Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): varṇas, castes

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9419
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
umovāca / (1.1) Par.?
bhagavan bhaganetraghna pūṣṇo daśanapātana / (1.2) Par.?
dakṣakratuhara tryakṣa saṃśayo me mahān ayam // (1.3) Par.?
cāturvarṇyaṃ bhagavatā pūrvaṃ sṛṣṭaṃ svayaṃbhuvā / (2.1) Par.?
kena karmavipākena vaiśyo gacchati śūdratām // (2.2) Par.?
vaiśyo vā kṣatriyaḥ kena dvijo vā kṣatriyo bhavet / (3.1) Par.?
pratilomaḥ kathaṃ deva śakyo dharmo niṣevitum // (3.2) Par.?
kena vā karmaṇā vipraḥ śūdrayonau prajāyate / (4.1) Par.?
kṣatriyaḥ śūdratām eti kena vā karmaṇā vibho // (4.2) Par.?
etaṃ me saṃśayaṃ deva vada bhūtapate 'nagha / (5.1) Par.?
trayo varṇāḥ prakṛtyeha kathaṃ brāhmaṇyam āpnuyuḥ // (5.2) Par.?
maheśvara uvāca / (6.1) Par.?
brāhmaṇyaṃ devi duṣprāpaṃ nisargād brāhmaṇaḥ śubhe / (6.2) Par.?
kṣatriyo vaiśyaśūdrau vā nisargād iti me matiḥ // (6.3) Par.?
karmaṇā duṣkṛteneha sthānād bhraśyati vai dvijaḥ / (7.1) Par.?
jyeṣṭhaṃ varṇam anuprāpya tasmād rakṣeta vai dvijaḥ // (7.2) Par.?
sthito brāhmaṇadharmeṇa brāhmaṇyam upajīvati / (8.1) Par.?
kṣatriyo vātha vaiśyo vā brahmabhūyāya gacchati // (8.2) Par.?
yastu vipratvam utsṛjya kṣātraṃ dharmaṃ niṣevate / (9.1) Par.?
brāhmaṇyāt sa paribhraṣṭaḥ kṣatrayonau prajāyate // (9.2) Par.?
vaiśyakarma ca yo vipro lobhamohavyapāśrayaḥ / (10.1) Par.?
brāhmaṇyaṃ durlabhaṃ prāpya karotyalpamatiḥ sadā // (10.2) Par.?
sa dvijo vaiśyatām eti vaiśyo vā śūdratām iyāt / (11.1) Par.?
svadharmāt pracyuto viprastataḥ śūdratvam āpnute // (11.2) Par.?
tatrāsau nirayaṃ prāpto varṇabhraṣṭo bahiṣkṛtaḥ / (12.1) Par.?
brahmalokaparibhraṣṭaḥ śūdraḥ samupajāyate // (12.2) Par.?
kṣatriyo vā mahābhāge vaiśyo vā dharmacāriṇi / (13.1) Par.?
svāni karmāṇyapāhāya śūdrakarmāṇi sevate // (13.2) Par.?
svasthānāt sa paribhraṣṭo varṇasaṃkaratāṃ gataḥ / (14.1) Par.?
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdratvaṃ yāti tādṛśaḥ // (14.2) Par.?
yastu śuddhaḥ svadharmeṇa jñānavijñānavāñ śuciḥ / (15.1) Par.?
dharmajño dharmanirataḥ sa dharmaphalam aśnute // (15.2) Par.?
idaṃ caivāparaṃ devi brahmaṇā samudīritam / (16.1) Par.?
adhyātmaṃ naiṣṭhikaṃ sadbhir dharmakāmair niṣevyate // (16.2) Par.?
ugrānnaṃ garhitaṃ devi gaṇānnaṃ śrāddhasūtakam / (17.1) Par.?
ghuṣṭānnaṃ naiva bhoktavyaṃ śūdrānnaṃ naiva karhicit // (17.2) Par.?
śūdrānnaṃ garhitaṃ devi devadevair mahātmabhiḥ / (18.1) Par.?
pitāmahamukhotsṛṣṭaṃ pramāṇam iti me matiḥ // (18.2) Par.?
śūdrānnenāvaśeṣeṇa jaṭhare yo mriyeta vai / (19.1) Par.?
āhitāgnistathā yajvā sa śūdragatibhāg bhavet // (19.2) Par.?
tena śūdrānnaśeṣeṇa brahmasthānād apākṛtaḥ / (20.1) Par.?
brāhmaṇaḥ śūdratām eti nāsti tatra vicāraṇā // (20.2) Par.?
yasyānnenāvaśeṣeṇa jaṭhare yo mriyeta vai / (21.1) Par.?
tāṃ tāṃ yoniṃ vrajed vipro yasyānnam upajīvati // (21.2) Par.?
brāhmaṇatvaṃ śubhaṃ prāpya durlabhaṃ yo 'vamanyate / (22.1) Par.?
abhojyānnāni cāśnāti sa dvijatvāt pateta vai // (22.2) Par.?
surāpo brahmahā kṣudraścauro bhagnavrato 'śuciḥ / (23.1) Par.?
svādhyāyavarjitaḥ pāpo lubdho naikṛtikaḥ śaṭhaḥ // (23.2) Par.?
avratī vṛṣalībhartā kuṇḍāśī somavikrayī / (24.1) Par.?
nihīnasevī vipro hi patati brahmayonitaḥ // (24.2) Par.?
gurutalpī gurudveṣī gurukutsāratiśca yaḥ / (25.1) Par.?
brahmadviṭ cāpi patati brāhmaṇo brahmayonitaḥ // (25.2) Par.?
ebhistu karmabhir devi śubhair ācaritaistathā / (26.1) Par.?
śūdro brāhmaṇatāṃ gacched vaiśyaḥ kṣatriyatāṃ vrajet // (26.2) Par.?
śūdrakarmāṇi sarvāṇi yathānyāyaṃ yathāvidhi / (27.1) Par.?
śuśrūṣāṃ paricaryāṃ ca jyeṣṭhe varṇe prayatnataḥ / (27.2) Par.?
kuryād avimanāḥ śūdraḥ satataṃ satpathe sthitaḥ // (27.3) Par.?
daivatadvijasatkartā sarvātithyakṛtavrataḥ / (28.1) Par.?
ṛtukālābhigāmī ca niyato niyatāśanaḥ // (28.2) Par.?
caukṣaścaukṣajanānveṣī śeṣānnakṛtabhojanaḥ / (29.1) Par.?
vṛthāmāṃsānyabhuñjānaḥ śūdro vaiśyatvam ṛcchati // (29.2) Par.?
ṛtavāg anahaṃvādī nirdvaṃdvaḥ śamakovidaḥ / (30.1) Par.?
yajate nityayajñaiśca svādhyāyaparamaḥ śuciḥ // (30.2) Par.?
dānto brāhmaṇasatkartā sarvavarṇabubhūṣakaḥ / (31.1) Par.?
gṛhasthavratam ātiṣṭhan dvikālakṛtabhojanaḥ // (31.2) Par.?
śeṣāśī vijitāhāro niṣkāmo nirahaṃvadaḥ / (32.1) Par.?
agnihotram upāsaṃśca juhvānaśca yathāvidhi // (32.2) Par.?
sarvātithyam upātiṣṭhañśeṣānnakṛtabhojanaḥ / (33.1) Par.?
tretāgnimantravihito vaiśyo bhavati vai yadi / (33.2) Par.?
sa vaiśyaḥ kṣatriyakule śucau mahati jāyate // (33.3) Par.?
sa vaiśyaḥ kṣatriyo jāto janmaprabhṛti saṃskṛtaḥ / (34.1) Par.?
upanīto vrataparo dvijo bhavati satkṛtaḥ // (34.2) Par.?
dadāti yajate yajñaiḥ saṃskṛtair āptadakṣiṇaiḥ / (35.1) Par.?
adhīte svargam anvicchaṃstretāgniśaraṇaḥ sadā // (35.2) Par.?
ārtahastaprado nityaṃ prajā dharmeṇa pālayan / (36.1) Par.?
satyaḥ satyāni kurute nityaṃ yaḥ sukhadarśanaḥ // (36.2) Par.?
dharmadaṇḍo na nirdaṇḍo dharmakāryānuśāsakaḥ / (37.1) Par.?
yantritaḥ kāryakaraṇe ṣaḍbhāgakṛtalakṣaṇaḥ // (37.2) Par.?
grāmyadharmānna seveta svacchandenārthakovidaḥ / (38.1) Par.?
ṛtukāle tu dharmātmā patnīṃ seveta nityadā // (38.2) Par.?
sarvopavāsī niyataḥ svādhyāyaparamaḥ śuciḥ / (39.1) Par.?
barhiṣkāntarite nityaṃ śayāno 'gnigṛhe sadā // (39.2) Par.?
sarvātithyaṃ trivargasya kurvāṇaḥ sumanāḥ sadā / (40.1) Par.?
śūdrāṇāṃ cānnakāmānāṃ nityaṃ siddham iti bruvan // (40.2) Par.?
svārthād vā yadi vā kāmānna kiṃcid upalakṣayet / (41.1) Par.?
pitṛdevātithikṛte sādhanaṃ kurute ca yaḥ // (41.2) Par.?
svaveśmani yathānyāyam upāste bhaikṣam eva ca / (42.1) Par.?
trikālam agnihotraṃ ca juhvāno vai yathāvidhi // (42.2) Par.?
gobrāhmaṇahitārthāya raṇe cābhimukho hataḥ / (43.1) Par.?
tretāgnimantrapūtaṃ vā samāviśya dvijo bhavet // (43.2) Par.?
jñānavijñānasampannaḥ saṃskṛto vedapāragaḥ / (44.1) Par.?
vipro bhavati dharmātmā kṣatriyaḥ svena karmaṇā // (44.2) Par.?
etaiḥ karmaphalair devi nyūnajātikulodbhavaḥ / (45.1) Par.?
śūdro 'pyāgamasampanno dvijo bhavati saṃskṛtaḥ // (45.2) Par.?
brāhmaṇo vāpyasadvṛttaḥ sarvasaṃkarabhojanaḥ / (46.1) Par.?
brāhmaṇyaṃ puṇyam utsṛjya śūdro bhavati tādṛśaḥ // (46.2) Par.?
karmabhiḥ śucibhir devi śuddhātmā vijitendriyaḥ / (47.1) Par.?
śūdro 'pi dvijavat sevya iti brahmābravīt svayam // (47.2) Par.?
svabhāvakarma ca śubhaṃ yatra śūdre 'pi tiṣṭhati / (48.1) Par.?
viśuddhaḥ sa dvijātir vai vijñeya iti me matiḥ // (48.2) Par.?
na yonir nāpi saṃskāro na śrutaṃ na ca saṃnatiḥ / (49.1) Par.?
kāraṇāni dvijatvasya vṛttam eva tu kāraṇam // (49.2) Par.?
sarvo 'yaṃ brāhmaṇo loke vṛttena tu vidhīyate / (50.1) Par.?
vṛtte sthitaśca suśroṇi brāhmaṇatvaṃ nigacchati // (50.2) Par.?
brāhmaḥ svabhāvaḥ kalyāṇi samaḥ sarvatra me matiḥ / (51.1) Par.?
nirguṇaṃ nirmalaṃ brahma yatra tiṣṭhati sa dvijaḥ // (51.2) Par.?
ete yoniphalā devi sthānabhāganidarśakāḥ / (52.1) Par.?
svayaṃ ca varadenoktā brahmaṇā sṛjatā prajāḥ // (52.2) Par.?
brāhmaṇo hi mahat kṣetraṃ loke carati pādavat / (53.1) Par.?
yat tatra bījaṃ vapati sā kṛṣiḥ pāralaukikī // (53.2) Par.?
mitāśinā sadā bhāvyaṃ satpathālambinā sadā / (54.1) Par.?
brāhmamārgam atikramya vartitavyaṃ bubhūṣatā // (54.2) Par.?
saṃhitādhyāyinā bhāvyaṃ gṛhe vai gṛhamedhinā / (55.1) Par.?
nityaṃ svādhyāyayuktena dānādhyayanajīvinā // (55.2) Par.?
evaṃbhūto hi yo vipraḥ satataṃ satpathe sthitaḥ / (56.1) Par.?
āhitāgnir adhīyāno brahmabhūyāya kalpate // (56.2) Par.?
brāhmaṇyam eva samprāpya rakṣitavyaṃ yatātmabhiḥ / (57.1) Par.?
yonipratigrahādānaiḥ karmabhiśca śucismite // (57.2) Par.?
etat te sarvam ākhyātaṃ yathā śūdro bhaved dvijaḥ / (58.1) Par.?
brāhmaṇo vā cyuto dharmād yathā śūdratvam āpnute // (58.2) Par.?
Duration=0.26217818260193 secs.