Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): karman doctrine, rebirth, transmigration, saṃsāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9421
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
umovāca / (1.1) Par.?
kiṃśīlāḥ kiṃsamācārāḥ puruṣāḥ kaiśca karmabhiḥ / (1.2) Par.?
svargaṃ samabhipadyante saṃpradānena kena vā // (1.3) Par.?
maheśvara uvāca / (2.1) Par.?
dātā brāhmaṇasatkartā dīnāndhakṛpaṇādiṣu / (2.2) Par.?
bhakṣyabhojyānnapānānāṃ vāsasāṃ ca pradāyakaḥ // (2.3) Par.?
pratiśrayān sabhāḥ kūpān prapāḥ puṣkariṇīstathā / (3.1) Par.?
naityakāni ca sarvāṇi kimicchakam atīva ca // (3.2) Par.?
āsanaṃ śayanaṃ yānaṃ dhanaṃ ratnaṃ gṛhāṃstathā / (4.1) Par.?
sasyajātāni sarvāṇi gāḥ kṣetrāṇyatha yoṣitaḥ // (4.2) Par.?
supratītamanā nityaṃ yaḥ prayacchati mānavaḥ / (5.1) Par.?
evaṃbhūto mṛto devi devaloke 'bhijāyate // (5.2) Par.?
tatroṣya suciraṃ kālaṃ bhuktvā bhogān anuttamān / (6.1) Par.?
sahāpsarobhir mudito ramitvā nandanādiṣu // (6.2) Par.?
tasmāt svargāccyuto lokānmānuṣeṣūpajāyate / (7.1) Par.?
mahābhoge kule devi dhanadhānyasamācite // (7.2) Par.?
tatra kāmaguṇaiḥ sarvaiḥ samupeto mudā yutaḥ / (8.1) Par.?
mahābhogo mahākośo dhanī bhavati mānavaḥ // (8.2) Par.?
ete devi mahābhogāḥ prāṇino dānaśīlinaḥ / (9.1) Par.?
brahmaṇā vai purā proktāḥ sarvasya priyadarśanāḥ // (9.2) Par.?
apare mānavā devi pradānakṛpaṇā dvijaiḥ / (10.1) Par.?
yācitā na prayacchanti vidyamāne 'pyabuddhayaḥ // (10.2) Par.?
dīnāndhakṛpaṇān dṛṣṭvā bhikṣukān atithīn api / (11.1) Par.?
yācyamānā nivartante jihvālobhasamanvitāḥ // (11.2) Par.?
na dhanāni na vāsāṃsi na bhogānna ca kāñcanam / (12.1) Par.?
na gāvo nānnavikṛtiṃ prayacchanti kadācana // (12.2) Par.?
apravṛttāstu ye lubdhā nāstikā dānavarjitāḥ / (13.1) Par.?
evaṃbhūtā narā devi nirayaṃ yāntyabuddhayaḥ // (13.2) Par.?
te cenmanuṣyatāṃ yānti yadā kālasya paryayāt / (14.1) Par.?
dhanarikte kule janma labhante svalpabuddhayaḥ // (14.2) Par.?
kṣutpipāsāparītāśca sarvabhogabahiṣkṛtāḥ / (15.1) Par.?
nirāśāḥ sarvabhogebhyo jīvantyadhamajīvikām // (15.2) Par.?
alpabhogakule jātā alpabhogaratā narāḥ / (16.1) Par.?
anena karmaṇā devi bhavantyadhanino narāḥ // (16.2) Par.?
apare stambhino nityaṃ māninaḥ pāpato ratāḥ / (17.1) Par.?
āsanārhasya ye pīṭhaṃ na prayacchantyacetasaḥ // (17.2) Par.?
mārgārhasya ca ye mārgaṃ na yacchantyalpabuddhayaḥ / (18.1) Par.?
pādyārhasya ca ye pādyaṃ na dadatyalpabuddhayaḥ // (18.2) Par.?
arghārhānna ca satkārair arcayanti yathāvidhi / (19.1) Par.?
arghyam ācamanīyaṃ vā na yacchantyalpabuddhayaḥ // (19.2) Par.?
guruṃ cābhigataṃ premṇā guruvanna bubhūṣate / (20.1) Par.?
abhimānapravṛttena lobhena samavasthitāḥ // (20.2) Par.?
saṃmānyāṃścāvamanyante vṛddhān paribhavanti ca / (21.1) Par.?
evaṃvidhā narā devi sarve nirayagāminaḥ // (21.2) Par.?
te vai yadi narāstasmānnirayād uttaranti vai / (22.1) Par.?
varṣapūgaistato janma labhante kutsite kule // (22.2) Par.?
śvapākapulkasādīnāṃ kutsitānām acetasām / (23.1) Par.?
kuleṣu teṣu jāyante guruvṛddhāpacāyinaḥ // (23.2) Par.?
na stambhī na ca mānī yo devatādvijapūjakaḥ / (24.1) Par.?
lokapūjyo namaskartā praśrito madhuraṃ vadan // (24.2) Par.?
sarvavarṇapriyakaraḥ sarvabhūtahitaḥ sadā / (25.1) Par.?
adveṣī sumukhaḥ ślakṣṇaḥ snigdhavāṇīpradaḥ sadā // (25.2) Par.?
svāgatenaiva sarveṣāṃ bhūtānām avihiṃsakaḥ / (26.1) Par.?
yathārhasatkriyāpūrvam arcayann upatiṣṭhati // (26.2) Par.?
mārgārhāya dadanmārgaṃ guruṃ guruvad arcayan / (27.1) Par.?
atithipragraharatastathābhyāgatapūjakaḥ // (27.2) Par.?
evaṃbhūto naro devi svargatiṃ pratipadyate / (28.1) Par.?
tato mānuṣatāṃ prāpya viśiṣṭakulajo bhavet // (28.2) Par.?
tatrāsau vipulair bhogaiḥ sarvaratnasamāyutaḥ / (29.1) Par.?
yathārhadātā cārheṣu dharmacaryāparo bhavet // (29.2) Par.?
saṃmataḥ sarvabhūtānāṃ sarvalokanamaskṛtaḥ / (30.1) Par.?
svakarmaphalam āpnoti svayam eva naraḥ sadā // (30.2) Par.?
udāttakulajātīya udāttābhijanaḥ sadā / (31.1) Par.?
eṣa dharmo mayā prokto vidhātrā svayam īritaḥ // (31.2) Par.?
yastu raudrasamācāraḥ sarvasattvabhayaṃkaraḥ / (32.1) Par.?
hastābhyāṃ yadi vā padbhyāṃ rajjvā daṇḍena vā punaḥ // (32.2) Par.?
loṣṭaiḥ stambhair upāyair vā jantūn bādhati śobhane / (33.1) Par.?
hiṃsārthaṃ nikṛtiprajñaḥ prodvejayati caiva ha // (33.2) Par.?
upakrāmati jantūṃśca udvegajananaḥ sadā / (34.1) Par.?
evaṃśīlasamācāro nirayaṃ pratipadyate // (34.2) Par.?
sa cenmānuṣatāṃ gacched yadi kālasya paryayāt / (35.1) Par.?
bahvābādhaparikliṣṭe so 'dhame jāyate kule // (35.2) Par.?
lokadveṣyo 'dhamaḥ puṃsāṃ svayaṃ karmakṛtaiḥ phalaiḥ / (36.1) Par.?
eṣa devi manuṣyeṣu boddhavyo jñātibandhuṣu // (36.2) Par.?
aparaḥ sarvabhūtāni dayāvān anupaśyati / (37.1) Par.?
maitradṛṣṭiḥ pitṛsamo nirvairo niyatendriyaḥ // (37.2) Par.?
nodvejayati bhūtāni na vihiṃsayate tathā / (38.1) Par.?
hastapādaiḥ suniyatair viśvāsyaḥ sarvajantuṣu // (38.2) Par.?
na rajjvā na ca daṇḍena na loṣṭair nāyudhena ca / (39.1) Par.?
udvejayati bhūtāni ślakṣṇakarmā dayāparaḥ // (39.2) Par.?
evaṃśīlasamācāraḥ svarge samupajāyate / (40.1) Par.?
tatrāsau bhavane divye mudā vasati devavat // (40.2) Par.?
sa cet karmakṣayānmartyo manuṣyeṣūpajāyate / (41.1) Par.?
alpābādho nirītīkaḥ sa jātaḥ sukham edhate // (41.2) Par.?
sukhabhāgī nirāyāso nirudvegaḥ sadā naraḥ / (42.1) Par.?
eṣa devi satāṃ mārgo bādhā yatra na vidyate // (42.2) Par.?
umovāca / (43.1) Par.?
ime manuṣyā dṛśyante ūhāpohaviśāradāḥ / (43.2) Par.?
jñānavijñānasampannāḥ prajñāvanto 'rthakovidāḥ / (43.3) Par.?
duṣprajñāścāpare deva jñānavijñānavarjitāḥ // (43.4) Par.?
kena karmavipākena prajñāvān puruṣo bhavet / (44.1) Par.?
alpaprajño virūpākṣa kathaṃ bhavati mānavaḥ / (44.2) Par.?
etaṃ me saṃśayaṃ chinddhi sarvadharmavidāṃ vara // (44.3) Par.?
jātyandhāścāpare deva rogārtāścāpare tathā / (45.1) Par.?
narāḥ klībāśca dṛśyante kāraṇaṃ brūhi tatra vai // (45.2) Par.?
maheśvara uvāca / (46.1) Par.?
brāhmaṇān vedaviduṣaḥ siddhān dharmavidastathā / (46.2) Par.?
paripṛcchantyaharahaḥ kuśalākuśalaṃ tathā // (46.3) Par.?
varjayantyaśubhaṃ karma sevamānāḥ śubhaṃ tathā / (47.1) Par.?
labhante svargatiṃ nityam iha loke sukhaṃ tathā // (47.2) Par.?
sa cenmānuṣatāṃ yāti medhāvī tatra jāyate / (48.1) Par.?
śrutaṃ prajñānugaṃ cāsya kalyāṇam upajāyate // (48.2) Par.?
paradāreṣu ye mūḍhāścakṣur duṣṭaṃ prayuñjate / (49.1) Par.?
tena duṣṭasvabhāvena jātyandhāste bhavanti ha // (49.2) Par.?
manasā tu praduṣṭena nagnāṃ paśyanti ye striyam / (50.1) Par.?
rogārtāste bhavantīha narā duṣkṛtakarmiṇaḥ // (50.2) Par.?
ye tu mūḍhā durācārā viyonau maithune ratāḥ / (51.1) Par.?
puruṣeṣu suduṣprajñāḥ klībatvam upayānti te // (51.2) Par.?
paśūṃśca ye bandhayanti ye caiva gurutalpagāḥ / (52.1) Par.?
prakīrṇamaithunā ye ca klībā jāyanti te narāḥ // (52.2) Par.?
umovāca / (53.1) Par.?
sāvadyaṃ kiṃ nu vai karma niravadyaṃ tathaiva ca / (53.2) Par.?
śreyaḥ kurvann avāpnoti mānavo devasattama // (53.3) Par.?
maheśvara uvāca / (54.1) Par.?
śreyāṃsaṃ mārgam ātiṣṭhan sadā yaḥ pṛcchate dvijān / (54.2) Par.?
dharmānveṣī guṇākāṅkṣī sa svargaṃ samupāśnute // (54.3) Par.?
yadi mānuṣatāṃ devi kadācit sa nigacchati / (55.1) Par.?
medhāvī dhāraṇāyuktaḥ prājñastatrābhijāyate // (55.2) Par.?
eṣa devi satāṃ dharmo mantavyo bhūtikārakaḥ / (56.1) Par.?
nṛṇāṃ hitārthāya tava mayā vai samudāhṛtaḥ // (56.2) Par.?
umovāca / (57.1) Par.?
apare svalpavijñānā dharmavidveṣiṇo narāḥ / (57.2) Par.?
brāhmaṇān vedaviduṣo necchanti parisarpitum // (57.3) Par.?
vratavanto narāḥ kecicchraddhādamaparāyaṇāḥ / (58.1) Par.?
avratā bhraṣṭaniyamāstathānye rākṣasopamāḥ // (58.2) Par.?
yajvānaśca tathaivānye nirhomāśca tathāpare / (59.1) Par.?
kena karmavipākena bhavantīha vadasva me // (59.2) Par.?
maheśvara uvāca / (60.1) Par.?
āgamāllokadharmāṇāṃ maryādāḥ pūrvanirmitāḥ / (60.2) Par.?
prāmāṇyenānuvartante dṛśyante hi dṛḍhavratāḥ // (60.3) Par.?
adharmaṃ dharmam ityāhur ye ca mohavaśaṃ gatāḥ / (61.1) Par.?
avratā naṣṭamaryādāste proktā brahmarākṣasāḥ // (61.2) Par.?
te cet kālakṛtodyogāt sambhavantīha mānuṣāḥ / (62.1) Par.?
nirhomā nirvaṣaṭkārāste bhavanti narādhamāḥ // (62.2) Par.?
eṣa devi mayā sarvaḥ saṃśayacchedanāya te / (63.1) Par.?
kuśalākuśalo nṝṇāṃ vyākhyāto dharmasāgaraḥ // (63.2) Par.?
Duration=0.28872489929199 secs.