Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): karman doctrine, saṃsāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9390
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
kṣatradharmam anuprāptaḥ smarann eva sa vīryavān / (1.2) Par.?
tyaktvā sa kīṭatāṃ rājaṃścacāra vipulaṃ tapaḥ // (1.3) Par.?
tasya dharmārthaviduṣo dṛṣṭvā tad vipulaṃ tapaḥ / (2.1) Par.?
ājagāma dvijaśreṣṭhaḥ kṛṣṇadvaipāyanastadā // (2.2) Par.?
vyāsa uvāca / (3.1) Par.?
kṣātraṃ caiva vrataṃ kīṭa bhūtānāṃ paripālanam / (3.2) Par.?
kṣātraṃ caiva vrataṃ dhyāyaṃstato vipratvam eṣyasi // (3.3) Par.?
pāhi sarvāḥ prajāḥ samyak śubhāśubhavid ātmavān / (4.1) Par.?
śubhaiḥ saṃvibhajan kāmair aśubhānāṃ ca pāvanaiḥ // (4.2) Par.?
ātmavān bhava suprītaḥ svadharmacaraṇe rataḥ / (5.1) Par.?
kṣātrīṃ tanuṃ samutsṛjya tato vipratvam eṣyasi // (5.2) Par.?
bhīṣma uvāca / (6.1) Par.?
so 'thāraṇyam abhipretya punar eva yudhiṣṭhira / (6.2) Par.?
maharṣer vacanaṃ śrutvā prajā dharmeṇa pālya ca // (6.3) Par.?
acireṇaiva kālena kīṭaḥ pārthivasattama / (7.1) Par.?
prajāpālanadharmeṇa pretya vipratvam āgataḥ // (7.2) Par.?
tatastaṃ brāhmaṇaṃ dṛṣṭvā punar eva mahāyaśāḥ / (8.1) Par.?
ājagāma mahāprājñaḥ kṛṣṇadvaipāyanastadā // (8.2) Par.?
vyāsa uvāca / (9.1) Par.?
bho bho viprarṣabha śrīmanmā vyathiṣṭhāḥ kathaṃcana / (9.2) Par.?
śubhakṛcchubhayonīṣu pāpakṛt pāpayoniṣu / (9.3) Par.?
upapadyati dharmajña yathādharmaṃ yathāgamam // (9.4) Par.?
tasmānmṛtyubhayāt kīṭa mā vyathiṣṭhāḥ kathaṃcana / (10.1) Par.?
dharmalopād bhayaṃ te syāt tasmād dharmaṃ carottamam // (10.2) Par.?
kīṭa uvāca / (11.1) Par.?
sukhāt sukhataraṃ prāpto bhagavaṃstvatkṛte hyaham / (11.2) Par.?
dharmamūlāṃ śriyaṃ prāpya pāpmā naṣṭa ihādya me // (11.3) Par.?
bhīṣma uvāca / (12.1) Par.?
bhagavadvacanāt kīṭo brāhmaṇyaṃ prāpya durlabham / (12.2) Par.?
akarot pṛthivīṃ rājan yajñayūpaśatāṅkitām / (12.3) Par.?
tataḥ sālokyam agamad brahmaṇo brahmavittamaḥ // (12.4) Par.?
avāpa ca paraṃ kīṭaḥ pārtha brahma sanātanam / (13.1) Par.?
svakarmaphalanirvṛttaṃ vyāsasya vacanāt tadā // (13.2) Par.?
te 'pi yasmāt svabhāvena hatāḥ kṣatriyapuṃgavāḥ / (14.1) Par.?
samprāptāste gatiṃ puṇyāṃ tasmānmā śoca putraka // (14.2) Par.?
Duration=0.075921773910522 secs.