Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4047
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto rājayakṣmādinidānaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
rājayakṣman
anekarogānugato bahurogapurogamaḥ / (1.3) Par.?
rājayakṣmā kṣayaḥ śoṣo rogarāḍ iti ca smṛtaḥ // (1.4) Par.?
nakṣatrāṇāṃ dvijānāṃ ca rājño 'bhūd yad ayaṃ purā / (2.1) Par.?
yacca rājā ca yakṣmā ca rājayakṣmā tato mataḥ // (2.2) Par.?
dehauṣadhakṣayakṛteḥ kṣayas tatsaṃbhavācca saḥ / (3.1) Par.?
rasādiśoṣaṇācchoṣo rogarāṭ teṣu rājanāt // (3.2) Par.?
sāhasaṃ vegasaṃrodhaḥ śukraujaḥsnehasaṃkṣayaḥ / (4.1) Par.?
annapānavidhityāgaś catvāras tasya hetavaḥ // (4.2) Par.?
tairudīrṇo 'nilaḥ pittaṃ kaphaṃ codīrya sarvataḥ / (5.1) Par.?
śarīrasaṃdhīn āviśya tān sirāśca prapīḍayan // (5.2) Par.?
mukhāni srotasāṃ ruddhvā tathaivātivivṛtya vā / (6.1) Par.?
sarpann ūrdhvam adhas tiryag yathāsvaṃ janayed gadān // (6.2) Par.?
rūpaṃ bhaviṣyatas tasya pratiśyāyo bhṛśaṃ kṣavaḥ / (7.1) Par.?
praseko mukhamādhuryaṃ sadanaṃ vahnidehayoḥ // (7.2) Par.?
sthālyamatrānnapānādau śucāvapyaśucīkṣaṇam / (8.1) Par.?
makṣikātṛṇakeśādipātaḥ prāyo 'nnapānayoḥ // (8.2) Par.?
hṛllāsaśchardiraruciraśnato 'pi balakṣayaḥ / (9.1) Par.?
pāṇyoravekṣā pādāsyaśopho 'kṣṇor atiśuklatā // (9.2) Par.?
bāhvoḥ pramāṇajijñāsā kāye baibhatsyadarśanam / (10.1) Par.?
strīmadyamāṃsapriyatā ghṛṇitvaṃ mūrdhaguṇṭhanam // (10.2) Par.?
nakhakeśātivṛddhiśca svapne cābhibhavo bhavet / (11.1) Par.?
pataṅgakṛkalāsāhikapiśvāpadapakṣibhiḥ // (11.2) Par.?
keśāsthituṣabhasmādirāśau samadhirohaṇam / (12.1) Par.?
śūnyānāṃ grāmadeśānāṃ darśanaṃ śuṣyato 'mbhasaḥ // (12.2) Par.?
jyotir girīṇāṃ patatāṃ jvalatāṃ ca mahīruhām / (13.1) Par.?
pīnasaśvāsakāsāṃsamūrdhasvararujo 'ruciḥ // (13.2) Par.?
ūrdhvaṃ viḍbhraṃśasaṃśoṣāvadhaśchardiśca koṣṭhage / (14.1) Par.?
tiryaksthe pārśvarugdoṣe saṃdhige bhavati jvaraḥ // (14.2) Par.?
rūpāṇyekādaśaitāni jāyante rājayakṣmiṇaḥ / (15.1) Par.?
teṣām upadravān vidyāt kaṇṭhoddhvaṃsam urorujam // (15.2) Par.?
jṛmbhāṅgamardaniṣṭhīvavahnisādāsyapūtitāḥ / (16.1) Par.?
tatra vātācchiraḥpārśvaśūlam aṃsāṅgamardanam // (16.2) Par.?
kaṇṭhoddhvaṃsaḥ svarabhraṃśaḥ pittāt pādāṃsapāṇiṣu / (17.1) Par.?
dāho 'tīsāro 'sṛkchardir mukhagandho jvaro madaḥ // (17.2) Par.?
kaphād arocakaśchardiḥ kāso mūrdhāṅgagauravam / (18.1) Par.?
prasekaḥ pīnasaḥ śvāsaḥ svarasādo 'lpavahnitā // (18.2) Par.?
doṣair mandānalatvena sopalepaiḥ kapholbaṇaiḥ / (19.1) Par.?
srotomukheṣu ruddheṣu dhātūṣmasvalpakeṣu ca // (19.2) Par.?
vidahyamānaḥ svasthāne rasas tāṃs tān upadravān / (20.1) Par.?
kuryād agacchan māṃsādīn asṛk cordhvaṃ pradhāvati // (20.2) Par.?
pacyate koṣṭha evānnam annapaktraiva cāsya yat / (21.1) Par.?
prāyo 'smān malatāṃ yātaṃ naivālaṃ dhātupuṣṭaye // (21.2) Par.?
raso 'pyasya na raktāya māṃsāya kuta eva tu / (22.1) Par.?
upastabdhaḥ sa śakṛtā kevalaṃ vartate kṣayī // (22.2) Par.?
liṅgeṣvalpeṣvapi kṣīṇaṃ vyādhyauṣadhabalākṣamam / (23.1) Par.?
varjayet sādhayed eva sarveṣvapi tato 'nyathā // (23.2) Par.?
svarabheda
doṣair vyastaiḥ samastaiśca kṣayāt ṣaṣṭhaśca medasā / (24.1) Par.?
svarabhedo bhavet tatra kṣāmo rūkṣaścalaḥ svaraḥ // (24.2) Par.?
śūkapūrṇābhakaṇṭhatvaṃ snigdhoṣṇopaśayo 'nilāt / (25.1) Par.?
pittāt tālugale dāhaḥ śoṣa uktāvasūyanam // (25.2) Par.?
limpann iva kaphāt kaṇṭhaṃ mandaḥ khurakhurāyate / (26.1) Par.?
svaro vibaddhaḥ sarvais tu sarvaliṅgaḥ kṣayāt kaṣet // (26.2) Par.?
dhūmāyatīva cātyarthaṃ medasā śleṣmalakṣaṇaḥ / (27.1) Par.?
kṛcchralakṣyākṣaraścātra sarvairantyaṃ ca varjayet // (27.2) Par.?
arocaka
arocako bhaved doṣair jihvāhṛdayasaṃśrayaiḥ / (28.1) Par.?
saṃnipātena manasaḥ saṃtāpena ca pañcamaḥ // (28.2) Par.?
kaṣāyatiktamadhuraṃ vātādiṣu mukhaṃ kramāt / (29.1) Par.?
sarvotthe virasaṃ śokakrodhādiṣu yathāmalam // (29.2) Par.?
chardir doṣaiḥ pṛthak sarvair dviṣṭairarthaiśca pañcamī / (30.1) Par.?
udāno vikṛto doṣān sarvāsvapyūrdhvam asyati // (30.2) Par.?
tāsūtkleśāsyalāvaṇyaprasekārucayo 'gragāḥ / (31.1) Par.?
nābhipṛṣṭhaṃ rujan vāyuḥ pārśve cāhāram utkṣipet // (31.2) Par.?
tato vicchinnam alpālpaṃ kaṣāyaṃ phenilaṃ vamet / (32.1) Par.?
śabdodgārayutaṃ kṛṣṇam acchaṃ kṛcchreṇa vegavat // (32.2) Par.?
kāsāsyaśoṣahṛnmūrdhasvarapīḍāklamānvitaḥ / (33.1) Par.?
pittāt kṣārodakanibhaṃ dhūmraṃ haritapītakam // (33.2) Par.?
sāsṛg amlaṃ kaṭūṣṇaṃ ca tṛṇmūrchātāpadāhavat / (34.1) Par.?
kaphāt snigdhaṃ ghanaṃ śītaṃ śleṣmatantugavākṣitam // (34.2) Par.?
madhuraṃ lavaṇaṃ bhūri prasaktaṃ romaharṣaṇam / (35.1) Par.?
mukhaśvayathumādhuryatandrāhṛllāsakāsavān // (35.2) Par.?
sarvaliṅgā malaiḥ sarvai riṣṭoktā yā ca tāṃ tyajet / (36.1) Par.?
pūtyamedhyāśucidviṣṭadarśanaśravaṇādibhiḥ // (36.2) Par.?
tapte citte hṛdi kliṣṭe chardir dviṣṭārthayogajā / (37.1) Par.?
vātādīn eva vimṛśet kṛmitṛṇāmadaurhṛde // (37.2) Par.?
śūlavepathuhṛllāsair viśeṣāt kṛmijāṃ vadet / (38.1) Par.?
hṛdroga
kṛmihṛdrogaliṅgaiśca smṛtāḥ pañca tu hṛdgadāḥ // (38.2) Par.?
teṣāṃ gulmanidānoktaiḥ samutthānaiśca saṃbhavaḥ / (39.1) Par.?
vātena śūlyate 'tyarthaṃ tudyate sphuṭatīva ca // (39.2) Par.?
bhidyate śuṣyati stabdhaṃ hṛdayaṃ śūnyatā dravaḥ / (40.1) Par.?
akasmād dīnatā śoko bhayaṃ śabdāsahiṣṇutā // (40.2) Par.?
vepathur veṣṭanaṃ mohaḥ śvāsarodho 'lpanidratā / (41.1) Par.?
pittāt tṛṣṇā bhramo mūrchā dāhaḥ svedo 'mlakaḥ klamaḥ // (41.2) Par.?
chardanaṃ cāmlapittasya dhūmakaḥ pītatā jvaraḥ / (42.1) Par.?
śleṣmaṇā hṛdayaṃ stabdhaṃ bhārikaṃ sāśmagarbhavat // (42.2) Par.?
kāsāgnisādaniṣṭhīvanidrālasyārucijvarāḥ / (43.1) Par.?
sarvaliṅgas tribhir doṣaiḥ kṛmibhiḥ śyāvanetratā // (43.2) Par.?
tamaḥpraveśo hṛllāsaḥ śoṣaḥ kaṇḍūḥ kaphasrutiḥ / (44.1) Par.?
hṛdayaṃ pratataṃ cātra krakaceneva dāryate // (44.2) Par.?
cikitsed āmayaṃ ghoraṃ taṃ śīghraṃ śīghrakāriṇam / (45.1) Par.?
tṛṣṇā
vātāt pittāt kaphāt tṛṣṇā saṃnipātād rasakṣayāt // (45.2) Par.?
ṣaṣṭhī syād upasargācca vātapitte tu kāraṇam / (46.1) Par.?
sarvāsu tatprakopo hi saumyadhātupraśoṣaṇāt // (46.2) Par.?
sarvadehabhramotkampatāpatṛḍdāhamohakṛt / (47.1) Par.?
jihvāmūlagalaklomatālutoyavahāḥ sirāḥ // (47.2) Par.?
saṃśoṣya tṛṣṇā jāyante tāsāṃ sāmānyalakṣaṇam / (48.1) Par.?
mukhaśoṣo jalātṛptir annadveṣaḥ svarakṣayaḥ // (48.2) Par.?
kaṇṭhauṣṭhajihvākārkaśyaṃ jihvāniṣkramaṇaṃ klamaḥ / (49.1) Par.?
pralāpaścittavibhraṃśas tṛḍgrahoktās tathāmayāḥ // (49.2) Par.?
mārutāt kṣāmatā dainyaṃ śaṅkhatodaḥ śirobhramaḥ / (50.1) Par.?
gandhājñānāsyavairasyaśrutinidrābalakṣayāḥ // (50.2) Par.?
śītāmbupānād vṛddhiśca pittān mūrchāsyatiktatā / (51.1) Par.?
raktekṣaṇatvaṃ pratataṃ śoṣo dāho 'tidhūmakaḥ // (51.2) Par.?
kapho ruṇaddhi kupitas toyavāhiṣu mārutam / (52.1) Par.?
srotaḥsu sa kaphas tena paṅkavacchoṣyate tataḥ // (52.2) Par.?
śūkairivācitaḥ kaṇṭho nidrā madhuravaktratā / (53.1) Par.?
ādhmānaṃ śiraso jāḍyaṃ staimityacchardyarocakāḥ // (53.2) Par.?
ālasyam avipākaśca sarvaiḥ syāt sarvalakṣaṇā / (54.1) Par.?
āmodbhavā ca bhaktasya saṃrodhād vātapittajā // (54.2) Par.?
uṣṇaklāntasya sahasā śītāmbho bhajatas tṛṣam / (55.1) Par.?
ūṣmā ruddho gataḥ koṣṭhaṃ yāṃ kuryāt pittajaiva sā // (55.2) Par.?
yā ca pānātipānotthā tīkṣṇāgneḥ snehajā ca yā / (56.1) Par.?
snigdhagurvamlalavaṇabhojanena kaphodbhavā // (56.2) Par.?
tṛṣṇā rasakṣayoktena lakṣaṇena kṣayātmikā / (57.1) Par.?
śoṣamehajvarādyanyadīrgharogopasargataḥ // (57.2) Par.?
yā tṛṣṇā jāyate tīvrā sopasargātmikā smṛtā // (58.1) Par.?
Duration=0.2703549861908 secs.