Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Giving, dāna, eating, food, anna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9383
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
adharmasya gatir brahman kathitā me tvayānagha / (1.2) Par.?
dharmasya tu gatiṃ śrotum icchāmi vadatāṃ vara / (1.3) Par.?
kṛtvā karmāṇi pāpāni kathaṃ yānti śubhāṃ gatim // (1.4) Par.?
bṛhaspatir uvāca / (2.1) Par.?
kṛtvā pāpāni karmāṇi adharmavaśam āgataḥ / (2.2) Par.?
manasā viparītena nirayaṃ pratipadyate // (2.3) Par.?
mohād adharmaṃ yaḥ kṛtvā punaḥ samanutapyate / (3.1) Par.?
manaḥsamādhisaṃyukto na sa seveta duṣkṛtam // (3.2) Par.?
yathā yathā naraḥ samyag adharmam anubhāṣate / (4.1) Par.?
samāhitena manasā vimucyati tathā tathā / (4.2) Par.?
bhujaṃga iva nirmokāt pūrvabhuktājjarānvitāt // (4.3) Par.?
adattvāpi pradānāni vividhāni samāhitaḥ / (5.1) Par.?
manaḥsamādhisaṃyuktaḥ sugatiṃ pratipadyate // (5.2) Par.?
pradānāni tu vakṣyāmi yāni dattvā yudhiṣṭhira / (6.1) Par.?
naraḥ kṛtvāpyakāryāṇi tadā dharmeṇa yujyate // (6.2) Par.?
sarveṣām eva dānānām annaṃ śreṣṭham udāhṛtam / (7.1) Par.?
pūrvam annaṃ pradātavyam ṛjunā dharmam icchatā // (7.2) Par.?
prāṇā hyannaṃ manuṣyāṇāṃ tasmājjantuśca jāyate / (8.1) Par.?
anne pratiṣṭhitā lokāstasmād annaṃ prakāśate // (8.2) Par.?
annam eva praśaṃsanti devarṣipitṛmānavāḥ / (9.1) Par.?
annasya hi pradānena svargam āpnoti kauśikaḥ // (9.2) Par.?
nyāyalabdhaṃ pradātavyaṃ dvijebhyo hyannam uttamam / (10.1) Par.?
svādhyāyasamupetebhyaḥ prahṛṣṭenāntarātmanā // (10.2) Par.?
yasya hyannam upāśnanti brāhmaṇānāṃ śatā daśa / (11.1) Par.?
hṛṣṭena manasā dattaṃ na sa tiryaggatir bhavet // (11.2) Par.?
brāhmaṇānāṃ sahasrāṇi daśa bhojya nararṣabha / (12.1) Par.?
naro 'dharmāt pramucyeta pāpeṣvabhirataḥ sadā // (12.2) Par.?
bhaikṣeṇānnaṃ samāhṛtya vipro vedapuraskṛtaḥ / (13.1) Par.?
svādhyāyanirate vipre dattveha sukham edhate // (13.2) Par.?
ahiṃsan brāhmaṇaṃ nityaṃ nyāyena paripālya ca / (14.1) Par.?
kṣatriyastarasā prāptam annaṃ yo vai prayacchati // (14.2) Par.?
dvijebhyo vedavṛddhebhyaḥ prayataḥ susamāhitaḥ / (15.1) Par.?
tenāpohati dharmātmā duṣkṛtaṃ karma pāṇḍava // (15.2) Par.?
ṣaḍbhāgapariśuddhaṃ ca kṛṣer bhāgam upārjitam / (16.1) Par.?
vaiśyo dadad dvijātibhyaḥ pāpebhyaḥ parimucyate // (16.2) Par.?
avāpya prāṇasaṃdehaṃ kārkaśyena samārjitam / (17.1) Par.?
annaṃ dattvā dvijātibhyaḥ śūdraḥ pāpāt pramucyate // (17.2) Par.?
aurasena balenānnam arjayitvāvihiṃsakaḥ / (18.1) Par.?
yaḥ prayacchati viprebhyo na sa durgāṇi sevate // (18.2) Par.?
nyāyenāvāptam annaṃ tu naro lobhavivarjitaḥ / (19.1) Par.?
dvijebhyo vedavṛddhebhyo dattvā pāpāt pramucyate // (19.2) Par.?
annam ūrjaskaraṃ loke dattvorjasvī bhavennaraḥ / (20.1) Par.?
satāṃ panthānam āśritya sarvapāpāt pramucyate // (20.2) Par.?
dānakṛdbhiḥ kṛtaḥ panthā yena yānti manīṣiṇaḥ / (21.1) Par.?
te sma prāṇasya dātārastebhyo dharmaḥ sanātanaḥ // (21.2) Par.?
sarvāvasthaṃ manuṣyeṇa nyāyenānnam upārjitam / (22.1) Par.?
kāryaṃ pātragataṃ nityam annaṃ hi paramā gatiḥ // (22.2) Par.?
annasya hi pradānena naro durgaṃ na sevate / (23.1) Par.?
tasmād annaṃ pradātavyam anyāyaparivarjitam // (23.2) Par.?
yated brāhmaṇapūrvaṃ hi bhoktum annaṃ gṛhī sadā / (24.1) Par.?
avandhyaṃ divasaṃ kuryād annadānena mānavaḥ // (24.2) Par.?
bhojayitvā daśaśataṃ naro vedavidāṃ nṛpa / (25.1) Par.?
nyāyaviddharmaviduṣām itihāsavidāṃ tathā // (25.2) Par.?
na yāti narakaṃ ghoraṃ saṃsārāṃśca na sevate / (26.1) Par.?
sarvakāmasamāyuktaḥ pretya cāpyaśnute phalam // (26.2) Par.?
evaṃ sukhasamāyukto ramate vigatajvaraḥ / (27.1) Par.?
rūpavān kīrtimāṃścaiva dhanavāṃścopapadyate // (27.2) Par.?
etat te sarvam ākhyātam annadānaphalaṃ mahat / (28.1) Par.?
mūlam etaddhi dharmāṇāṃ pradānasya ca bhārata // (28.2) Par.?
Duration=0.13608908653259 secs.