Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (Non-)vegetarism, meat, hiṃsā, ahiṃsā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9386
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
ahiṃsā paramo dharma ityuktaṃ bahuśastvayā / (1.2) Par.?
śrāddheṣu ca bhavān āha pitṝn āmiṣakāṅkṣiṇaḥ // (1.3) Par.?
māṃsair bahuvidhaiḥ proktastvayā śrāddhavidhiḥ purā / (2.1) Par.?
ahatvā ca kuto māṃsam evam etad virudhyate // (2.2) Par.?
jāto naḥ saṃśayo dharme māṃsasya parivarjane / (3.1) Par.?
doṣo bhakṣayataḥ kaḥ syāt kaścābhakṣayato guṇaḥ // (3.2) Par.?
hatvā bhakṣayato vāpi pareṇopahṛtasya vā / (4.1) Par.?
hanyād vā yaḥ parasyārthe krītvā vā bhakṣayennaraḥ // (4.2) Par.?
etad icchāmi tattvena kathyamānaṃ tvayānagha / (5.1) Par.?
niścayena cikīrṣāmi dharmam etaṃ sanātanam // (5.2) Par.?
katham āyur avāpnoti kathaṃ bhavati sattvavān / (6.1) Par.?
katham avyaṅgatām eti lakṣaṇyo jāyate katham // (6.2) Par.?
bhīṣma uvāca / (7.1) Par.?
māṃsasya bhakṣaṇe rājan yo 'dharmaḥ kurupuṃgava / (7.2) Par.?
taṃ me śṛṇu yathātattvaṃ yaścāsya vidhir uttamaḥ // (7.3) Par.?
rūpam avyaṅgatām āyur buddhiṃ sattvaṃ balaṃ smṛtim / (8.1) Par.?
prāptukāmair narair hiṃsā varjitā vai kṛtātmabhiḥ // (8.2) Par.?
ṛṣīṇām atra saṃvādo bahuśaḥ kurupuṃgava / (9.1) Par.?
babhūva teṣāṃ tu mataṃ yat tacchṛṇu yudhiṣṭhira // (9.2) Par.?
yo yajetāśvamedhena māsi māsi yatavrataḥ / (10.1) Par.?
varjayenmadhu māṃsaṃ ca samam etad yudhiṣṭhira // (10.2) Par.?
saptarṣayo vālakhilyāstathaiva ca marīcipāḥ / (11.1) Par.?
amāṃsabhakṣaṇaṃ rājan praśaṃsanti manīṣiṇaḥ // (11.2) Par.?
na bhakṣayati yo māṃsaṃ na hanyānna ca ghātayet / (12.1) Par.?
taṃ mitraṃ sarvabhūtānāṃ manuḥ svāyaṃbhuvo 'bravīt // (12.2) Par.?
adhṛṣyaḥ sarvabhūtānāṃ viśvāsyaḥ sarvajantuṣu / (13.1) Par.?
sādhūnāṃ saṃmato nityaṃ bhavenmāṃsasya varjanāt // (13.2) Par.?
svamāṃsaṃ paramāṃsena yo vardhayitum icchati / (14.1) Par.?
nāradaḥ prāha dharmātmā niyataṃ so 'vasīdati // (14.2) Par.?
dadāti yajate cāpi tapasvī ca bhavatyapi / (15.1) Par.?
madhumāṃsanivṛttyeti prāhaivaṃ sa bṛhaspatiḥ // (15.2) Par.?
māsi māsyaśvamedhena yo yajeta śataṃ samāḥ / (16.1) Par.?
na khādati ca yo māṃsaṃ samam etanmataṃ mama // (16.2) Par.?
sadā yajati satreṇa sadā dānaṃ prayacchati / (17.1) Par.?
sadā tapasvī bhavati madhumāṃsasya varjanāt // (17.2) Par.?
sarve vedā na tat kuryuḥ sarvayajñāśca bhārata / (18.1) Par.?
yo bhakṣayitvā māṃsāni paścād api nivartate // (18.2) Par.?
duṣkaraṃ hi rasajñena māṃsasya parivarjanam / (19.1) Par.?
cartuṃ vratam idaṃ śreṣṭhaṃ sarvaprāṇyabhayapradam // (19.2) Par.?
sarvabhūteṣu yo vidvān dadātyabhayadakṣiṇām / (20.1) Par.?
dātā bhavati loke sa prāṇānāṃ nātra saṃśayaḥ // (20.2) Par.?
evaṃ vai paramaṃ dharmaṃ praśaṃsanti manīṣiṇaḥ / (21.1) Par.?
prāṇā yathātmano 'bhīṣṭā bhūtānām api te tathā // (21.2) Par.?
ātmaupamyena gantavyaṃ buddhimadbhir mahātmabhiḥ / (22.1) Par.?
mṛtyuto bhayam astīti viduṣāṃ bhūtim icchatām // (22.2) Par.?
kiṃ punar hanyamānānāṃ tarasā jīvitārthinām / (23.1) Par.?
arogāṇām apāpānāṃ pāpair māṃsopajīvibhiḥ // (23.2) Par.?
tasmād viddhi mahārāja māṃsasya parivarjanam / (24.1) Par.?
dharmasyāyatanaṃ śreṣṭhaṃ svargasya ca sukhasya ca // (24.2) Par.?
ahiṃsā paramo dharmastathāhiṃsā paraṃ tapaḥ / (25.1) Par.?
ahiṃsā paramaṃ satyaṃ tato dharmaḥ pravartate // (25.2) Par.?
na hi māṃsaṃ tṛṇāt kāṣṭhād upalād vāpi jāyate / (26.1) Par.?
hatvā jantuṃ tato māṃsaṃ tasmād doṣo 'sya bhakṣaṇe // (26.2) Par.?
svāhāsvadhāmṛtabhujo devāḥ satyārjavapriyāḥ / (27.1) Par.?
kravyādān rākṣasān viddhi jihmānṛtaparāyaṇān // (27.2) Par.?
kāntāreṣvatha ghoreṣu durgeṣu gahaneṣu ca / (28.1) Par.?
rātrāvahani saṃdhyāsu catvareṣu sabhāsu ca / (28.2) Par.?
amāṃsabhakṣaṇe rājan bhayam ante na gacchati // (28.3) Par.?
yadi cet khādako na syānna tadā ghātako bhavet / (29.1) Par.?
ghātakaḥ khādakārthāya taṃ ghātayati vai naraḥ // (29.2) Par.?
abhakṣyam etad iti vā iti hiṃsā nivartate / (30.1) Par.?
khādakārtham ato hiṃsā mṛgādīnāṃ pravartate // (30.2) Par.?
yasmād grasati caivāyur hiṃsakānāṃ mahādyute / (31.1) Par.?
tasmād vivarjayenmāṃsaṃ ya icched bhūtim ātmanaḥ // (31.2) Par.?
trātāraṃ nādhigacchanti raudrāḥ prāṇivihiṃsakāḥ / (32.1) Par.?
udvejanīyā bhūtānāṃ yathā vyālamṛgāstathā // (32.2) Par.?
lobhād vā buddhimohād vā balavīryārtham eva ca / (33.1) Par.?
saṃsargād vātha pāpānām adharmarucitā nṛṇām // (33.2) Par.?
svamāṃsaṃ paramāṃsena yo vardhayitum icchati / (34.1) Par.?
udvignavāse vasati yatratatrābhijāyate // (34.2) Par.?
dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ svastyayanaṃ mahat / (35.1) Par.?
māṃsasyābhakṣaṇaṃ prāhur niyatāḥ paramarṣayaḥ // (35.2) Par.?
idaṃ tu khalu kaunteya śrutam āsīt purā mayā / (36.1) Par.?
mārkaṇḍeyasya vadato ye doṣā māṃsabhakṣaṇe // (36.2) Par.?
yo hi khādati māṃsāni prāṇināṃ jīvitārthinām / (37.1) Par.?
hatānāṃ vā mṛtānāṃ vā yathā hantā tathaiva saḥ // (37.2) Par.?
dhanena krāyako hanti khādakaścopabhogataḥ / (38.1) Par.?
ghātako vadhabandhābhyām ityeṣa trividho vadhaḥ // (38.2) Par.?
akhādann anumodaṃśca bhāvadoṣeṇa mānavaḥ / (39.1) Par.?
yo 'numanyeta hantavyaṃ so 'pi doṣeṇa lipyate // (39.2) Par.?
adhṛṣyaḥ sarvabhūtānām āyuṣmānnīrujaḥ sukhī / (40.1) Par.?
bhavatyabhakṣayanmāṃsaṃ dayāvān prāṇinām iha // (40.2) Par.?
hiraṇyadānair godānair bhūmidānaiśca sarvaśaḥ / (41.1) Par.?
māṃsasyābhakṣaṇe dharmo viśiṣṭaḥ syād iti śrutiḥ // (41.2) Par.?
aprokṣitaṃ vṛthāmāṃsaṃ vidhihīnaṃ na bhakṣayet / (42.1) Par.?
bhakṣayannirayaṃ yāti naro nāstyatra saṃśayaḥ // (42.2) Par.?
prokṣitābhyukṣitaṃ māṃsaṃ tathā brāhmaṇakāmyayā / (43.1) Par.?
alpadoṣam iha jñeyaṃ viparīte tu lipyate // (43.2) Par.?
khādakasya kṛte jantuṃ yo hanyāt puruṣādhamaḥ / (44.1) Par.?
mahādoṣakarastatra khādako na tu ghātakaḥ // (44.2) Par.?
ijyāyajñaśrutikṛtair yo mārgair abudho janaḥ / (45.1) Par.?
hanyājjantuṃ māṃsagṛddhrī sa vai narakabhāṅnaraḥ // (45.2) Par.?
bhakṣayitvā tu yo māṃsaṃ paścād api nivartate / (46.1) Par.?
tasyāpi sumahān dharmo yaḥ pāpād vinivartate // (46.2) Par.?
āhartā cānumantā ca viśastā krayavikrayī / (47.1) Par.?
saṃskartā copabhoktā ca ghātakāḥ sarva eva te // (47.2) Par.?
idam anyat tu vakṣyāmi pramāṇaṃ vidhinirmitam / (48.1) Par.?
purāṇam ṛṣibhir juṣṭaṃ vedeṣu pariniścitam // (48.2) Par.?
pravṛttilakṣaṇe dharme phalārthibhir abhidrute / (49.1) Par.?
yathoktaṃ rājaśārdūla na tu tanmokṣakāṅkṣiṇām // (49.2) Par.?
havir yat saṃskṛtaṃ mantraiḥ prokṣitābhyukṣitaṃ śuci / (50.1) Par.?
vedoktena pramāṇena pitṝṇāṃ prakriyāsu ca / (50.2) Par.?
ato 'nyathā vṛthāmāṃsam abhakṣyaṃ manur abravīt // (50.3) Par.?
asvargyam ayaśasyaṃ ca rakṣovad bharatarṣabha / (51.1) Par.?
vidhinā hi narāḥ pūrvaṃ māṃsaṃ rājann abhakṣayan // (51.2) Par.?
ya icchet puruṣo 'tyantam ātmānaṃ nirupadravam / (52.1) Par.?
sa varjayeta māṃsāni prāṇinām iha sarvaśaḥ // (52.2) Par.?
śrūyate hi purākalpe nṛṇāṃ vrīhimayaḥ paśuḥ / (53.1) Par.?
yenāyajanta yajvānaḥ puṇyalokaparāyaṇāḥ // (53.2) Par.?
ṛṣibhiḥ saṃśayaṃ pṛṣṭo vasuścedipatiḥ purā / (54.1) Par.?
abhakṣyam iti māṃsaṃ sa prāha bhakṣyam iti prabho // (54.2) Par.?
ākāśānmedinīṃ prāptastataḥ sa pṛthivīpatiḥ / (55.1) Par.?
etad eva punaścoktvā viveśa dharaṇītalam // (55.2) Par.?
prajānāṃ hitakāmena tvagastyena mahātmanā / (56.1) Par.?
āraṇyāḥ sarvadaivatyāḥ prokṣitāstapasā mṛgāḥ // (56.2) Par.?
kriyā hyevaṃ na hīyante pitṛdaivatasaṃśritāḥ / (57.1) Par.?
prīyante pitaraścaiva nyāyato māṃsatarpitāḥ // (57.2) Par.?
idaṃ tu śṛṇu rājendra kīrtyamānaṃ mayānagha / (58.1) Par.?
abhakṣaṇe sarvasukhaṃ māṃsasya manujādhipa // (58.2) Par.?
yastu varṣaśataṃ pūrṇaṃ tapastapyet sudāruṇam / (59.1) Par.?
yaścaikaṃ varjayenmāṃsaṃ samam etanmataṃ mama // (59.2) Par.?
kaumude tu viśeṣeṇa śuklapakṣe narādhipa / (60.1) Par.?
varjayet sarvamāṃsāni dharmo hyatra vidhīyate // (60.2) Par.?
caturo vārṣikānmāsān yo māṃsaṃ parivarjayet / (61.1) Par.?
catvāri bhadrāṇyāpnoti kīrtim āyur yaśo balam // (61.2) Par.?
athavā māsam apyekaṃ sarvamāṃsānyabhakṣayan / (62.1) Par.?
atītya sarvaduḥkhāni sukhī jīvennirāmayaḥ // (62.2) Par.?
ye varjayanti māṃsāni māsaśaḥ pakṣaśo 'pi vā / (63.1) Par.?
teṣāṃ hiṃsānivṛttānāṃ brahmaloko vidhīyate // (63.2) Par.?
māṃsaṃ tu kaumudaṃ pakṣaṃ varjitaṃ pārtha rājabhiḥ / (64.1) Par.?
sarvabhūtātmabhūtaistair vijñātārthaparāvaraiḥ // (64.2) Par.?
nābhāgenāmbarīṣeṇa gayena ca mahātmanā / (65.1) Par.?
āyuṣā cānaraṇyena dilīparaghupūrubhiḥ // (65.2) Par.?
kārtavīryāniruddhābhyāṃ nahuṣeṇa yayātinā / (66.1) Par.?
nṛgeṇa viṣvagaśvena tathaiva śaśabindunā / (66.2) Par.?
yuvanāśvena ca tathā śibinauśīnareṇa ca // (66.3) Par.?
śyenacitreṇa rājendra somakena vṛkeṇa ca / (67.1) Par.?
raivatena rantidevena vasunā sṛñjayena ca // (67.2) Par.?
duḥṣantena karūṣeṇa rāmālarkanalaistathā / (68.1) Par.?
virūpāśvena niminā janakena ca dhīmatā // (68.2) Par.?
silena pṛthunā caiva vīrasenena caiva ha / (69.1) Par.?
ikṣvākuṇā śaṃbhunā ca śvetena sagareṇa ca // (69.2) Par.?
etaiścānyaiśca rājendra purā māṃsaṃ na bhakṣitam / (70.1) Par.?
śāradaṃ kaumudaṃ māsaṃ tataste svargam āpnuvan // (70.2) Par.?
brahmaloke ca tiṣṭhanti jvalamānāḥ śriyānvitāḥ / (71.1) Par.?
upāsyamānā gandharvaiḥ strīsahasrasamanvitāḥ // (71.2) Par.?
tad etad uttamaṃ dharmam ahiṃsālakṣaṇaṃ śubham / (72.1) Par.?
ye caranti mahātmāno nākapṛṣṭhe vasanti te // (72.2) Par.?
madhu māṃsaṃ ca ye nityaṃ varjayantīha dhārmikāḥ / (73.1) Par.?
janmaprabhṛti madyaṃ ca sarve te munayaḥ smṛtāḥ / (73.2) Par.?
viśiṣṭatāṃ jñātiṣu ca labhante nātra saṃśayaḥ // (73.3) Par.?
āpannaścāpado mucyed baddho mucyeta bandhanāt / (74.1) Par.?
mucyet tathāturo rogād duḥkhānmucyeta duḥkhitaḥ // (74.2) Par.?
tiryagyoniṃ na gaccheta rūpavāṃśca bhavennaraḥ / (75.1) Par.?
buddhimān vai kuruśreṣṭha prāpnuyācca mahad yaśaḥ // (75.2) Par.?
etat te kathitaṃ rājanmāṃsasya parivarjane / (76.1) Par.?
pravṛttau ca nivṛttau ca vidhānam ṛṣinirmitam // (76.2) Par.?
Duration=0.25451302528381 secs.