Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): third eye

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9400
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
tato nārāyaṇasuhṛnnārado bhagavān ṛṣiḥ / (1.2) Par.?
śaṃkarasyomayā sārdhaṃ saṃvādaṃ pratyabhāṣata // (1.3) Par.?
tapaścacāra dharmātmā vṛṣabhāṅkaḥ sureśvaraḥ / (2.1) Par.?
puṇye girau himavati siddhacāraṇasevite // (2.2) Par.?
nānauṣadhiyute ramye nānāpuṣpasamākule / (3.1) Par.?
apsarogaṇasaṃkīrṇe bhūtasaṃghaniṣevite // (3.2) Par.?
tatra devo mudā yukto bhūtasaṃghaśatair vṛtaḥ / (4.1) Par.?
nānārūpair virūpaiśca divyair adbhutadarśanaiḥ // (4.2) Par.?
siṃhavyāghragajaprakhyaiḥ sarvajātisamanvitaiḥ / (5.1) Par.?
kroṣṭukadvīpivadanair ṛkṣarṣabhamukhaistathā // (5.2) Par.?
ulūkavadanair bhīmaiḥ śyenabhāsamukhaistathā / (6.1) Par.?
nānāvarṇamṛgaprakhyaiḥ sarvajātisamanvayaiḥ / (6.2) Par.?
kiṃnarair devagandharvair yakṣabhūtagaṇaistathā // (6.3) Par.?
divyapuṣpasamākīrṇaṃ divyamālāvibhūṣitam / (7.1) Par.?
divyacandanasaṃyuktaṃ divyadhūpena dhūpitam / (7.2) Par.?
tat sado vṛṣabhāṅkasya divyavāditranāditam // (7.3) Par.?
mṛdaṅgapaṇavodghuṣṭaṃ śaṅkhabherīnināditam / (8.1) Par.?
nṛtyadbhir bhūtasaṃghaiśca barhiṇaiśca samantataḥ // (8.2) Par.?
pranṛttāpsarasaṃ divyaṃ divyastrīgaṇasevitam / (9.1) Par.?
dṛṣṭikāntam anirdeśyaṃ divyam adbhutadarśanam // (9.2) Par.?
sa giristapasā tasya bhūteśasya vyarocata // (10.1) Par.?
svādhyāyaparamair viprair brahmaghoṣair vināditaḥ / (11.1) Par.?
ṣaṭpadair upagītaiśca mādhavāpratimo giriḥ // (11.2) Par.?
taṃ mahotsavasaṃkāśaṃ bhīmarūpadharaṃ punaḥ / (12.1) Par.?
dṛṣṭvā munigaṇasyāsīt parā prītir janārdana // (12.2) Par.?
munayaśca mahābhāgāḥ siddhāścaivordhvaretasaḥ / (13.1) Par.?
maruto vasavaḥ sādhyā viśvedevāḥ sanātanāḥ // (13.2) Par.?
yakṣā nāgāḥ piśācāśca lokapālā hutāśanāḥ / (14.1) Par.?
bhāvāśca sarve nyagbhūtāstatraivāsan samāgatāḥ // (14.2) Par.?
ṛtavaḥ sarvapuṣpaiśca vyakiranta mahādbhutaiḥ / (15.1) Par.?
oṣadhyo jvalamānāśca dyotayanti sma tad vanam // (15.2) Par.?
vihagāśca mudā yuktāḥ prānṛtyan vyanadaṃśca ha / (16.1) Par.?
giripṛṣṭheṣu ramyeṣu vyāharanto janapriyāḥ // (16.2) Par.?
tatra devo giritaṭe divyadhātuvibhūṣite / (17.1) Par.?
paryaṅka iva vibhrājann upaviṣṭo mahāmanāḥ // (17.2) Par.?
vyāghracarmāmbaradharaḥ siṃhacarmottaracchadaḥ / (18.1) Par.?
vyālayajñopavītī ca lohitāṅgadabhūṣaṇaḥ // (18.2) Par.?
hariśmaśrur jaṭī bhīmo bhayakartā suradviṣām / (19.1) Par.?
abhayaḥ sarvabhūtānāṃ bhaktānāṃ vṛṣabhadhvajaḥ // (19.2) Par.?
dṛṣṭvā tam ṛṣayaḥ sarve śirobhir avanīṃ gatāḥ / (20.1) Par.?
vimuktāḥ sarvapāpebhyaḥ kṣāntā vigatakalmaṣāḥ // (20.2) Par.?
tasya bhūtapateḥ sthānaṃ bhīmarūpadharaṃ babhau / (21.1) Par.?
apradhṛṣyataraṃ caiva mahoragasamākulam // (21.2) Par.?
kṣaṇenaivābhavat sarvam adbhutaṃ madhusūdana / (22.1) Par.?
tat sado vṛṣabhāṅkasya bhīmarūpadharaṃ babhau // (22.2) Par.?
tam abhyayācchailasutā bhūtastrīgaṇasaṃvṛtā / (23.1) Par.?
haratulyāmbaradharā samānavratacāriṇī // (23.2) Par.?
bibhratī kalaśaṃ raukmaṃ sarvatīrthajalodbhavam / (24.1) Par.?
girisravābhiḥ puṇyābhiḥ sarvato 'nugatā śubhā // (24.2) Par.?
puṣpavṛṣṭyābhivarṣantī gandhair bahuvidhaistathā / (25.1) Par.?
sevantī himavatpārśvaṃ harapārśvam upāgamat // (25.2) Par.?
tataḥ smayantī pāṇibhyāṃ narmārthaṃ cārudarśanā / (26.1) Par.?
haranetre śubhe devī sahasā sā samāvṛṇot // (26.2) Par.?
saṃvṛtābhyāṃ tu netrābhyāṃ tamobhūtam acetanam / (27.1) Par.?
nirhomaṃ nirvaṣaṭkāraṃ tat sadaḥ sahasābhavat // (27.2) Par.?
janaśca vimanāḥ sarvo bhayatrāsasamanvitaḥ / (28.1) Par.?
nimīlite bhūtapatau naṣṭasūrya ivābhavat // (28.2) Par.?
tato vitimiro lokaḥ kṣaṇena samapadyata / (29.1) Par.?
jvālā ca mahatī dīptā lalāṭāt tasya niḥsṛtā // (29.2) Par.?
tṛtīyaṃ cāsya sambhūtaṃ netram ādityasaṃnibham / (30.1) Par.?
yugāntasadṛśaṃ dīptaṃ yenāsau mathito giriḥ // (30.2) Par.?
tato girisutā dṛṣṭvā dīptāgnisadṛśekṣaṇam / (31.1) Par.?
haraṃ praṇamya śirasā dadarśāyatalocanā // (31.2) Par.?
dahyamāne vane tasmin saśālasaraladrume / (32.1) Par.?
sacandanavane ramye divyauṣadhividīpite // (32.2) Par.?
mṛgayūthair drutair bhītair harapārśvam upāgataiḥ / (33.1) Par.?
śaraṇaṃ cāpyavindadbhistat sadaḥ saṃkulaṃ babhau // (33.2) Par.?
tato nabhaḥspṛśajvālo vidyullolārcir ujjvalaḥ / (34.1) Par.?
dvādaśādityasadṛśo yugāntāgnir ivāparaḥ // (34.2) Par.?
kṣaṇena tena dagdhaḥ sa himavān abhavannagaḥ / (35.1) Par.?
sadhātuśikharābhogo dīnadagdhavanauṣadhiḥ // (35.2) Par.?
taṃ dṛṣṭvā mathitaṃ śailaṃ śailarājasutā tataḥ / (36.1) Par.?
bhagavantaṃ prapannā sā sāñjalipragrahā sthitā // (36.2) Par.?
umāṃ śarvastadā dṛṣṭvā strībhāvāgatamārdavām / (37.1) Par.?
pitur dainyam anicchantīṃ prītyāpaśyat tato girim // (37.2) Par.?
tato 'bhavat punaḥ sarvaḥ prakṛtisthaḥ sudarśanaḥ / (38.1) Par.?
prahṛṣṭavihagaścaiva prapuṣpitavanadrumaḥ // (38.2) Par.?
prakṛtisthaṃ giriṃ dṛṣṭvā prītā devī maheśvaram / (39.1) Par.?
uvāca sarvabhūtānāṃ patiṃ patim aninditā // (39.2) Par.?
bhagavan sarvabhūteśa śūlapāṇe mahāvrata / (40.1) Par.?
saṃśayo me mahāñjātastaṃ me vyākhyātum arhasi // (40.2) Par.?
kimarthaṃ te lalāṭe vai tṛtīyaṃ netram utthitam / (41.1) Par.?
kimarthaṃ ca girir dagdhaḥ sapakṣigaṇakānanaḥ // (41.2) Par.?
kimarthaṃ ca punar deva prakṛtisthaḥ kṣaṇāt kṛtaḥ / (42.1) Par.?
tathaiva drumasaṃchannaḥ kṛto 'yaṃ te maheśvara // (42.2) Par.?
maheśvara uvāca / (43.1) Par.?
netre me saṃvṛte devi tvayā bālyād anindite / (43.2) Par.?
naṣṭālokastato lokaḥ kṣaṇena samapadyata // (43.3) Par.?
naṣṭāditye tathā loke tamobhūte nagātmaje / (44.1) Par.?
tṛtīyaṃ locanaṃ dīptaṃ sṛṣṭaṃ te rakṣatā prajāḥ // (44.2) Par.?
tasya cākṣṇo mahat tejo yenāyaṃ mathito giriḥ / (45.1) Par.?
tvatpriyārthaṃ ca me devi prakṛtisthaḥ kṣaṇāt kṛtaḥ // (45.2) Par.?
umovāca / (46.1) Par.?
bhagavan kena te vaktraṃ candravat priyadarśanam / (46.2) Par.?
pūrvaṃ tathaiva śrīkāntam uttaraṃ paścimaṃ tathā // (46.3) Par.?
dakṣiṇaṃ ca mukhaṃ raudraṃ kenordhvaṃ kapilā jaṭāḥ / (47.1) Par.?
kena kaṇṭhaśca te nīlo barhibarhanibhaḥ kṛtaḥ // (47.2) Par.?
haste caitat pinākaṃ te satataṃ kena tiṣṭhati / (48.1) Par.?
jaṭilo brahmacārī ca kimartham asi nityadā // (48.2) Par.?
etaṃ me saṃśayaṃ sarvaṃ vada bhūtapate 'nagha / (49.1) Par.?
sadharmacāriṇī cāhaṃ bhaktā ceti vṛṣadhvaja // (49.2) Par.?
evam uktaḥ sa bhagavāñśailaputryā pinākadhṛk / (50.1) Par.?
tasyā vṛttyā ca buddhyā ca prītimān abhavat prabhuḥ // (50.2) Par.?
tatastām abravīd devaḥ subhage śrūyatām iti / (51.1) Par.?
hetubhir yair mamaitāni rūpāṇi rucirānane // (51.2) Par.?
Duration=0.18098902702332 secs.