Par.?
sadā dvādaśa māsān vai sapta lokān sa paśyati // (81.2) Par.?
uttamaṃ labhate sthānam apsarogaṇasevitam / (82.1) Par.?
gandharvair upagītaṃ ca vimānaṃ sūryavarcasam // (82.2) Par.?
tatrāmaravarastrībhir modate vigatajvaraḥ / (83.1) Par.?
divyāmbaradharaḥ śrīmān ayutānāṃ śataṃ samāḥ // (83.2) Par.?
pūrṇe 'tha divase viṃśe yo bhuṅkte hyekabhojanam / (84.1) Par.?
sadā dvādaśa māsāṃstu satyavādī dhṛtavrataḥ // (84.2) Par.?
amāṃsāśī brahmacārī sarvabhūtahite rataḥ / (85.1) Par.?
sa lokān vipulān divyān ādityānām upāśnute // (85.2) Par.?
gandharvair apsarobhiśca divyamālyānulepanaiḥ / (86.1) Par.?
vimānaiḥ kāñcanair divyaiḥ pṛṣṭhataścānugamyate // (86.2) Par.?
ekaviṃśe tu divase yo bhuṅkte hyekabhojanam / (87.1) Par.?
sadā dvādaśa māsān vai juhvāno jātavedasam // (87.2) Par.?
lokam auśanasaṃ divyaṃ śakralokaṃ ca gacchati / (88.1) Par.?
aśvinor marutāṃ caiva sukheṣvabhirataḥ sadā // (88.2) Par.?
anabhijñaśca duḥkhānāṃ vimānavaram āsthitaḥ / (89.1) Par.?
sevyamāno varastrībhiḥ krīḍatyamaravat prabhuḥ // (89.2) Par.?
dvāviṃśe divase prāpte yo bhuṅkte hyekabhojanam / (90.1) Par.?
sadā dvādaśa māsān vai juhvāno jātavedasam // (90.2) Par.?
dhṛtimān ahiṃsānirataḥ satyavāg anasūyakaḥ / (91.1) Par.?
lokān vasūnām āpnoti divākarasamaprabhaḥ // (91.2) Par.?
kāmacārī sudhāhāro vimānavaram āsthitaḥ / (92.1) Par.?
ramate devakanyābhir divyābharaṇabhūṣitaḥ // (92.2) Par.?
trayoviṃśe tu divase prāśed yastvekabhojanam / (93.1) Par.?
sadā dvādaśa māsāṃstu mitāhāro jitendriyaḥ // (93.2) Par.?
vāyor uśanasaścaiva rudralokaṃ ca gacchati / (94.1) Par.?
kāmacārī kāmagamaḥ pūjyamāno 'psarogaṇaiḥ // (94.2) Par.?
anekaguṇaparyantaṃ vimānavaram āsthitaḥ / (95.1) Par.?
ramate devakanyābhir divyābharaṇabhūṣitaḥ // (95.2) Par.?
caturviṃśe tu divase yaḥ prāśed ekabhojanam / (96.1) Par.?
sadā dvādaśa māsān vai juhvāno jātavedasam // (96.2) Par.?
ādityānām adhīvāse modamāno vasecciram / (97.1) Par.?
divyamālyāmbaradharo divyagandhānulepanaḥ // (97.2) Par.?
vimāne kāñcane divye haṃsayukte manorame / (98.1) Par.?
ramate devakanyānāṃ sahasrair ayutaistathā // (98.2) Par.?
pañcaviṃśe tu divase yaḥ prāśed ekabhojanam / (99.1) Par.?
sadā dvādaśa māsāṃstu puṣkalaṃ yānam āruhet // (99.2) Par.?
siṃhavyāghraprayuktaiśca meghasvananināditaiḥ / (100.1) Par.?
rathaiḥ sanandighoṣaiśca pṛṣṭhataḥ so 'nugamyate // (100.2) Par.?
devakanyāsamārūḍhai rājatair vimalaiḥ śubhaiḥ / (101.1) Par.?
vimānam uttamaṃ divyam āsthāya sumanoharam // (101.2) Par.?
tatra kalpasahasraṃ vai vasate strīśatāvṛte / (102.1) Par.?
sudhārasaṃ copajīvann amṛtopamam uttamam // (102.2) Par.?
ṣaḍviṃśe divase yastu prāśnīyād ekabhojanam / (103.1) Par.?
sadā dvādaśa māsāṃstu niyato niyatāśanaḥ // (103.2) Par.?
jitendriyo vītarāgo juhvāno jātavedasam / (104.1) Par.?
sa prāpnoti mahābhāgaḥ pūjyamāno 'psarogaṇaiḥ // (104.2) Par.?
saptānāṃ marutāṃ lokān vasūnāṃ cāpi so 'śnute / (105.1) Par.?
vimāne sphāṭike divye sarvaratnair alaṃkṛte // (105.2) Par.?
gandharvair apsarobhiśca pūjyamānaḥ pramodate / (106.1) Par.?
dve yugānāṃ sahasre tu divye divyena tejasā // (106.2) Par.?
saptaviṃśe tu divase yaḥ prāśed ekabhojanam / (107.1) Par.?
sadā dvādaśa māsāṃstu juhvāno jātavedasam // (107.2) Par.?
phalaṃ prāpnoti vipulaṃ devaloke ca pūjyate / (108.1) Par.?
amṛtāśī vasaṃstatra sa vitṛptaḥ pramodate // (108.2) Par.?
devarṣicaritaṃ rājan rājarṣibhir adhiṣṭhitam / (109.1) Par.?
adhyāvasati divyātmā vimānavaram āsthitaḥ // (109.2) Par.?
strībhir manobhirāmābhī ramamāṇo madotkaṭaḥ / (110.1) Par.?
yugakalpasahasrāṇi trīṇyāvasati vai sukham // (110.2) Par.?
yo 'ṣṭāviṃśe tu divase prāśnīyād ekabhojanam / (111.1) Par.?
sadā dvādaśa māsāṃstu jitātmā vijitendriyaḥ // (111.2) Par.?
phalaṃ devarṣicaritaṃ vipulaṃ samupāśnute / (112.1) Par.?
bhogavāṃstejasā bhāti sahasrāṃśur ivāmalaḥ // (112.2) Par.?
sukumāryaśca nāryastaṃ ramamāṇāḥ suvarcasaḥ / (113.1) Par.?
pīnastanorujaghanā divyābharaṇabhūṣitāḥ // (113.2) Par.?
ramayanti manaḥ kāntā vimāne sūryasaṃnibhe / (114.1) Par.?
sarvakāmagame divye kalpāyutaśataṃ samāḥ // (114.2) Par.?
ekonatriṃśe divase yaḥ prāśed ekabhojanam / (115.1) Par.?
sadā dvādaśa māsān vai satyavrataparāyaṇaḥ // (115.2) Par.?
tasya lokāḥ śubhā divyā devarājarṣipūjitāḥ / (116.1) Par.?
vimānaṃ candraśubhrābhaṃ divyaṃ samadhigacchati // (116.2) Par.?
jātarūpamayaṃ yuktaṃ sarvaratnavibhūṣitam / (117.1) Par.?
apsarogaṇasampūrṇaṃ gandharvair abhināditam // (117.2) Par.?
tatra cainaṃ śubhā nāryo divyābharaṇabhūṣitāḥ / (118.1) Par.?
manobhirāmā madhurā ramayanti madotkaṭāḥ // (118.2) Par.?
bhogavāṃstejasā yukto vaiśvānarasamaprabhaḥ / (119.1) Par.?
divyo divyena vapuṣā bhrājamāna ivāmaraḥ // (119.2) Par.?
vasūnāṃ marutāṃ caiva sādhyānām aśvinostathā / (120.1) Par.?
rudrāṇāṃ ca tathā lokān brahmalokaṃ ca gacchati // (120.2) Par.?
yastu māse gate bhuṅkte ekabhaktaṃ śamātmakaḥ / (121.1) Par.?
sadā dvādaśa māsān vai brahmalokam avāpnuyāt // (121.2) Par.?
sudhārasakṛtāhāraḥ śrīmān sarvamanoharaḥ / (122.1) Par.?
tejasā vapuṣā lakṣmyā bhrājate raśmivān iva // (122.2) Par.?
divyamālyāmbaradharo divyagandhānulepanaḥ / (123.1) Par.?
sukheṣvabhirato yogī duḥkhānām avijānakaḥ // (123.2) Par.?
svayaṃprabhābhir nārībhir vimānastho mahīyate / (124.1) Par.?
rudradevarṣikanyābhiḥ satataṃ cābhipūjyate // (124.2) Par.?
nānāvidhasurūpābhir nānārāgābhir eva ca / (125.1) Par.?
nānāmadhurabhāṣābhir nānāratibhir eva ca // (125.2) Par.?
vimāne nagarākāre sūryavat sūryasaṃnibhe / (126.1) Par.?
pṛṣṭhataḥ somasaṃkāśe udak caivābhrasaṃnibhe // (126.2) Par.?
dakṣiṇāyāṃ tu raktābhe adhastānnīlamaṇḍale / (127.1) Par.?
ūrdhvaṃ citrābhisaṃkāśe naiko vasati pūjitaḥ // (127.2) Par.?
yāvad varṣasahasraṃ tu jambūdvīpe pravarṣati / (128.1) Par.?
tāvat saṃvatsarāḥ proktā brahmalokasya dhīmataḥ // (128.2) Par.?
vipruṣaścaiva yāvantyo nipatanti nabhastalāt / (129.1) Par.?
varṣāsu varṣatastāvannivasatyamaraprabhaḥ // (129.2) Par.?
māsopavāsī varṣaistu daśabhiḥ svargam uttamam / (130.1) Par.?
maharṣitvam athāsādya saśarīragatir bhavet // (130.2) Par.?
munir dānto jitakrodho jitaśiśnodaraḥ sadā / (131.1) Par.?
juhvann agnīṃśca niyataḥ saṃdhyopāsanasevitā // (131.2) Par.?
bahubhir niyamair evaṃ māsān aśnāti yo naraḥ / (132.1) Par.?
abhrāvakāśaśīlaśca tasya vāso nirucyate // (132.2) Par.?
divaṃ gatvā śarīreṇa svena rājan yathāmaraḥ / (133.1) Par.?
svargaṃ puṇyaṃ yathākāmam upabhuṅkte yathāvidhi // (133.2) Par.?
eṣa te bharataśreṣṭha yajñānāṃ vidhir uttamaḥ / (134.1) Par.?
vyākhyāto hyānupūrvyeṇa upavāsaphalātmakaḥ // (134.2) Par.?
daridrair manujaiḥ pārtha prāpyaṃ yajñaphalaṃ yathā / (135.1) Par.?
upavāsam imaṃ kṛtvā gacchecca paramāṃ gatim / (135.2) Par.?
devadvijātipūjāyāṃ rato bharatasattama // (135.3) Par.?
upavāsavidhistveṣa vistareṇa prakīrtitaḥ / (136.1) Par.?
niyateṣvapramatteṣu śaucavatsu mahātmasu // (136.2) Par.?
dambhadrohanivṛtteṣu kṛtabuddhiṣu bhārata / (137.1) Par.?
acaleṣvaprakampeṣu mā te bhūd atra saṃśayaḥ // (137.2) Par.?
Duration=0.50300097465515 secs.