Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Asceticism, tapas, Brahmin

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9412
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
umovāca / (1.1) Par.?
uktāstvayā pṛthagdharmāścāturvarṇyahitāḥ śubhāḥ / (1.2) Par.?
sarvavyāpī tu yo dharmo bhagavaṃstaṃ bravīhi me // (1.3) Par.?
maheśvara uvāca / (2.1) Par.?
brāhmaṇā lokasāreṇa sṛṣṭā dhātrā guṇārthinā / (2.2) Par.?
lokāṃstārayituṃ kṛtsnānmartyeṣu kṣitidevatāḥ // (2.3) Par.?
teṣām imaṃ pravakṣyāmi dharmakarmaphalodayam / (3.1) Par.?
brāhmaṇeṣu hi yo dharmaḥ sa dharmaḥ paramo mataḥ // (3.2) Par.?
ime tu lokadharmārthaṃ trayaḥ sṛṣṭāḥ svayaṃbhuvā / (4.1) Par.?
pṛthivyāḥ sarjane nityaṃ sṛṣṭāstān api me śṛṇu // (4.2) Par.?
vedoktaḥ paramo dharmaḥ smṛtiśāstragato 'paraḥ / (5.1) Par.?
śiṣṭācīrṇaḥ paraḥ proktastrayo dharmāḥ sanātanāḥ // (5.2) Par.?
traividyo brāhmaṇo vidvānna cādhyayanajīvanaḥ / (6.1) Par.?
trikarmā triparikrānto maitra eṣa smṛto dvijaḥ // (6.2) Par.?
ṣaḍ imāni tu karmāṇi provāca bhuvaneśvaraḥ / (7.1) Par.?
vṛttyarthaṃ brāhmaṇānāṃ vai śṛṇu tāni samāhitā // (7.2) Par.?
yajanaṃ yājanaṃ caiva tathā dānapratigrahau / (8.1) Par.?
adhyāpanam adhītaṃ ca ṣaṭkarmā dharmabhāg dvijaḥ // (8.2) Par.?
nityasvādhyāyatā dharmo dharmo yajñaḥ sanātanaḥ / (9.1) Par.?
dānaṃ praśasyate cāsya yathāśakti yathāvidhi // (9.2) Par.?
ayaṃ tu paramo dharmaḥ pravṛttaḥ satsu nityaśaḥ / (10.1) Par.?
gṛhasthatā viśuddhānāṃ dharmasya nicayo mahān // (10.2) Par.?
pañcayajñaviśuddhātmā satyavāg anasūyakaḥ / (11.1) Par.?
dātā brāhmaṇasatkartā susaṃmṛṣṭaniveśanaḥ // (11.2) Par.?
amānī ca sadājihmaḥ snigdhavāṇīpradastathā / (12.1) Par.?
atithyabhyāgataratiḥ śeṣānnakṛtabhojanaḥ // (12.2) Par.?
pādyam arghyaṃ yathānyāyam āsanaṃ śayanaṃ tathā / (13.1) Par.?
dīpaṃ pratiśrayaṃ cāpi yo dadāti sa dhārmikaḥ // (13.2) Par.?
prātar utthāya cācamya bhojanenopamantrya ca / (14.1) Par.?
satkṛtyānuvrajed yaśca tasya dharmaḥ sanātanaḥ // (14.2) Par.?
sarvātithyaṃ trivargasya yathāśakti divāniśam / (15.1) Par.?
śūdradharmaḥ samākhyātastrivarṇaparicāraṇam // (15.2) Par.?
pravṛttilakṣaṇo dharmo gṛhastheṣu vidhīyate / (16.1) Par.?
tam ahaṃ kīrtayiṣyāmi sarvabhūtahitaṃ śubham // (16.2) Par.?
dātavyam asakṛcchaktyā yaṣṭavyam asakṛt tathā / (17.1) Par.?
puṣṭikarmavidhānaṃ ca kartavyaṃ bhūtim icchatā // (17.2) Par.?
dharmeṇārthaḥ samāhāryo dharmalabdhaṃ tridhā dhanam / (18.1) Par.?
kartavyaṃ dharmaparamaṃ mānavena prayatnataḥ // (18.2) Par.?
ekenāṃśena dharmārthaścartavyo bhūtim icchatā / (19.1) Par.?
ekenāṃśena kāmārtha ekam aṃśaṃ vivardhayet // (19.2) Par.?
nivṛttilakṣaṇastvanyo dharmo mokṣa iti smṛtaḥ / (20.1) Par.?
tasya vṛttiṃ pravakṣyāmi śṛṇu me devi tattvataḥ // (20.2) Par.?
sarvabhūtadayā dharmo na caikagrāmavāsitā / (21.1) Par.?
āśāpāśavimokṣaśca śasyate mokṣakāṅkṣiṇām // (21.2) Par.?
na kuṇḍyāṃ nodake saṅgo na vāsasi na cāsane / (22.1) Par.?
na tridaṇḍe na śayane nāgnau na śaraṇālaye // (22.2) Par.?
adhyātmagatacitto yastanmanāstatparāyaṇaḥ / (23.1) Par.?
yukto yogaṃ prati sadā pratisaṃkhyānam eva ca // (23.2) Par.?
vṛkṣamūlaśayo nityaṃ śūnyāgāraniveśanaḥ / (24.1) Par.?
nadīpulinaśāyī ca nadītīraratiśca yaḥ // (24.2) Par.?
vimuktaḥ sarvasaṅgeṣu snehabandheṣu ca dvijaḥ / (25.1) Par.?
ātmanyevātmano bhāvaṃ samāsajyāṭati dvijaḥ // (25.2) Par.?
sthāṇubhūto nirāhāro mokṣadṛṣṭena karmaṇā / (26.1) Par.?
parivrajati yo yuktastasya dharmaḥ sanātanaḥ // (26.2) Par.?
na caikatra cirāsakto na caikagrāmagocaraḥ / (27.1) Par.?
yukto hyaṭati nirmukto na caikapulineśayaḥ // (27.2) Par.?
eṣa mokṣavidāṃ dharmo vedoktaḥ satpathaḥ satām / (28.1) Par.?
yo mārgam anuyātīmaṃ padaṃ tasya na vidyate // (28.2) Par.?
caturvidhā bhikṣavaste kuṭīcarakṛtodakaḥ / (29.1) Par.?
haṃsaḥ paramahaṃsaśca yo yaḥ paścāt sa uttamaḥ // (29.2) Par.?
ataḥ parataraṃ nāsti nādharaṃ na tiro 'grataḥ / (30.1) Par.?
aduḥkham asukhaṃ saumyam ajarāmaram avyayam // (30.2) Par.?
umovāca / (31.1) Par.?
gārhasthyo mokṣadharmaśca sajjanācaritastvayā / (31.2) Par.?
bhāṣito martyalokasya mārgaḥ śreyaskaro mahān // (31.3) Par.?
ṛṣidharmaṃ tu dharmajña śrotum icchāmyanuttamam / (32.1) Par.?
spṛhā bhavati me nityaṃ tapovananivāsiṣu // (32.2) Par.?
ājyadhūmodbhavo gandho ruṇaddhīva tapovanam / (33.1) Par.?
taṃ dṛṣṭvā me manaḥ prītaṃ maheśvara sadā bhavet // (33.2) Par.?
etaṃ me saṃśayaṃ deva munidharmakṛtaṃ vibho / (34.1) Par.?
sarvadharmārthatattvajña devadeva vadasva me / (34.2) Par.?
nikhilena mayā pṛṣṭaṃ mahādeva yathātatham // (34.3) Par.?
maheśvara uvāca / (35.1) Par.?
hanta te 'haṃ pravakṣyāmi munidharmam anuttamam / (35.2) Par.?
yaṃ kṛtvā munayo yānti siddhiṃ svatapasā śubhe // (35.3) Par.?
phenapānām ṛṣīṇāṃ yo dharmo dharmavidāṃ sadā / (36.1) Par.?
taṃ me śṛṇu mahābhāge dharmajñe dharmam āditaḥ // (36.2) Par.?
uñchanti satataṃ tasmin brāhmaṃ phenotkaraṃ śubham / (37.1) Par.?
amṛtaṃ brahmaṇā pītaṃ madhuraṃ prasṛtaṃ divi // (37.2) Par.?
eṣa teṣāṃ viśuddhānāṃ phenapānāṃ tapodhane / (38.1) Par.?
dharmacaryākṛto mārgo vālakhilyagaṇe śṛṇu // (38.2) Par.?
vālakhilyāstapaḥsiddhā munayaḥ sūryamaṇḍale / (39.1) Par.?
uñcham uñchanti dharmajñāḥ śākunīṃ vṛttim āsthitāḥ // (39.2) Par.?
mṛganirmokavasanāścīravalkalavāsasaḥ / (40.1) Par.?
nirdvaṃdvāḥ satpathaṃ prāptā vālakhilyāstapodhanāḥ // (40.2) Par.?
aṅguṣṭhaparvamātrāste sveṣvaṅgeṣu vyavasthitāḥ / (41.1) Par.?
tapaścaraṇam īhante teṣāṃ dharmaphalaṃ mahat // (41.2) Par.?
te suraiḥ samatāṃ yānti surakāryārthasiddhaye / (42.1) Par.?
dyotayanto diśaḥ sarvāstapasā dagdhakilbiṣāḥ // (42.2) Par.?
ye tvanye śuddhamanaso dayādharmaparāyaṇāḥ / (43.1) Par.?
santaścakracarāḥ puṇyāḥ somalokacarāśca ye // (43.2) Par.?
pitṛlokasamīpasthāsta uñchanti yathāvidhi / (44.1) Par.?
saṃprakṣālāśmakuṭṭāśca dantolūkhalinastathā // (44.2) Par.?
somapānāṃ ca devānām ūṣmapāṇāṃ tathaiva ca / (45.1) Par.?
uñchanti ye samīpasthāḥ svabhāvaniyatendriyāḥ // (45.2) Par.?
teṣām agnipariṣyandaḥ pitṛdevārcanaṃ tathā / (46.1) Par.?
yajñānāṃ cāpi pañcānāṃ yajanaṃ dharma ucyate // (46.2) Par.?
eṣa cakracarair devi devalokacarair dvijaiḥ / (47.1) Par.?
ṛṣidharmaḥ sadā cīrṇo yo 'nyastam api me śṛṇu // (47.2) Par.?
sarveṣvevarṣidharmeṣu jeya ātmā jitendriyaḥ / (48.1) Par.?
kāmakrodhau tataḥ paścājjetavyāviti me matiḥ // (48.2) Par.?
agnihotraparispando dharmarātrisamāsanam / (49.1) Par.?
somayajñābhyanujñānaṃ pañcamī yajñadakṣiṇā // (49.2) Par.?
nityaṃ yajñakriyā dharmaḥ pitṛdevārcane ratiḥ / (50.1) Par.?
sarvātithyaṃ ca kartavyam annenoñchārjitena vai // (50.2) Par.?
nivṛttir upabhogasya gorasānāṃ ca vai ratiḥ / (51.1) Par.?
sthaṇḍile śayanaṃ yogaḥ śākaparṇaniṣevaṇam // (51.2) Par.?
phalamūlāśanaṃ vāyur āpaḥ śaivalabhakṣaṇam / (52.1) Par.?
ṛṣīṇāṃ niyamā hyete yair jayantyajitāṃ gatim // (52.2) Par.?
vidhūme nyastamusale vyaṅgāre bhuktavajjane / (53.1) Par.?
atītapātrasaṃcāre kāle vigatabhaikṣake // (53.2) Par.?
atithiṃ kāṅkṣamāṇo vai śeṣānnakṛtabhojanaḥ / (54.1) Par.?
satyadharmaratiḥ kṣānto munidharmeṇa yujyate // (54.2) Par.?
na stambhī na ca mānī yo na pramatto na vismitaḥ / (55.1) Par.?
mitrāmitrasamo maitro yaḥ sa dharmavid uttamaḥ // (55.2) Par.?
Duration=0.19427609443665 secs.