Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Giving, dāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9393
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
evam uktaḥ sa bhagavānmaitreyaṃ pratyabhāṣata / (1.2) Par.?
diṣṭyaivaṃ tvaṃ vijānāsi diṣṭyā te buddhir īdṛśī / (1.3) Par.?
loko hyayaṃ guṇān eva bhūyiṣṭhaṃ sma praśaṃsati // (1.4) Par.?
rūpamānavayomānaśrīmānāścāpyasaṃśayam / (2.1) Par.?
diṣṭyā nābhibhavanti tvāṃ daivaste 'yam anugrahaḥ / (2.2) Par.?
yat te bhṛśataraṃ dānād vartayiṣyāmi tacchṛṇu // (2.3) Par.?
yānīhāgamaśāstrāṇi yāśca kāścit pravṛttayaḥ / (3.1) Par.?
tāni vedaṃ puraskṛtya pravṛttāni yathākramam // (3.2) Par.?
ahaṃ dānaṃ praśaṃsāmi bhavān api tapaḥśrute / (4.1) Par.?
tapaḥ pavitraṃ vedasya tapaḥ svargasya sādhanam // (4.2) Par.?
tapasā mahad āpnoti vidyayā ceti naḥ śrutam / (5.1) Par.?
tapasaiva cāpanuded yaccānyad api duṣkṛtam // (5.2) Par.?
yad yaddhi kiṃcit saṃdhāya puruṣastapyate tapaḥ / (6.1) Par.?
sarvam etad avāpnoti brāhmaṇo vedapāragaḥ // (6.2) Par.?
duranvayaṃ duṣpradhṛṣyaṃ durāpaṃ duratikramam / (7.1) Par.?
sarvaṃ vai tapasābhyeti tapo hi balavattaram // (7.2) Par.?
surāpo 'saṃmatādāyī bhrūṇahā gurutalpagaḥ / (8.1) Par.?
tapasā tarate sarvam enasaśca pramucyate // (8.2) Par.?
sarvavidyastu cakṣuṣmān api yādṛśatādṛśaḥ / (9.1) Par.?
tapasvinau ca tāvāhustābhyāṃ kāryaṃ sadā namaḥ // (9.2) Par.?
sarve pūjyāḥ śrutadhanāstathaiva ca tapasvinaḥ / (10.1) Par.?
dānapradāḥ sukhaṃ pretya prāpnuvantīha ca śriyam // (10.2) Par.?
imaṃ ca brahmalokaṃ ca lokaṃ ca balavattaram / (11.1) Par.?
annadānaiḥ sukṛtinaḥ pratipadyanti laukikāḥ // (11.2) Par.?
pūjitāḥ pūjayantyetānmānitā mānayanti ca / (12.1) Par.?
adātā yatra yatraiti sarvataḥ sampraṇudyate // (12.2) Par.?
akartā caiva kartā ca labhate yasya yādṛśam / (13.1) Par.?
yadyevordhvaṃ yadyavāk ca tvaṃ lokam abhiyāsyasi // (13.2) Par.?
prāpsyase tvannapānāni yāni dāsyasi kānicit / (14.1) Par.?
medhāvyasi kule jātaḥ śrutavān anṛśaṃsavān // (14.2) Par.?
kaumāradāravratavānmaitreya nirato bhava / (15.1) Par.?
etad gṛhāṇa prathamaṃ praśastaṃ gṛhamedhinām // (15.2) Par.?
yo bhartā vāsitātuṣṭo bhartustuṣṭā ca vāsitā / (16.1) Par.?
yasminn evaṃ kule sarvaṃ kalyāṇaṃ tatra vartate // (16.2) Par.?
adbhir gātrānmalam iva tamo 'gniprabhayā yathā / (17.1) Par.?
dānena tapasā caiva sarvapāpam apohyate // (17.2) Par.?
svasti prāpnuhi maitreya gṛhān sādhu vrajāmyaham / (18.1) Par.?
etanmanasi kartavyaṃ śreya evaṃ bhaviṣyati // (18.2) Par.?
taṃ praṇamyātha maitreyaḥ kṛtvā cābhipradakṣiṇam / (19.1) Par.?
svasti prāpnotu bhagavān ityuvāca kṛtāñjaliḥ // (19.2) Par.?
Duration=0.087138891220093 secs.