Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): bad behaviour, saṃsāra, theft, stealing

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9382
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
pitāmaha mahābāho sarvaśāstraviśārada / (1.2) Par.?
śrotum icchāmi martyānāṃ saṃsāravidhim uttamam // (1.3) Par.?
kena vṛttena rājendra vartamānā narā yudhi / (2.1) Par.?
prāpnuvantyuttamaṃ svargaṃ kathaṃ ca narakaṃ nṛpa // (2.2) Par.?
mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ / (3.1) Par.?
prayāntyamuṃ lokam itaḥ ko vai tān anugacchati // (3.2) Par.?
bhīṣma uvāca / (4.1) Par.?
asāvāyāti bhagavān bṛhaspatir udāradhīḥ / (4.2) Par.?
pṛcchainaṃ sumahābhāgam etad guhyaṃ sanātanam // (4.3) Par.?
naitad anyena śakyaṃ hi vaktuṃ kenacid adya vai / (5.1) Par.?
vaktā bṛhaspatisamo na hyanyo vidyate kvacit // (5.2) Par.?
vaiśaṃpāyana uvāca / (6.1) Par.?
tayoḥ saṃvadator evaṃ pārthagāṅgeyayostadā / (6.2) Par.?
ājagāma viśuddhātmā bhagavān sa bṛhaspatiḥ // (6.3) Par.?
tato rājā samutthāya dhṛtarāṣṭrapurogamaḥ / (7.1) Par.?
pūjām anupamāṃ cakre sarve te ca sabhāsadaḥ // (7.2) Par.?
tato dharmasuto rājā bhagavantaṃ bṛhaspatim / (8.1) Par.?
upagamya yathānyāyaṃ praśnaṃ papraccha suvrataḥ // (8.2) Par.?
yudhiṣṭhira uvāca / (9.1) Par.?
bhagavan sarvadharmajña sarvaśāstraviśārada / (9.2) Par.?
martyasya kaḥ sahāyo vai pitā mātā suto guruḥ // (9.3) Par.?
mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ / (10.1) Par.?
gacchantyamutralokaṃ vai ka enam anugacchati // (10.2) Par.?
bṛhaspatir uvāca / (11.1) Par.?
ekaḥ prasūto rājendra jantur eko vinaśyati / (11.2) Par.?
ekastarati durgāṇi gacchatyekaśca durgatim // (11.3) Par.?
asahāyaḥ pitā mātā tathā bhrātā suto guruḥ / (12.1) Par.?
jñātisaṃbandhivargaśca mitravargastathaiva ca // (12.2) Par.?
mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ / (13.1) Par.?
muhūrtam upatiṣṭhanti tato yānti parāṅmukhāḥ / (13.2) Par.?
taistaccharīram utsṛṣṭaṃ dharma eko 'nugacchati // (13.3) Par.?
tasmād dharmaḥ sahāyārthe sevitavyaḥ sadā nṛbhiḥ / (14.1) Par.?
prāṇī dharmasamāyukto gacchate svargatiṃ parām / (14.2) Par.?
tathaivādharmasaṃyukto narakāyopapadyate // (14.3) Par.?
tasmānnyāyāgatair arthair dharmaṃ seveta paṇḍitaḥ / (15.1) Par.?
dharma eko manuṣyāṇāṃ sahāyaḥ pāralaukikaḥ // (15.2) Par.?
lobhānmohād anukrośād bhayād vāpyabahuśrutaḥ / (16.1) Par.?
naraḥ karotyakāryāṇi parārthe lobhamohitaḥ // (16.2) Par.?
dharmaścārthaśca kāmaśca tritayaṃ jīvite phalam / (17.1) Par.?
etat trayam avāptavyam adharmaparivarjitam // (17.2) Par.?
yudhiṣṭhira uvāca / (18.1) Par.?
śrutaṃ bhagavato vākyaṃ dharmayuktaṃ paraṃ hitam / (18.2) Par.?
śarīravicayaṃ jñātuṃ buddhistu mama jāyate // (18.3) Par.?
mṛtaṃ śarīrarahitaṃ sūkṣmam avyaktatāṃ gatam / (19.1) Par.?
acakṣurviṣayaṃ prāptaṃ kathaṃ dharmo 'nugacchati // (19.2) Par.?
bṛhaspatir uvāca / (20.1) Par.?
pṛthivī vāyur ākāśam āpo jyotiśca pañcamam / (20.2) Par.?
buddhir ātmā ca sahitā dharmaṃ paśyanti nityadā // (20.3) Par.?
prāṇinām iha sarveṣāṃ sākṣibhūtāni cāniśam / (21.1) Par.?
etaiśca sa ha dharmo 'pi taṃ jīvam anugacchati // (21.2) Par.?
tvagasthimāṃsaṃ śukraṃ ca śoṇitaṃ ca mahāmate / (22.1) Par.?
śarīraṃ varjayantyete jīvitena vivarjitam // (22.2) Par.?
tato dharmasamāyuktaḥ sa jīvaḥ sukham edhate / (23.1) Par.?
iha loke pare caiva kiṃ bhūyaḥ kathayāmi te // (23.2) Par.?
yudhiṣṭhira uvāca / (24.1) Par.?
anudarśitaṃ bhagavatā yathā dharmo 'nugacchati / (24.2) Par.?
etat tu jñātum icchāmi kathaṃ retaḥ pravartate // (24.3) Par.?
bṛhaspatir uvāca / (25.1) Par.?
annam aśnanti ye devāḥ śarīrasthā nareśvara / (25.2) Par.?
pṛthivī vāyur ākāśam āpo jyotir manastathā // (25.3) Par.?
tatastṛpteṣu rājendra teṣu bhūteṣu pañcasu / (26.1) Par.?
manaḥṣaṣṭheṣu śuddhātman retaḥ sampadyate mahat // (26.2) Par.?
tato garbhaḥ sambhavati strīpuṃsoḥ pārtha saṃgame / (27.1) Par.?
etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi // (27.2) Par.?
yudhiṣṭhira uvāca / (28.1) Par.?
ākhyātam etad bhavatā garbhaḥ saṃjāyate yathā / (28.2) Par.?
yathā jātastu puruṣaḥ prapadyati tad ucyatām // (28.3) Par.?
bṛhaspatir uvāca / (29.1) Par.?
āsannamātraḥ satataṃ tair bhūtair abhibhūyate / (29.2) Par.?
vipramuktaśca tair bhūtaiḥ punar yātyaparāṃ gatim / (29.3) Par.?
sa tu bhūtasamāyuktaḥ prāpnute jīva eva ha // (29.4) Par.?
tato 'sya karma paśyanti śubhaṃ vā yadi vāśubham / (30.1) Par.?
devatāḥ pañcabhūtasthāḥ kiṃ bhūyaḥ śrotum icchasi // (30.2) Par.?
yudhiṣṭhira uvāca / (31.1) Par.?
tvagasthimāṃsam utsṛjya taiśca bhūtair vivarjitaḥ / (31.2) Par.?
jīvaḥ sa bhagavan kvasthaḥ sukhaduḥkhe samaśnute // (31.3) Par.?
bṛhaspatir uvāca / (32.1) Par.?
jīvo dharmasamāyuktaḥ śīghraṃ retastvam āgataḥ / (32.2) Par.?
strīṇāṃ puṣpaṃ samāsādya sūte kālena bhārata // (32.3) Par.?
yamasya puruṣaiḥ kleśaṃ yamasya puruṣair vadham / (33.1) Par.?
duḥkhaṃ saṃsāracakraṃ ca naraḥ kleśaṃ ca vindati // (33.2) Par.?
ihaloke ca sa prāṇī janmaprabhṛti pārthiva / (34.1) Par.?
svakṛtaṃ karma vai bhuṅkte dharmasya phalam āśritaḥ // (34.2) Par.?
yadi dharmaṃ yathāśakti janmaprabhṛti sevate / (35.1) Par.?
tataḥ sa puruṣo bhūtvā sevate nityadā sukham // (35.2) Par.?
athāntarā tu dharmasya adharmam upasevate / (36.1) Par.?
sukhasyānantaraṃ duḥkhaṃ sa jīvo 'pyadhigacchati // (36.2) Par.?
adharmeṇa samāyukto yamasya viṣayaṃ gataḥ / (37.1) Par.?
mahad duḥkhaṃ samāsādya tiryagyonau prajāyate // (37.2) Par.?
karmaṇā yena yeneha yasyāṃ yonau prajāyate / (38.1) Par.?
jīvo mohasamāyuktastanme nigadataḥ śṛṇu // (38.2) Par.?
yad etad ucyate śāstre setihāse sacchandasi / (39.1) Par.?
yamasya viṣayaṃ ghoraṃ martyo lokaḥ prapadyate // (39.2) Par.?
adhītya caturo vedān dvijo mohasamanvitaḥ / (40.1) Par.?
patitāt pratigṛhyātha kharayonau prajāyate // (40.2) Par.?
kharo jīvati varṣāṇi daśa pañca ca bhārata / (41.1) Par.?
kharo mṛto balīvardaḥ sapta varṣāṇi jīvati // (41.2) Par.?
balīvardo mṛtaścāpi jāyate brahmarākṣasaḥ / (42.1) Par.?
brahmarakṣastu trīnmāsāṃstato jāyati brāhmaṇaḥ // (42.2) Par.?
patitaṃ yājayitvā tu kṛmiyonau prajāyate / (43.1) Par.?
tatra jīvati varṣāṇi daśa pañca ca bhārata // (43.2) Par.?
kṛmibhāvāt pramuktastu tato jāyati gardabhaḥ / (44.1) Par.?
gardabhaḥ pañca varṣāṇi pañca varṣāṇi sūkaraḥ / (44.2) Par.?
śvā varṣam ekaṃ bhavati tato jāyati mānavaḥ // (44.3) Par.?
upādhyāyasya yaḥ pāpaṃ śiṣyaḥ kuryād abuddhimān / (45.1) Par.?
sa jīva iha saṃsārāṃstrīn āpnoti na saṃśayaḥ // (45.2) Par.?
prāk śvā bhavati rājendra tataḥ kravyāt tataḥ kharaḥ / (46.1) Par.?
tataḥ pretaḥ parikliṣṭaḥ paścājjāyati brāhmaṇaḥ // (46.2) Par.?
manasāpi guror bhāryāṃ yaḥ śiṣyo yāti pāpakṛt / (47.1) Par.?
so 'dhamān yāti saṃsārān adharmeṇeha cetasā // (47.2) Par.?
śvayonau tu sa sambhūtastrīṇi varṣāṇi jīvati / (48.1) Par.?
tatrāpi nidhanaṃ prāptaḥ kṛmiyonau prajāyate // (48.2) Par.?
kṛmibhāvam anuprāpto varṣam ekaṃ sa jīvati / (49.1) Par.?
tatastu nidhanaṃ prāpya brahmayonau prajāyate // (49.2) Par.?
yadi putrasamaṃ śiṣyaṃ gurur hanyād akāraṇe / (50.1) Par.?
ātmanaḥ kāmakāreṇa so 'pi haṃsaḥ prajāyate // (50.2) Par.?
pitaraṃ mātaraṃ vāpi yastu putro 'vamanyate / (51.1) Par.?
so 'pi rājanmṛto jantuḥ pūrvaṃ jāyati gardabhaḥ // (51.2) Par.?
kharo jīvati māsāṃstu daśa śvā ca caturdaśa / (52.1) Par.?
biḍālaḥ sapta māsāṃstu tato jāyati mānavaḥ // (52.2) Par.?
mātāpitaram ākruśya sārikaḥ samprajāyate / (53.1) Par.?
tāḍayitvā tu tāveva jāyate kacchapo nṛpa // (53.2) Par.?
kacchapo daśa varṣāṇi trīṇi varṣāṇi śalyakaḥ / (54.1) Par.?
vyālo bhūtvā tu ṣaṇ māsāṃstato jāyati mānuṣaḥ // (54.2) Par.?
bhartṛpiṇḍam upāśnan yo rājadviṣṭāni sevate / (55.1) Par.?
so 'pi mohasamāpanno mṛto jāyati vānaraḥ // (55.2) Par.?
vānaro daśa varṣāṇi trīṇi varṣāṇi mūṣakaḥ / (56.1) Par.?
śvā bhūtvā cātha ṣaṇ māsāṃstato jāyati mānuṣaḥ // (56.2) Par.?
nyāsāpahartā tu naro yamasya viṣayaṃ gataḥ / (57.1) Par.?
saṃsārāṇāṃ śataṃ gatvā kṛmiyonau prajāyate // (57.2) Par.?
tatra jīvati varṣāṇi daśa pañca ca bhārata / (58.1) Par.?
duṣkṛtasya kṣayaṃ gatvā tato jāyati mānuṣaḥ // (58.2) Par.?
asūyako naraścāpi mṛto jāyati śārṅgakaḥ / (59.1) Par.?
viśvāsahartā tu naro mīno jāyati durmatiḥ // (59.2) Par.?
bhūtvā mīno 'ṣṭa varṣāṇi mṛgo jāyati bhārata / (60.1) Par.?
mṛgastu caturo māsāṃstataśchāgaḥ prajāyate // (60.2) Par.?
chāgastu nidhanaṃ prāpya pūrṇe saṃvatsare tataḥ / (61.1) Par.?
kīṭaḥ saṃjāyate jantustato jāyati mānuṣaḥ // (61.2) Par.?
dhānyān yavāṃstilānmāṣān kulatthān sarṣapāṃścaṇān / (62.1) Par.?
kalāyān atha mudgāṃśca godhūmān atasīstathā // (62.2) Par.?
sasyasyānyasya hartā ca mohājjantur acetanaḥ / (63.1) Par.?
sa jāyate mahārāja mūṣako nirapatrapaḥ // (63.2) Par.?
tataḥ pretya mahārāja punar jāyati sūkaraḥ / (64.1) Par.?
sūkaro jātamātrastu rogeṇa mriyate nṛpa // (64.2) Par.?
śvā tato jāyate mūḍhaḥ karmaṇā tena pārthiva / (65.1) Par.?
śvā bhūtvā pañca varṣāṇi tato jāyati mānuṣaḥ // (65.2) Par.?
paradārābhimarśaṃ tu kṛtvā jāyati vai vṛkaḥ / (66.1) Par.?
śvā sṛgālastato gṛdhro vyālaḥ kaṅko bakastathā // (66.2) Par.?
bhrātur bhāryāṃ tu durbuddhir yo dharṣayati mohitaḥ / (67.1) Par.?
puṃskokilatvam āpnoti so 'pi saṃvatsaraṃ nṛpa // (67.2) Par.?
sakhibhāryāṃ guror bhāryāṃ rājabhāryāṃ tathaiva ca / (68.1) Par.?
pradharṣayitvā kāmād yo mṛto jāyati sūkaraḥ // (68.2) Par.?
sūkaraḥ pañca varṣāṇi pañca varṣāṇi śvāvidhaḥ / (69.1) Par.?
pipīlakastu ṣaṇ māsān kīṭaḥ syānmāsam eva ca / (69.2) Par.?
etān āsādya saṃsārān kṛmiyonau prajāyate // (69.3) Par.?
tatra jīvati māsāṃstu kṛmiyonau trayodaśa / (70.1) Par.?
tato 'dharmakṣayaṃ kṛtvā punar jāyati mānuṣaḥ // (70.2) Par.?
upasthite vivāhe tu dāne yajñe 'pi vābhibho / (71.1) Par.?
mohāt karoti yo vighnaṃ sa mṛto jāyate kṛmiḥ // (71.2) Par.?
kṛmir jīvati varṣāṇi daśa pañca ca bhārata / (72.1) Par.?
adharmasya kṣayaṃ kṛtvā tato jāyati mānuṣaḥ // (72.2) Par.?
pūrvaṃ dattvā tu yaḥ kanyāṃ dvitīye samprayacchati / (73.1) Par.?
so 'pi rājanmṛto jantuḥ kṛmiyonau prajāyate // (73.2) Par.?
tatra jīvati varṣāṇi trayodaśa yudhiṣṭhira / (74.1) Par.?
adharmasaṃkṣaye yuktastato jāyati mānuṣaḥ // (74.2) Par.?
devakāryam upākṛtya pitṛkāryam athāpi ca / (75.1) Par.?
anirvāpya samaśnan vai tato jāyati vāyasaḥ // (75.2) Par.?
vāyaso daśa varṣāṇi tato jāyati kukkuṭaḥ / (76.1) Par.?
jāyate lavakaścāpi māsaṃ tasmāt tu mānuṣaḥ // (76.2) Par.?
jyeṣṭhaṃ pitṛsamaṃ cāpi bhrātaraṃ yo 'vamanyate / (77.1) Par.?
so 'pi mṛtyum upāgamya krauñcayonau prajāyate // (77.2) Par.?
krauñco jīvati māsāṃstu daśa dvau sapta pañca ca / (78.1) Par.?
tato nidhanam āpanno mānuṣatvam upāśnute // (78.2) Par.?
vṛṣalo brāhmaṇīṃ gatvā kṛmiyonau prajāyate / (79.1) Par.?
tatrāpatyaṃ samutpādya tato jāyati mūṣakaḥ // (79.2) Par.?
kṛtaghnastu mṛto rājan yamasya viṣayaṃ gataḥ / (80.1) Par.?
yamasya viṣaye kruddhair vadhaṃ prāpnoti dāruṇam // (80.2) Par.?
paṭṭisaṃ mudgaraṃ śūlam agnikumbhaṃ ca dāruṇam / (81.1) Par.?
asipatravanaṃ ghoraṃ vālukāṃ kūṭaśālmalīm // (81.2) Par.?
etāścānyāśca bahvīḥ sa yamasya viṣayaṃ gataḥ / (82.1) Par.?
yātanāḥ prāpya tatrogrāstato vadhyati bhārata // (82.2) Par.?
saṃsāracakram āsādya kṛmiyonau prajāyate / (83.1) Par.?
kṛmir bhavati varṣāṇi daśa pañca ca bhārata / (83.2) Par.?
tato garbhaṃ samāsādya tatraiva mriyate śiśuḥ // (83.3) Par.?
tato garbhaśatair jantur bahubhiḥ samprajāyate / (84.1) Par.?
saṃsārāṃśca bahūn gatvā tatastiryak prajāyate // (84.2) Par.?
mṛto duḥkham anuprāpya bahuvarṣagaṇān iha / (85.1) Par.?
apunarbhāvasaṃyuktastataḥ kūrmaḥ prajāyate // (85.2) Par.?
aśastraṃ puruṣaṃ hatvā saśastraḥ puruṣādhamaḥ / (86.1) Par.?
arthārthī yadi vā vairī sa mṛto jāyate kharaḥ // (86.2) Par.?
kharo jīvati varṣe dve tataḥ śastreṇa vadhyate / (87.1) Par.?
sa mṛto mṛgayonau tu nityodvigno 'bhijāyate // (87.2) Par.?
mṛgo vadhyati śastreṇa gate saṃvatsare tu saḥ / (88.1) Par.?
hato mṛgastato mīnaḥ so 'pi jālena badhyate // (88.2) Par.?
māse caturthe samprāpte śvāpadaḥ samprajāyate / (89.1) Par.?
śvāpado daśa varṣāṇi dvīpī varṣāṇi pañca ca // (89.2) Par.?
tatastu nidhanaṃ prāptaḥ kālaparyāyacoditaḥ / (90.1) Par.?
adharmasya kṣayaṃ kṛtvā tato jāyati mānuṣaḥ // (90.2) Par.?
striyaṃ hatvā tu durbuddhir yamasya viṣayaṃ gataḥ / (91.1) Par.?
bahūn kleśān samāsādya saṃsārāṃścaiva viṃśatim // (91.2) Par.?
tataḥ paścānmahārāja kṛmiyonau prajāyate / (92.1) Par.?
kṛmir viṃśativarṣāṇi bhūtvā jāyati mānuṣaḥ // (92.2) Par.?
bhojanaṃ corayitvā tu makṣikā jāyate naraḥ / (93.1) Par.?
makṣikāsaṃghavaśago bahūnmāsān bhavatyuta / (93.2) Par.?
tataḥ pāpakṣayaṃ kṛtvā mānuṣatvam avāpnute // (93.3) Par.?
vādyaṃ hṛtvā tu puruṣo maśakaḥ samprajāyate / (94.1) Par.?
tathā piṇyākasaṃmiśram aśanaṃ corayennaraḥ / (94.2) Par.?
sa jāyate babhrusamo dāruṇo mūṣako naraḥ // (94.3) Par.?
lavaṇaṃ corayitvā tu cīrīvākaḥ prajāyate / (95.1) Par.?
dadhi hṛtvā bakaścāpi plavo matsyān asaṃskṛtān // (95.2) Par.?
corayitvā payaścāpi balākā samprajāyate / (96.1) Par.?
yastu corayate tailaṃ tailapāyī prajāyate / (96.2) Par.?
corayitvā tu durbuddhir madhu daṃśaḥ prajāyate // (96.3) Par.?
ayo hṛtvā tu durbuddhir vāyaso jāyate naraḥ / (97.1) Par.?
pāyasaṃ corayitvā tu tittiritvam avāpnute // (97.2) Par.?
hṛtvā paiṣṭam apūpaṃ ca kumbholūkaḥ prajāyate / (98.1) Par.?
phalaṃ vā mūlakaṃ hṛtvā apūpaṃ vā pipīlikaḥ // (98.2) Par.?
kāṃsyaṃ hṛtvā tu durbuddhir hārīto jāyate naraḥ / (99.1) Par.?
rājataṃ bhājanaṃ hṛtvā kapotaḥ samprajāyate // (99.2) Par.?
hṛtvā tu kāñcanaṃ bhāṇḍaṃ kṛmiyonau prajāyate / (100.1) Par.?
krauñcaḥ kārpāsikaṃ hṛtvā mṛto jāyati mānavaḥ // (100.2) Par.?
corayitvā naraḥ paṭṭaṃ tvāvikaṃ vāpi bhārata / (101.1) Par.?
kṣaumaṃ ca vastram ādāya śaśo jantuḥ prajāyate // (101.2) Par.?
varṇān hṛtvā tu puruṣo mṛto jāyati barhiṇaḥ / (102.1) Par.?
hṛtvā raktāni vastrāṇi jāyate jīvajīvakaḥ // (102.2) Par.?
varṇakādīṃstathā gandhāṃścorayitvā tu mānavaḥ / (103.1) Par.?
chucchundaritvam āpnoti rājaṃllobhaparāyaṇaḥ // (103.2) Par.?
viśvāsena tu nikṣiptaṃ yo nihnavati mānavaḥ / (104.1) Par.?
sa gatāsur narastādṛṅmatsyayonau prajāyate // (104.2) Par.?
matsyayonim anuprāpya mṛto jāyati mānuṣaḥ / (105.1) Par.?
mānuṣatvam anuprāpya kṣīṇāyur upapadyate // (105.2) Par.?
pāpāni tu naraḥ kṛtvā tiryag jāyati bhārata / (106.1) Par.?
na cātmanaḥ pramāṇaṃ te dharmaṃ jānanti kiṃcana // (106.2) Par.?
ye pāpāni narāḥ kṛtvā nirasyanti vrataiḥ sadā / (107.1) Par.?
sukhaduḥkhasamāyuktā vyādhitāste bhavantyuta // (107.2) Par.?
asaṃvāsāḥ prajāyante mlecchāścāpi na saṃśayaḥ / (108.1) Par.?
narāḥ pāpasamācārā lobhamohasamanvitāḥ // (108.2) Par.?
varjayanti ca pāpāni janmaprabhṛti ye narāḥ / (109.1) Par.?
arogā rūpavantaste dhaninaśca bhavantyuta // (109.2) Par.?
striyo 'pyetena kalpena kṛtvā pāpam avāpnuyuḥ / (110.1) Par.?
eteṣām eva jantūnāṃ patnītvam upayānti tāḥ // (110.2) Par.?
parasvaharaṇe doṣāḥ sarva eva prakīrtitāḥ / (111.1) Par.?
etad vai leśamātreṇa kathitaṃ te mayānagha / (111.2) Par.?
aparasmin kathāyoge bhūyaḥ śroṣyasi bhārata // (111.3) Par.?
etanmayā mahārāja brahmaṇo vadataḥ purā / (112.1) Par.?
surarṣīṇāṃ śrutaṃ madhye pṛṣṭaścāpi yathātatham // (112.2) Par.?
mayāpi tava kārtsnyena yathāvad anuvarṇitam / (113.1) Par.?
etacchrutvā mahārāja dharme kuru manaḥ sadā // (113.2) Par.?
Duration=0.65444302558899 secs.