Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Behaviour, strīdharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9423
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maheśvara uvāca / (1.1) Par.?
parāvarajñe dharmajñe tapovananivāsini / (1.2) Par.?
sādhvi subhru sukeśānte himavatparvatātmaje // (1.3) Par.?
dakṣe śamadamopete nirmame dharmacāriṇi / (2.1) Par.?
pṛcchāmi tvāṃ varārohe pṛṣṭā vada mamepsitam // (2.2) Par.?
sāvitrī brahmaṇaḥ sādhvī kauśikasya śacī satī / (3.1) Par.?
mārtaṇḍajasya dhūmorṇā ṛddhir vaiśravaṇasya ca // (3.2) Par.?
varuṇasya tato gaurī sūryasya ca suvarcalā / (4.1) Par.?
rohiṇī śaśinaḥ sādhvī svāhā caiva vibhāvasoḥ // (4.2) Par.?
aditiḥ kaśyapasyātha sarvāstāḥ patidevatāḥ / (5.1) Par.?
pṛṣṭāścopāsitāścaiva tāstvayā devi nityaśaḥ // (5.2) Par.?
tena tvāṃ paripṛcchāmi dharmajñe dharmavādini / (6.1) Par.?
strīdharmaṃ śrotum icchāmi tvayodāhṛtam āditaḥ // (6.2) Par.?
sahadharmacarī me tvaṃ samaśīlā samavratā / (7.1) Par.?
samānasāravīryā ca tapastīvraṃ kṛtaṃ ca te / (7.2) Par.?
tvayā hyukto viśeṣeṇa pramāṇatvam upaiṣyati // (7.3) Par.?
striyaścaiva viśeṣeṇa strījanasya gatiḥ sadā / (8.1) Par.?
gaur gāṃ gacchati suśroṇi lokeṣveṣā sthitiḥ sadā // (8.2) Par.?
mama cārdhaṃ śarīrasya mama cārdhād viniḥsṛtā / (9.1) Par.?
surakāryakarī ca tvaṃ lokasaṃtānakāriṇī // (9.2) Par.?
tava sarvaḥ suviditaḥ strīdharmaḥ śāśvataḥ śubhe / (10.1) Par.?
tasmād aśeṣato brūhi strīdharmaṃ vistareṇa me // (10.2) Par.?
umovāca / (11.1) Par.?
bhagavan sarvabhūteśa bhūtabhavyabhavodbhava / (11.2) Par.?
tvatprabhāvād iyaṃ deva vāk caiva pratibhāti me // (11.3) Par.?
imāstu nadyo deveśa sarvatīrthodakair yutāḥ / (12.1) Par.?
upasparśanahetostvā samīpasthā upāsate // (12.2) Par.?
etābhiḥ saha saṃmantrya pravakṣyāmyanupūrvaśaḥ / (13.1) Par.?
prabhavan yo 'nahaṃvādī sa vai puruṣa ucyate // (13.2) Par.?
strī ca bhūteśa satataṃ striyam evānudhāvati / (14.1) Par.?
mayā saṃmānitāścaiva bhaviṣyanti saridvarāḥ // (14.2) Par.?
eṣā sarasvatī puṇyā nadīnām uttamā nadī / (15.1) Par.?
prathamā sarvasaritāṃ nadī sāgaragāminī // (15.2) Par.?
vipāśā ca vitastā ca candrabhāgā irāvatī / (16.1) Par.?
śatadrur devikā sindhuḥ kauśikī gomatī tathā // (16.2) Par.?
tathā devanadī ceyaṃ sarvatīrthābhisaṃvṛtā / (17.1) Par.?
gaganād gāṃ gatā devī gaṅgā sarvasaridvarā // (17.2) Par.?
ityuktvā devadevasya patnī dharmabhṛtāṃ varā / (18.1) Par.?
smitapūrvam ivābhāṣya sarvāstāḥ saritastadā // (18.2) Par.?
apṛcchad devamahiṣī strīdharmaṃ dharmavatsalā / (19.1) Par.?
strīdharmakuśalāstā vai gaṅgādyāḥ saritāṃ varāḥ // (19.2) Par.?
ayaṃ bhagavatā dattaḥ praśnaḥ strīdharmasaṃśritaḥ / (20.1) Par.?
taṃ tu saṃmantrya yuṣmābhir vaktum icchāmi śaṃkare // (20.2) Par.?
na caikasādhyaṃ paśyāmi vijñānaṃ bhuvi kasyacit / (21.1) Par.?
divi vā sāgaragamāstena vo mānayāmyaham // (21.2) Par.?
bhīṣma uvāca / (22.1) Par.?
evaṃ sarvāḥ saricchreṣṭhāḥ pṛṣṭāḥ puṇyatamāḥ śivāḥ / (22.2) Par.?
tato devanadī gaṅgā niyuktā pratipūjya tām // (22.3) Par.?
bahvībhir buddhibhiḥ sphītā strīdharmajñā śucismitā / (23.1) Par.?
śailarājasutāṃ devīṃ puṇyā pāpāpahāṃ śivām // (23.2) Par.?
buddhyā vinayasampannā sarvajñānaviśāradā / (24.1) Par.?
sasmitaṃ bahubuddhyāḍhyā gaṅgā vacanam abravīt // (24.2) Par.?
dhanyāḥ smo 'nugṛhītāḥ smo devi dharmaparāyaṇā / (25.1) Par.?
yā tvaṃ sarvajaganmānyā nadīr mānayase 'naghe // (25.2) Par.?
prabhavan pṛcchate yo hi saṃmānayati vā punaḥ / (26.1) Par.?
nūnaṃ janam aduṣṭātmā paṇḍitākhyāṃ sa gacchati // (26.2) Par.?
jñānavijñānasampannān ūhāpohaviśāradān / (27.1) Par.?
pravaktṝn pṛcchate yo 'nyān sa vai nā padam archati // (27.2) Par.?
anyathā bahubuddhyāḍhyo vākyaṃ vadati saṃsadi / (28.1) Par.?
anyathaiva hyahaṃmānī durbalaṃ vadate vacaḥ // (28.2) Par.?
divyajñāne divi śreṣṭhe divyapuṇye sadotthite / (29.1) Par.?
tvam evārhasi no devi strīdharmam anuśāsitum // (29.2) Par.?
bhīṣma uvāca / (30.1) Par.?
tataḥ sārādhitā devī gaṅgayā bahubhir guṇaiḥ / (30.2) Par.?
prāha sarvam aśeṣeṇa strīdharmaṃ surasundarī // (30.3) Par.?
strīdharmo māṃ prati yathā pratibhāti yathāvidhi / (31.1) Par.?
tam ahaṃ kīrtayiṣyāmi tathaiva prathito bhavet // (31.2) Par.?
strīdharmaḥ pūrva evāyaṃ vivāhe bandhubhiḥ kṛtaḥ / (32.1) Par.?
sahadharmacarī bhartur bhavatyagnisamīpataḥ // (32.2) Par.?
susvabhāvā suvacanā suvṛttā sukhadarśanā / (33.1) Par.?
ananyacittā sumukhī bhartuḥ sā dharmacāriṇī // (33.2) Par.?
sā bhaved dharmaparamā sā bhaved dharmabhāginī / (34.1) Par.?
devavat satataṃ sādhvī yā bhartāraṃ prapaśyati // (34.2) Par.?
śuśrūṣāṃ paricāraṃ ca devavad yā karoti ca / (35.1) Par.?
nānyabhāvā hyavimanāḥ suvratā sukhadarśanā // (35.2) Par.?
putravaktram ivābhīkṣṇaṃ bhartur vadanam īkṣate / (36.1) Par.?
yā sādhvī niyatācārā sā bhaved dharmacāriṇī // (36.2) Par.?
śrutvā daṃpatidharmaṃ vai sahadharmakṛtaṃ śubham / (37.1) Par.?
ananyacittā sumukhī bhartuḥ sā dharmacāriṇī // (37.2) Par.?
paruṣāṇyapi coktā yā dṛṣṭā vā krūracakṣuṣā / (38.1) Par.?
suprasannamukhī bhartur yā nārī sā pativratā // (38.2) Par.?
na candrasūryau na taruṃ puṃnāmno yā nirīkṣate / (39.1) Par.?
bhartṛvarjaṃ varārohā sā bhaved dharmacāriṇī // (39.2) Par.?
daridraṃ vyādhitaṃ dīnam adhvanā parikarśitam / (40.1) Par.?
patiṃ putram ivopāste sā nārī dharmabhāginī // (40.2) Par.?
yā nārī prayatā dakṣā yā nārī putriṇī bhavet / (41.1) Par.?
patipriyā patiprāṇā sā nārī dharmabhāginī // (41.2) Par.?
śuśrūṣāṃ paricaryāṃ ca karotyavimanāḥ sadā / (42.1) Par.?
supratītā vinītā ca sā nārī dharmabhāginī // (42.2) Par.?
na kāmeṣu na bhogeṣu naiśvarye na sukhe tathā / (43.1) Par.?
spṛhā yasyā yathā patyau sā nārī dharmabhāginī // (43.2) Par.?
kalyotthānaratā nityaṃ guruśuśrūṣaṇe ratā / (44.1) Par.?
susaṃmṛṣṭakṣayā caiva gośakṛtkṛtalepanā // (44.2) Par.?
agnikāryaparā nityaṃ sadā puṣpabalipradā / (45.1) Par.?
devatātithibhṛtyānāṃ nirupya patinā saha // (45.2) Par.?
śeṣānnam upabhuñjānā yathānyāyaṃ yathāvidhi / (46.1) Par.?
tuṣṭapuṣṭajanā nityaṃ nārī dharmeṇa yujyate // (46.2) Par.?
śvaśrūśvaśurayoḥ pādau toṣayantī guṇānvitā / (47.1) Par.?
mātāpitṛparā nityaṃ yā nārī sā tapodhanā // (47.2) Par.?
brāhmaṇān durbalānāthān dīnāndhakṛpaṇāṃstathā / (48.1) Par.?
bibhartyannena yā nārī sā pativratabhāginī // (48.2) Par.?
vrataṃ carati yā nityaṃ duścaraṃ laghusattvayā / (49.1) Par.?
paticittā patihitā sā pativratabhāginī // (49.2) Par.?
puṇyam etat tapaścaiva svargaścaiṣa sanātanaḥ / (50.1) Par.?
yā nārī bhartṛparamā bhaved bhartṛvratā śivā // (50.2) Par.?
patir hi devo nārīṇāṃ patir bandhuḥ patir gatiḥ / (51.1) Par.?
patyā samā gatir nāsti daivataṃ vā yathā patiḥ // (51.2) Par.?
patiprasādaḥ svargo vā tulyo nāryā na vā bhavet / (52.1) Par.?
ahaṃ svargaṃ na hīccheyaṃ tvayyaprīte maheśvara // (52.2) Par.?
yadyakāryam adharmaṃ vā yadi vā prāṇanāśanam / (53.1) Par.?
patir brūyād daridro vā vyādhito vā kathaṃcana // (53.2) Par.?
āpanno ripusaṃstho vā brahmaśāpārdito 'pi vā / (54.1) Par.?
āpaddharmān anuprekṣya tat kāryam aviśaṅkayā // (54.2) Par.?
eṣa deva mayā proktaḥ strīdharmo vacanāt tava / (55.1) Par.?
yā tvevaṃbhāvinī nārī sā bhaved dharmabhāginī // (55.2) Par.?
bhīṣma uvāca / (56.1) Par.?
ityuktaḥ sa tu deveśaḥ pratipūjya gireḥ sutām / (56.2) Par.?
lokān visarjayāmāsa sarvair anucaraiḥ saha // (56.3) Par.?
tato yayur bhūtagaṇāḥ saritaśca yathāgatam / (57.1) Par.?
gandharvāpsarasaścaiva praṇamya śirasā bhavam // (57.2) Par.?
Duration=0.32415699958801 secs.