Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Tīrthas, purity, impurity, śuddhi, śodhana, śauca

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9381
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
yad varaṃ sarvatīrthānāṃ tad bravīhi pitāmaha / (1.2) Par.?
yatra vai paramaṃ śaucaṃ tanme vyākhyātum arhasi // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
sarvāṇi khalu tīrthāni guṇavanti manīṣiṇām / (2.2) Par.?
yat tu tīrthaṃ ca śaucaṃ ca tanme śṛṇu samāhitaḥ // (2.3) Par.?
agādhe vimale śuddhe satyatoye dhṛtihrade / (3.1) Par.?
snātavyaṃ mānase tīrthe sattvam ālambya śāśvatam // (3.2) Par.?
tīrthaśaucam anarthitvamārdavaṃ satyam ārjavam / (4.1) Par.?
ahiṃsā sarvabhūtānām ānṛśaṃsyaṃ damaḥ śamaḥ // (4.2) Par.?
nirmamā nirahaṃkārā nirdvaṃdvā niṣparigrahāḥ / (5.1) Par.?
śucayastīrthabhūtāste ye bhaikṣam upabhuñjate // (5.2) Par.?
tattvavit tvanahaṃbuddhistīrthaṃ paramam ucyate / (6.1) Par.?
śaucalakṣaṇam etat te sarvatraivānvavekṣaṇam // (6.2) Par.?
rajastamaḥ sattvam atho yeṣāṃ nirdhautam ātmanaḥ / (7.1) Par.?
śaucāśauce na te saktāḥ svakāryaparimārgiṇaḥ // (7.2) Par.?
sarvatyāgeṣvabhiratāḥ sarvajñāḥ sarvadarśinaḥ / (8.1) Par.?
śaucena vṛttaśaucārthāste tīrthāḥ śucayaśca te // (8.2) Par.?
nodakaklinnagātrastu snāta ityabhidhīyate / (9.1) Par.?
sa snāto yo damasnātaḥ sabāhyābhyantaraḥ śuciḥ // (9.2) Par.?
atīteṣvanapekṣā ye prāpteṣvartheṣu nirmamāḥ / (10.1) Par.?
śaucam eva paraṃ teṣāṃ yeṣāṃ notpadyate spṛhā // (10.2) Par.?
prajñānaṃ śaucam eveha śarīrasya viśeṣataḥ / (11.1) Par.?
tathā niṣkiṃcanatvaṃ ca manasaśca prasannatā // (11.2) Par.?
vṛttaśaucaṃ manaḥśaucaṃ tīrthaśaucaṃ paraṃ hitam / (12.1) Par.?
jñānotpannaṃ ca yacchaucaṃ tacchaucaṃ paramaṃ matam // (12.2) Par.?
manasātha pradīpena brahmajñānabalena ca / (13.1) Par.?
snātā ye mānase tīrthe tajjñāḥ kṣetrajñadarśinaḥ // (13.2) Par.?
samāropitaśaucastu nityaṃ bhāvasamanvitaḥ / (14.1) Par.?
kevalaṃ guṇasampannaḥ śucir eva naraḥ sadā // (14.2) Par.?
śarīrasthāni tīrthāni proktānyetāni bhārata / (15.1) Par.?
pṛthivyāṃ yāni tīrthāni puṇyāni śṛṇu tānyapi // (15.2) Par.?
yathā śarīrasyoddeśāḥ śucayaḥ parinirmitāḥ / (16.1) Par.?
tathā pṛthivyā bhāgāśca puṇyāni salilāni ca // (16.2) Par.?
prārthanāccaiva tīrthasya snānācca pitṛtarpaṇāt / (17.1) Par.?
dhunanti pāpaṃ tīrtheṣu pūtā yānti divaṃ sukham // (17.2) Par.?
parigrahācca sādhūnāṃ pṛthivyāścaiva tejasā / (18.1) Par.?
atīva puṇyāste bhāgāḥ salilasya ca tejasā // (18.2) Par.?
manasaśca pṛthivyāśca puṇyatīrthāstathāpare / (19.1) Par.?
ubhayor eva yaḥ snātaḥ sa siddhiṃ śīghram āpnuyāt // (19.2) Par.?
yathā balaṃ kriyāhīnaṃ kriyā vā balavarjitā / (20.1) Par.?
neha sādhayate kāryaṃ samāyuktastu sidhyati // (20.2) Par.?
evaṃ śarīraśaucena tīrthaśaucena cānvitaḥ / (21.1) Par.?
tataḥ siddhim avāpnoti dvividhaṃ śaucam uttamam // (21.2) Par.?
Duration=0.10616397857666 secs.