Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4075
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'rśasāṃ nidānaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
arivat prāṇino māṃsakīlakā viśasanti yat / (1.3) Par.?
arśāṃsi tasmād ucyante gudamārganirodhataḥ // (1.4) Par.?
doṣās tvaṅmāṃsamedāṃsi saṃdūṣya vividhākṛtīn / (2.1) Par.?
māṃsāṅkurān apānādau kurvantyarśāṃsi tān jaguḥ // (2.2) Par.?
sahajanmottarotthānabhedād dvedhā samāsataḥ / (3.1) Par.?
śuṣkasrāvivibhedācca gudaḥ sthūlāntrasaṃśrayaḥ // (3.2) Par.?
ardhapañcāṅgulas tasmiṃs tisro 'dhyardhāṅgulāḥ sthitāḥ / (4.1) Par.?
valyaḥ pravāhiṇī tāsām antar madhye visarjanī // (4.2) Par.?
bāhyā saṃvaraṇī tasyā gudauṣṭho bahiraṅgule / (5.1) Par.?
yavādhyardhaḥ pramāṇena romāṇyatra tataḥ param // (5.2) Par.?
tatra hetuḥ sahotthānāṃ valībījopataptatā / (6.1) Par.?
arśasāṃ bījataptis tu mātāpitrapacārataḥ // (6.2) Par.?
daivācca tābhyāṃ kopo hi saṃnipātasya tānyataḥ / (7.1) Par.?
asādhyānyevam ākhyātāḥ sarve rogāḥ kulodbhavāḥ // (7.2) Par.?
sahajāni viśeṣeṇa rūkṣadurdarśanāni ca / (8.1) Par.?
antarmukhāni pāṇḍūni dāruṇopadravāṇi ca // (8.2) Par.?
ṣoḍhānyāni pṛthag doṣasaṃsarganicayāsrataḥ / (9.1) Par.?
śuṣkāṇi vātaśleṣmabhyām ārdrāṇi tvasrapittataḥ // (9.2) Par.?
doṣaprakopahetus tu prāg uktas tena sādite / (10.1) Par.?
agnau male 'tinicite punaścātivyavāyataḥ // (10.2) Par.?
yānasaṃkṣobhaviṣamakaṭhinotkaṭakāsanāt / (11.1) Par.?
vastinetrāśmaloṣṭorvītalacailādighaṭṭanāt // (11.2) Par.?
bhṛśaṃ śītāmbusaṃsparśāt pratatātipravāhaṇāt / (12.1) Par.?
vātamūtraśakṛdvegadhāraṇāt tadudīraṇāt // (12.2) Par.?
jvaragulmātisārāmagrahaṇīśophapāṇḍubhiḥ / (13.1) Par.?
karśanād viṣamābhyaśca ceṣṭābhyo yoṣitāṃ punaḥ // (13.2) Par.?
āmagarbhaprapatanād garbhavṛddhiprapīḍanāt / (14.1) Par.?
īdṛśaiścāparair vāyurapānaḥ kupito malam // (14.2) Par.?
pāyor valīṣu taṃ dhatte tāsvabhiṣyaṇṇamūrtiṣu / (15.1) Par.?
pūrvalakṣaṇa
jāyante 'rśāṃsi tatpūrvalakṣaṇaṃ mandavahnitā // (15.2) Par.?
viṣṭambhaḥ sakthisadanaṃ piṇḍikodveṣṭanaṃ bhramaḥ / (16.1) Par.?
sādo 'ṅge netrayoḥ śophaḥ śakṛdbhedo 'thavā grahaḥ // (16.2) Par.?
mārutaḥ pracuro mūḍhaḥ prāyo nābheradhaścaran / (17.1) Par.?
saruk saparikartaśca kṛcchrān nirgacchati svanam // (17.2) Par.?
antrakūjanam āṭopaḥ kṣāmatodgārabhūritā / (18.1) Par.?
prabhūtaṃ mūtram alpā viḍ aśraddhā dhūmako 'mlakaḥ // (18.2) Par.?
śiraḥpṛṣṭhorasāṃ śūlam ālasyaṃ bhinnavarṇatā / (19.1) Par.?
tandrendriyāṇāṃ daurbalyaṃ krodho duḥkhopacāratā // (19.2) Par.?
āśaṅkā grahaṇīdoṣapāṇḍugulmodareṣu ca / (20.1) Par.?
etānyeva vivardhante jāteṣu hatanāmasu // (20.2) Par.?
nivartamāno 'pāno hi tairadhomārgarodhataḥ / (21.1) Par.?
kṣobhayann anilān anyān sarvendriyaśarīragān // (21.2) Par.?
tathā mūtraśakṛtpittakaphān dhātūṃśca sāśayān / (22.1) Par.?
mṛdnātyagniṃ tataḥ sarvo bhavati prāyaśo 'rśasaḥ // (22.2) Par.?
kṛśo bhṛśaṃ hatotsāho dīnaḥ kṣāmo 'tiniṣprabhaḥ / (23.1) Par.?
asāro vigatacchāyo jantujuṣṭa iva drumaḥ // (23.2) Par.?
kṛtsnairupadravair grasto yathoktair marmapīḍanaiḥ / (24.1) Par.?
tathā kāsapipāsāsyavairasyaśvāsapīnasaiḥ // (24.2) Par.?
klamāṅgabhaṅgavamathukṣavathuśvayathujvaraiḥ / (25.1) Par.?
klaibyabādhiryataimiryaśarkarāśmaripīḍitaḥ // (25.2) Par.?
kṣāmabhinnasvaro dhyāyan muhuḥ ṣṭhīvan arocakī / (26.1) Par.?
sarvaparvāsthihṛnnābhipāyuvaṅkṣaṇaśūlavān // (26.2) Par.?
gudena sravatā picchāṃ pulākodakasaṃnibhām / (27.1) Par.?
vibaddhamuktaṃ śuṣkārdraṃ pakvāmaṃ cāntarāntarā // (27.2) Par.?
pāṇḍu pītaṃ harid raktaṃ picchilaṃ copaveśyate / (28.1) Par.?
vātārśaḥ
gudāṅkurā bahvanilāḥ śuṣkāścimicimānvitāḥ // (28.2) Par.?
mlānāḥ śyāvāruṇāḥ stabdhā viṣamāḥ paruṣāḥ kharāḥ / (29.1) Par.?
mitho visadṛśā vakrās tīkṣṇā visphuṭitānanāḥ // (29.2) Par.?
bimbīkarkandhukharjūrakārpāsīphalasaṃnibhāḥ / (30.1) Par.?
kecit kadambapuṣpābhāḥ kecit siddhārthakopamāḥ // (30.2) Par.?
śiraḥpārśvāṃsakaṭyūruvaṅkṣaṇābhyadhikavyathāḥ / (31.1) Par.?
kṣavathūdgāraviṣṭambhahṛdgrahārocakapradāḥ // (31.2) Par.?
kāsaśvāsāgnivaiṣamyakarṇanādabhramāvahāḥ / (32.1) Par.?
tairārto grathitaṃ stokaṃ saśabdaṃ sapravāhikam // (32.2) Par.?
rukphenapicchānugataṃ vibaddham upaveśyate / (33.1) Par.?
kṛṣṇatvaṅnakhaviṇmūtranetravaktraśca jāyate // (33.2) Par.?
gulmaplīhodarāṣṭhīlāsaṃbhavas tata eva ca / (34.1) Par.?
pittārśaḥ
pittottarā nīlamukhā raktapītāsitaprabhāḥ // (34.2) Par.?
tanvasrasrāviṇo visrās tanavo mṛdavaḥ ślathāḥ / (35.1) Par.?
śukajihvāyakṛtkhaṇḍajalaukovaktrasaṃnibhāḥ // (35.2) Par.?
dāhapākajvarasvedatṛṇmūrchārucimohadāḥ / (36.1) Par.?
soṣmāṇo dravanīloṣṇapītaraktāmavarcasaḥ // (36.2) Par.?
yavamadhyā haritpītahāridratvaṅnakhādayaḥ / (37.1) Par.?
kaphārśaḥ
śleṣmolbaṇā mahāmūlā ghanā mandarujaḥ sitāḥ // (37.2) Par.?
ucchūnopacitāḥ snigdhāḥ stabdhavṛttagurusthirāḥ / (38.1) Par.?
picchilāḥ stimitāḥ ślakṣṇāḥ kaṇḍvāḍhyāḥ sparśanapriyāḥ // (38.2) Par.?
karīrapanasāsthyābhās tathā gostanasaṃnibhāḥ / (39.1) Par.?
vaṅkṣaṇānāhinaḥ pāyuvastinābhivikartinaḥ // (39.2) Par.?
sakāsaśvāsahṛllāsaprasekārucipīnasāḥ / (40.1) Par.?
mehakṛcchraśirojāḍyaśiśirajvarakāriṇaḥ // (40.2) Par.?
klaibyāgnimārdavacchardirāmaprāyavikāradāḥ / (41.1) Par.?
vasābhasakaphaprājyapurīṣāḥ sapravāhikāḥ // (41.2) Par.?
na sravanti na bhidyante pāṇḍusnigdhatvagādayaḥ / (42.1) Par.?
saṃnipātārśaḥ
saṃsṛṣṭaliṅgāḥ saṃsargān nicayāt sarvalakṣaṇāḥ // (42.2) Par.?
raktolbaṇā gudekīlāḥ pittākṛtisamanvitāḥ / (43.1) Par.?
vaṭaprarohasadṛśā guñjāvidrumasaṃnibhāḥ // (43.2) Par.?
te 'tyarthaṃ duṣṭam uṣṇaṃ ca gāḍhaviṭpratipīḍitāḥ / (44.1) Par.?
sravanti sahasā raktaṃ tasya cātipravṛttitaḥ // (44.2) Par.?
bhekābhaḥ pīḍyate duḥkhaiḥ śoṇitakṣayasaṃbhavaiḥ / (45.1) Par.?
hīnavarṇabalotsāho hataujāḥ kaluṣendriyaḥ // (45.2) Par.?
mudgakodravajūrṇāhvakarīracaṇakādibhiḥ / (46.1) Par.?
rūkṣaiḥ saṃgrāhibhir vāyuḥ sve sthāne kupito balī // (46.2) Par.?
adhovahāni srotāṃsi saṃrudhyādhaḥ praśoṣayan / (47.1) Par.?
purīṣaṃ vātaviṇmūtrasaṅgaṃ kurvīta dāruṇam // (47.2) Par.?
tena tīvrā rujā koṣṭhapṛṣṭhahṛtpārśvagā bhavet / (48.1) Par.?
ādhmānam udarāveṣṭo hṛllāsaḥ parikartanam // (48.2) Par.?
vastau ca sutarāṃ śūlaṃ gaṇḍaśvayathusaṃbhavaḥ / (49.1) Par.?
pavanasyordhvagāmitvaṃ tataśchardyarucijvarāḥ // (49.2) Par.?
hṛdrogagrahaṇīdoṣamūtrasaṅgapravāhikāḥ / (50.1) Par.?
bādhiryatimiraśvāsaśirorukkāsapīnasāḥ // (50.2) Par.?
manovikāras tṛṣṇāsrapittagulmodarādayaḥ / (51.1) Par.?
te te ca vātajā rogā jāyante bhṛśadāruṇāḥ // (51.2) Par.?
durnāmnām ityudāvartaḥ paramo 'yam upadravaḥ / (52.1) Par.?
vātābhibhūtakoṣṭhānāṃ tair vināpi sa jāyate // (52.2) Par.?
sahajāni tridoṣāṇi yāni cābhyantare valau / (53.1) Par.?
sthitāni tānyasādhyāni yāpyante 'gnibalādibhiḥ // (53.2) Par.?
dvandvajāni dvitīyāyāṃ valau yānyāśritāni ca / (54.1) Par.?
kṛcchrasādhyāni tānyāhuḥ parisaṃvatsarāṇi ca // (54.2) Par.?
bāhyāyāṃ tu valau jātānyekadoṣolbaṇāni ca / (55.1) Par.?
arśāṃsi sukhasādhyāni na cirotpatitāni ca // (55.2) Par.?
meḍhrādiṣvapi vakṣyante yathāsvaṃ nābhijāni tu / (56.1) Par.?
gaṇḍūpadāsyarūpāṇi picchilāni mṛdūni ca // (56.2) Par.?
vyāno gṛhītvā śleṣmāṇaṃ karotyarśas tvaco bahiḥ / (57.1) Par.?
kīlopamaṃ sthirakharaṃ carmakīlaṃ tu taṃ viduḥ // (57.2) Par.?
vātena todaḥ pāruṣyaṃ pittād asitaraktatā / (58.1) Par.?
śleṣmaṇā snigdhatā tasya grathitatvaṃ savarṇatā // (58.2) Par.?
arśasāṃ praśame yatnam āśu kurvīta buddhimān / (59.1) Par.?
tānyāśu hi gudaṃ baddhvā kuryur baddhagudodaram // (59.2) Par.?
Duration=0.3514621257782 secs.