Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Giving, dāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9391
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
vidyā tapaśca dānaṃ ca kim eteṣāṃ viśiṣyate / (1.2) Par.?
pṛcchāmi tvā satāṃ śreṣṭha tanme brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (2.2) Par.?
maitreyasya ca saṃvādaṃ kṛṣṇadvaipāyanasya ca // (2.3) Par.?
kṛṣṇadvaipāyano rājann ajñātacaritaṃ caran / (3.1) Par.?
vārāṇasyām upātiṣṭhanmaitreyaṃ svairiṇīkule // (3.2) Par.?
tam upasthitam āsīnaṃ jñātvā sa munisattamam / (4.1) Par.?
arcitvā bhojayāmāsa maitreyo 'śanam uttamam // (4.2) Par.?
tad annam uttamaṃ bhuktvā guṇavat sārvakāmikam / (5.1) Par.?
pratiṣṭhamāno 'smayata prītaḥ kṛṣṇo mahāmanāḥ // (5.2) Par.?
tam utsmayantaṃ samprekṣya maitreyaḥ kṛṣṇam abravīt / (6.1) Par.?
kāraṇaṃ brūhi dharmātman yo 'smayiṣṭhāḥ kutaśca te / (6.2) Par.?
tapasvino dhṛtimataḥ pramodaḥ samupāgataḥ // (6.3) Par.?
etat pṛcchāmi te vidvann abhivādya praṇamya ca / (7.1) Par.?
ātmanaśca tapobhāgyaṃ mahābhāgyaṃ tathaiva ca // (7.2) Par.?
pṛthag ācaratastāta pṛthag ātmani cātmanoḥ / (8.1) Par.?
alpāntaram ahaṃ manye viśiṣṭam api vā tvayā // (8.2) Par.?
vyāsa uvāca / (9.1) Par.?
aticchedātivādābhyāṃ smayo 'yaṃ samupāgataḥ / (9.2) Par.?
asatyaṃ vedavacanaṃ kasmād vedo 'nṛtaṃ vadet // (9.3) Par.?
trīṇyeva tu padānyāhuḥ puruṣasyottamaṃ vratam / (10.1) Par.?
na druhyeccaiva dadyācca satyaṃ caiva paraṃ vadet / (10.2) Par.?
idānīṃ caiva naḥ kṛtyaṃ purastācca paraṃ smṛtam // (10.3) Par.?
alpo 'pi tādṛśo dāyo bhavatyuta mahāphalaḥ / (11.1) Par.?
tṛṣitāya ca yad dattaṃ hṛdayenānasūyatā // (11.2) Par.?
tṛṣitastṛṣitāya tvaṃ dattvaitad aśanaṃ mama / (12.1) Par.?
ajaiṣīr mahato lokānmahāyajñair ivābhibho / (12.2) Par.?
ato dānapavitreṇa prīto 'smi tapasaiva ca // (12.3) Par.?
puṇyasyaiva hi te gandhaḥ puṇyasyaiva ca darśanam / (13.1) Par.?
puṇyaśca vāti gandhaste manye karmavidhānataḥ // (13.2) Par.?
adhikaṃ mārjanāt tāta tathaivāpyanulepanāt / (14.1) Par.?
śubhaṃ sarvapavitrebhyo dānam eva paraṃ bhavet // (14.2) Par.?
yānīmānyuttamānīha vedoktāni praśaṃsasi / (15.1) Par.?
teṣāṃ śreṣṭhatamaṃ dānam iti me nāsti saṃśayaḥ // (15.2) Par.?
dānakṛdbhiḥ kṛtaḥ panthā yena yānti manīṣiṇaḥ / (16.1) Par.?
te hi prāṇasya dātārasteṣu dharmaḥ pratiṣṭhitaḥ // (16.2) Par.?
yathā vedāḥ svadhītāśca yathā cendriyasaṃyamaḥ / (17.1) Par.?
sarvatyāgo yathā ceha tathā dānam anuttamam // (17.2) Par.?
tvaṃ hi tāta sukhād eva sukham eṣyasi śobhanam / (18.1) Par.?
sukhāt sukhataraprāptim āpnute matimānnaraḥ // (18.2) Par.?
tannaḥ pratyakṣam evedam upalabdham asaṃśayam / (19.1) Par.?
śrīmantam āpnuvantyarthā dānaṃ yajñastathā sukham // (19.2) Par.?
sukhād eva paraṃ duḥkhaṃ duḥkhād anyat paraṃ sukham / (20.1) Par.?
dṛśyate hi mahāprājña niyataṃ vai svabhāvataḥ // (20.2) Par.?
trividhānīha vṛttāni narasyāhur manīṣiṇaḥ / (21.1) Par.?
puṇyam anyat pāpam anyanna puṇyaṃ na ca pāpakam // (21.2) Par.?
na vṛttaṃ manyate 'nyasya manyate 'nyasya pāpakam / (22.1) Par.?
tathā svakarmanirvṛttaṃ na puṇyaṃ na ca pāpakam // (22.2) Par.?
ramasvaidhasva modasva dehi caiva yajasva ca / (23.1) Par.?
na tvām abhibhaviṣyanti vaidyā na ca tapasvinaḥ // (23.2) Par.?
Duration=0.1037290096283 secs.