Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4062
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto madātyayādinidānaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
madātyaya
tīkṣṇoṣṇarūkṣasūkṣmāmlaṃ vyavāyyāśukaraṃ laghu / (1.3) Par.?
vikāṣi viśadaṃ madyam ojaso 'smād viparyayaḥ // (1.4) Par.?
tīkṣṇādayo viṣe 'pyuktāścittopaplāvino guṇāḥ / (2.1) Par.?
jīvitāntāya jāyante viṣe tūtkarṣavṛttitaḥ // (2.2) Par.?
tīkṣṇādibhir guṇair madyaṃ mandādīn ojaso guṇān / (3.1) Par.?
daśabhir daśa saṃkṣobhya ceto nayati vikriyām // (3.2) Par.?
ādye made dvitīye tu pramādāyatane sthitaḥ / (4.1) Par.?
durvikalpahato mūḍhaḥ sukham ityadhimucyate // (4.2) Par.?
madhyamottamayoḥ saṃdhiṃ prāpya rājasatāmasaḥ / (5.1) Par.?
niraṅkuśa iva vyālo na kiṃcin nācarej jaḍaḥ // (5.2) Par.?
iyaṃ bhūmiravadyānāṃ dauḥśīlyasyedam āspadam / (6.1) Par.?
eko 'yaṃ bahumārgāya durgater deśikaḥ param // (6.2) Par.?
niśceṣṭaḥ śavavacchete tṛtīye tu made sthitaḥ / (7.1) Par.?
maraṇād api pāpātmā gataḥ pāpatarāṃ daśām // (7.2) Par.?
dharmādharmaṃ sukhaṃ duḥkham arthānarthaṃ hitāhitam / (8.1) Par.?
yad āsakto na jānāti kathaṃ tacchīlayed budhaḥ // (8.2) Par.?
madye moho bhayaṃ śokaḥ krodho mṛtyuśca saṃśritāḥ / (9.1) Par.?
sonmādamadamūrchāyāḥ sāpasmārāpatānakāḥ // (9.2) Par.?
yatraikaḥ smṛtivibhraṃśas tatra sarvam asādhu yat / (10.1) Par.?
ayuktiyuktam annaṃ hi vyādhaye maraṇāya vā // (10.2) Par.?
madyaṃ trivargadhīdhairyalajjāderapi nāśanam / (11.1) Par.?
nātimādyanti balinaḥ kṛtāhārā mahāśanāḥ // (11.2) Par.?
snigdhāḥ sattvavayoyuktā madyanityās tadanvayāḥ / (12.1) Par.?
medaḥkaphādhikā mandavātapittā dṛḍhāgnayaḥ // (12.2) Par.?
viparyaye 'timādyanti viśrabdhāḥ kupitāśca ye / (13.1) Par.?
madyena cāmlarūkṣeṇa sājīrṇe bahunāti ca // (13.2) Par.?
vātāt pittāt kaphāt sarvaiścatvāraḥ syur madātyayāḥ / (14.1) Par.?
sarve 'pi sarvair jāyante vyapadeśas tu bhūyasā // (14.2) Par.?
sāmānyaṃ lakṣaṇaṃ teṣāṃ pramoho hṛdayavyathā / (15.1) Par.?
viḍbhedaḥ pratataṃ tṛṣṇā saumyāgneyo jvaro 'ruciḥ // (15.2) Par.?
śiraḥpārśvāsthirukkampo marmabhedas trikagrahaḥ / (16.1) Par.?
urovibandhas timiraṃ kāsaḥ śvāsaḥ prajāgaraḥ // (16.2) Par.?
svedo 'timātraṃ viṣṭambhaḥ śvayathuścittavibhramaḥ / (17.1) Par.?
pralāpaśchardirutkleśo bhramo duḥsvapnadarśanam // (17.2) Par.?
viśeṣāj jāgaraśvāsakampamūrdharujo 'nilāt / (18.1) Par.?
svapne bhramatyutpatati pretaiśca saha bhāṣate // (18.2) Par.?
pittād dāhajvarasvedamohātīsāratṛḍbhramāḥ / (19.1) Par.?
deho haritahāridro raktanetrakapolatā // (19.2) Par.?
śleṣmaṇā chardihṛllāsanidrodardāṅgagauravam / (20.1) Par.?
sarvaje sarvaliṅgatvaṃ muktvā madyaṃ pibet tu yaḥ // (20.2) Par.?
dhvaṃsaka, vikṣaya
sahasānucitaṃ vānyat tasya dhvaṃsakavikṣayau / (21.1) Par.?
bhavetāṃ mārutāt kaṣṭau durbalasya viśeṣataḥ // (21.2) Par.?
dhvaṃsake śleṣmaniṣṭhīvaḥ kaṇṭhaśoṣo 'tinidratā / (22.1) Par.?
śabdāsahatvaṃ tandrā ca vikṣaye 'ṅgaśiro'tiruk // (22.2) Par.?
hṛtkaṇṭharogaḥ saṃmohaḥ kāsas tṛṣṇā vamir jvaraḥ / (23.1) Par.?
nivṛtto yas tu madyebhyo jitātmā buddhipūrvakṛt // (23.2) Par.?
vikāraiḥ spṛśyate jātu na sa śārīramānasaiḥ / (24.1) Par.?
rajomohāhitāhāraparasya syus trayo gadāḥ // (24.2) Par.?
rasāsṛkcetanāvāhisrotorodhasamudbhavāḥ / (25.1) Par.?
madamūrchāyasaṃnyāsā yathottarabalottarāḥ // (25.2) Par.?
mada (Rausch)
mado 'tra doṣaiḥ sarvaiśca raktamadyaviṣairapi / (26.1) Par.?
saktānalpadrutābhāṣaś calaḥ skhalitaceṣṭitaḥ // (26.2) Par.?
rūkṣaśyāvāruṇatanur made vātodbhave bhavet / (27.1) Par.?
pittena krodhano raktapītābhaḥ kalahapriyaḥ // (27.2) Par.?
svalpasambaddhavāk pāṇḍuḥ kaphāddhyānaparo 'lasaḥ / (28.1) Par.?
sarvātmā saṃnipātena raktāt stabdhāṅgadṛṣṭitā // (28.2) Par.?
pittaliṅgaṃ ca madyena vikṛtehāsvarāṅgatā / (29.1) Par.?
viṣe kampo 'tinidrā ca sarvebhyo 'bhyadhikas tu saḥ // (29.2) Par.?
lakṣayel lakṣaṇotkarṣād vātādīn śoṇitādiṣu / (30.1) Par.?
mūrchā (Ohnmacht)
aruṇaṃ kṛṣṇanīlaṃ vā khaṃ paśyan praviśet tamaḥ // (30.2) Par.?
śīghraṃ ca pratibudhyeta hṛtpīḍā vepathur bhramaḥ / (31.1) Par.?
kārśyaṃ śyāvāruṇā chāyā mūrchāye mārutātmake // (31.2) Par.?
pittena raktaṃ pītaṃ vā nabhaḥ paśyan viśet tamaḥ / (32.1) Par.?
vibudhyeta ca sasvedo dāhatṛṭtāpapīḍitaḥ // (32.2) Par.?
bhinnaviṇ nīlapītābho raktapītākulekṣaṇaḥ / (33.1) Par.?
kaphena meghasaṃkāśaṃ paśyann ākāśam āviśet // (33.2) Par.?
tamaścirācca budhyeta sahṛllāsaḥ prasekavān / (34.1) Par.?
gurubhiḥ stimitairaṅgairārdracarmāvanaddhavat // (34.2) Par.?
sarvākṛtis tribhir doṣairapasmāra ivāparaḥ / (35.1) Par.?
pātayatyāśu niśceṣṭaṃ vinā bībhatsaceṣṭitaiḥ // (35.2) Par.?
doṣeṣu madamūrchāyāḥ kṛtavegeṣu dehinām / (36.1) Par.?
saṃnyāsa
svayam evopaśāmyanti saṃnyāso nauṣadhair vinā // (36.2) Par.?
vāgdehamanasāṃ ceṣṭām ākṣipyātibalā malāḥ / (37.1) Par.?
saṃnyāsaṃ saṃnipatitāḥ prāṇāyatanasaṃśrayāḥ // (37.2) Par.?
kurvanti tena puruṣaḥ kāṣṭhībhūto mṛtopamaḥ / (38.1) Par.?
mriyeta śīghraṃ śīghraṃ ceccikitsā na prayujyate // (38.2) Par.?
agādhe grāhabahule salilaugha ivāṭate / (39.1) Par.?
saṃnyāse vinimajjantaṃ naram āśu nivartayet // (39.2) Par.?
madamānaroṣatoṣaprabhṛtibhiraribhir nijaiḥ pariṣvaṅgaḥ / (40.1) Par.?
yuktāyuktaṃ ca samaṃ yuktiviyuktena madyena // (40.2) Par.?
balakāladeśasātmyaprakṛtisahāyāmayavayāṃsi / (41.1) Par.?
pravibhajya tadanurūpaṃ yadi pibati tataḥ pibatyamṛtam // (41.2) Par.?
Duration=0.16995191574097 secs.